Back

annamayya kīrtana rādhā mādhava rati caritamiti

rādhāmādhavaraticaritamiti
bodhāvahaṃ śrutibhūṣaṇam ||

gahane dvāvapi gatvā gatvā
rahasi ratiṃ prerayati sati |
viharatastadā vilasantau
vihatagṛhāśau vivaśau tau ||

lajjāśabhaḷa vilāsalīlayā
kajjalanayana vikāreṇa |
hṛjjāvyavanahita hṛdayā rati
ssajjā sambhramacapalā jātā ||

purato yāntaṃ puruṣaṃ vakuḷaiḥ
kuraṇṭakairvā kuṭajairvā |
paramaṃ praharati paścāllagnā-
giraṃ vināsi vikirati mudam ||

hari surabhūruha mārohatīva
caraṇena kaṭiṃ saṃveṣṭya |
parirañcaṇa sampāditapulakai
ssurucirjātā sumalatikeva ||

vidhumukhadarśana vikaḷitalajjā-
tvadharabimbaphalamāsvādya |
madhuropāyanamārgeṇa kucau
nidhivada tvā nityasukhamitā ||

suruciraketaka sumadaḷa nakharai-
rvaracibukaṃ sā parivṛtya |
taruṇimasindhau tadīyadṛgjala-
carayugaḷaṃ saṃsaktaṃ cakāra ||

vacana vilāsairvaśīkṛta taṃ
niculakuñja mānitadeśe |
pracurasaikate pallavaśayane-
racitaratikaḷā rāgeṇāsa ||

abhinavakalyāṇāñcitarūpā-
vabhiniveśa saṃyatacittau |
babhūvatu statparau veṅkaṭa
vibhunā sā tadvidhinā satayā ||

saca lajjāvīkṣaṇo bhavati taṃ
kacabharāṃ gandhaṃ ghrāpayati |
nacalaticenmānavatī tathāpi
kucasaṅgādanukūlayati ||

avanataśirasāpyati subhagaṃ
vividhālāpairvivaśayati |
pravimala kararuharacana vilāsai
rbhuvanapati taṃ bhūṣayati ||

latāgṛhameḷanaṃ navasai
katavaibhava saukhyaṃ dṛṣṭvā |
tatastataścarasau kelī-
vratacaryāṃ tāṃ vāṃchantau |

vanakusuma viśadavaravāsanayā-
ghanasārarajogandhaiśca |
janayati pavane sapadi vikāraṃ-
vanitā puruṣau janitāśau ||

evaṃ vicaran helā vimukha-
śrīveṅkaṭagiri devoyam |
pāvanarādhāparirambhasukha-
śrī vaibhavasusthiro bhavati ||