Back

āditya kavacam

dhyānaṃ
udayācala māgatya vedarūpa manāmayaṃ
tuṣṭāva parayā bhakta vālakhilyādibhirvṛtam |
devāsuraiḥ sadāvandyaṃ grahaiścapariveṣṭitaṃ
dhyāyan stavan paṭhan nāma yaḥ sūrya kavacaṃ sadā ||

kavacaṃ
ghṛṇiḥ pātu śirodeśaṃ, sūryaḥ phālaṃ ca pātu me
ādityo locane pātu śrutī pātaḥ prabhākaraḥ
ghrūṇaṃ pātu sadā bhānuḥ arka pātu tathā
jihvaṃ pātu jagannādhaḥ kaṇṭhaṃ pātu vibhāvasu
skandhau grahapatiḥ pātu, bhujau pātu prabhākaraḥ
ahaskaraḥ pātu hastau hṛdayaṃ pātu bhānumān
madhyaṃ ca pātu saptāśvo, nābhiṃ pātu nabhomaṇiḥ
dvādaśātmā kaṭiṃ pātu savitā pātu sakthinī
ūrū pātu suraśreṣṭo, jānunī pātu bhāskaraḥ
jaṅghe pātu ca mārtāṇḍo gulphau pātu tviṣāmpatiḥ
pādau bradnaḥ sadā pātu, mitro pi sakalaṃ vapuḥ
vedatrayātmaka svāmin nārāyaṇa jagatpate
āyatayāmaṃ taṃ kañci dveda rūpaḥ prabhākaraḥ
stotreṇānena santuṣṭo vālakhilyādibhi rvṛtaḥ
sākṣāt vedamayo devo radhārūḍhaḥ samāgataḥ
taṃ dṛṣṭyā sahasotthāya daṇḍavatpraṇaman bhuvi
kṛtāñjali puṭo bhūtvā sūryā syāgre stuvattadā
vedamūrtiḥ mahābhāgo ṅñānadṛṣṭi rvicārya ca
brahmaṇā sthāpitaṃ pūrvaṃ yātāyāma vivarjitaṃ
sattva pradhānaṃ śuklākhyaṃ vedarūpa manāmayaṃ
śabdabrahmamayaṃ vedaṃ satkarma brahmavācakaṃ
muni madhyāpayāmāsapradhamaṃ savitā svayaṃ
tena prathama dattena vedena parameśvaraḥ
yāṅñavalkyo muniśreṣṭaḥ kṛtakṛtyo bhavattadā
ṛgādi sakalān vedān ṅñātavān sūrya sannidhau
idaṃ stotraṃ mahāpuṇyaṃ pavitraṃ pāpanāśanaṃ
yaḥpaṭheccruṇuyā dvāpi sarvapāphaiḥpramucyate
vedārdhaṅñāna sampannaḥ sūryaloka mavāpnayāt

iti skānda purāṇe gaurī khaṇḍe āditya kavacaṃ sampūrṇam |