Back

aṣṭādaśa śaktipīṭha stotram

laṅkāyāṃ śāṅkarīdevī kāmākṣī kāñcikāpure |
pradyumne śṛṅkhaḷādevī cāmuṇḍī krauñcapaṭṭaṇe || 1 ||

alampure joguḷāmbā śrīśaile bhramarāmbikā |
kolhāpure mahālakṣmī muhurye ekavīrā || 2 ||

ujjayinyāṃ mahākāḷī pīṭhikāyāṃ puruhūtikā |
oḍhyāyāṃ girijādevī māṇikyā dakṣavāṭike || 3 ||

harikṣetre kāmarūpī prayāge mādhaveśvarī |
jvālāyāṃ vaiṣṇavīdevī gayā māṅgaḷyagaurikā || 4 ||

vāraṇāśyāṃ viśālākṣī kāśmīretu sarasvatī |
aṣṭādaśa supīṭhāni yogināmapi durlabham || 5 ||

sāyaṅkāle paṭhennityaṃ sarvaśatruvināśanam |
sarvarogaharaṃ divyaṃ sarvasampatkaraṃ śubham || 6 ||