Back

bhartṛhareḥ śataka triśati - nīti śatakam

dikkālādyanavacchinnānantacinmātramūrtaye |
svānubhūtyekamānāya namaḥ śāntāya tejase || 1.1 ||

boddhāro matsaragrastāḥ
prabhavaḥ smayadūṣitāḥ |
abodhopahatāḥ cānye
jīrṇam aṅge subhāṣitam || 1.2 ||

aṅñaḥ sukham ārādhyaḥ
sukhataram ārādhyate viśeṣaṅñaḥ |
ṅñānalavadurvidagdhaṃ
brahmāpi taṃ naraṃ na rañjayati || 1.3 ||

prasahya maṇim uddharenmakaravaktradaṃṣṭrāntarāt
samudram api santaretpracaladūrmimālākulam |
bhujaṅgam api kopitaṃ śirasi puṣpavaddhārayet
na tu pratiniviṣṭamū–ṛkhajanacittam ārādhayeth || 1.4 ||

labheta sikatāsu tailam api yatnataḥ pīḍayan
pibecca mṛgatṛṣṇikāsu salilaṃ pipāsārditaḥ |
kvacidapi paryaṭanśaśaviṣāṇam āsādayet
na tu pratiniviṣṭamūrkhacittam ārādhayeth || 1.5 ||

vyālaṃ bālamṛṇālatantubhirasau roddhuṃ samujjṛmbhate
chettuṃ vajramaṇiṃ śirīṣakusumaprāntena sannahyati |
mādhuryaṃ madhubindunā racayituṃ kṣārāmudherīhate
netuṃ vāñchanti yaḥ khalānpathi satāṃ sūktaiḥ sudhāsyandibhiḥ || 1.6 ||

svāyattam ekāntaguṇaṃ vidhātrā
vinirmitaṃ chādanam aṅñatāyāḥ |
viśeṣā–ataḥ sarvavidāṃ samāje
vibhūṣaṇaṃ maunam apaṇḍitānām || 1.7 ||

yadā kiñcijṅño‌உhaṃ dvipa iva madāndhaḥ samabhavaṃ
tadā sarvaṅño‌உsmītyabhavadavaliptaṃ mama manaḥ
yadā kiñcitkiñcidbudhajanasakāśādavagataṃ
tadā mūrkho‌உsmīti jvara iva mado me vyapagataḥ || 1.8 ||

kṛmikulacittaṃ lālāklinnaṃ vigandhijugupsitaṃ
nirupamarasaṃ prītyā khādannarāsthi nirāmiṣam |
surapatim api śvā pārśvasthaṃ vilokya na śaṅkate
na hi gaṇayati kṣudro jantuḥ parigrahaphalgutām || 1.9 ||

śiraḥ śārvaṃ svargātpaśupatiśirastaḥ kṣitidharaṃ
mhīdhrāduttuṅgādavanim avaneścāpi jaladhim |
adho‌உdho gaṅgeyaṃ padam upagatā stokam
athavāvivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ || 1.10 ||

śakyo vārayituṃ jalena hutabhukcchatreṇa sūryātapo
nāgendro niśitāgkuśena samado daṇḍena gogardabhau |
vyādhirbheṣajasaṅgrahaiśca vividhairmantraprayogairviṣaṃ
sarvasyauṣadham asti śāstravihitaṃ mūrkhasya nastyauṣadhim || 1.11 ||

sāhityasaṅgītakalāvihīnaḥ
sākṣātpaśuḥ pucchaviṣāṇahīnaḥ |
tṛṇaṃ na khādannapi jīvamānas
tadbhāgadheyaṃ paramaṃ paśūnām || 1.12 ||

yeṣāṃ na vidyā na tapo na dānaṃ
ṅñānaṃ na śīlaṃ na guṇo na dharmaḥ |
te martyaloke bhuvi bhārabhūtā
manuṣyarūpeṇa mṛgāścaranti || 1.13 ||

varaṃ parvatadurgeṣu
bhrāntaṃ vanacaraiḥ saha
na mūrkhajanasamparkaḥ
surendrabhavaneṣvapi || 1.14 ||

śāstropaskṛtaśabdasundaragiraḥ śiṣyapradeyāgamā
vikhyātāḥ kavayo vasanti viṣaye yasya prabhornirdhanāḥ |
tajjāḍyaṃ vasudhādipasya kavayastvarthaṃ vināpīśvarāḥ
kutsyāḥ syuḥ kuparīkṣakā hi maṇayo yairarghataḥ pātitāḥ || 1.15 ||

harturyāti na gocaraṃ kim api śaṃ puṣṇāti yatsarvadā‌உpy
arthibhyaḥ pratipādyamānam aniśaṃ prāpnoti vṛddhiṃ parām |
kalpānteṣvapi na prayāti nidhanaṃ vidyākhyam antardhanaṃ
yeṣāṃ tānprati mānam ujjhata nṛpāḥ kastaiḥ saha spardhate || 1.16 ||

adhigataparamārthānpaṇḍitānmāvamaṃsthās
tṛṇam iva laghu lakṣmīrnaiva tānsaṃruṇaddhi |
abhinavamadalekhāśyāmagaṇḍasthalānāṃ
na bhavati bisatanturvāraṇaṃ vāraṇānām || 1.17 ||

ambhojinīvanavihāravilāsam eva
haṃsasya hanti nitarāṃ kupito vidhātā |
na tvasya dugdhajalabhedavidhau prasiddhāṃ
vaidagdhīkīrtim apahartum asau samarthaḥ || 1.18 ||

keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā
na snānaṃ na vilepanaṃ na kusumaṃ nālaṅkṛtā mūrdhajāḥ |
vāṇyekā samalaṅkaroti puruṣaṃ yā saṃskṛtā dhāryate
kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam || 1.19 ||

vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ
vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ |
vidyā bandhujano videśagamane vidyā parā devatā
vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ || 1.20 ||

kṣāntiścetkavacena kiṃ kim aribhiḥ krodho‌உsti ceddehināṃ
ṅñātiścedanalena kiṃ yadi suhṛddivyauṣadhaṃ kiṃ phalam |
kiṃ sarpairyadi durjanāḥ kim u dhanairvidyā‌உnavadyā yadi
vrīḍā cetkim u bhūṣaṇaiḥ sukavitā yadyasti rājyena kim || 1.21 ||

dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane
prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam |
śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā
ye caivaṃ puruṣāḥ kalāsu kuśalāsteṣveva lokasthitiḥ || 1.22 ||

jāḍyaṃ dhiyo harati siñcati vāci satyaṃ
mānonnatiṃ diśati pāpam apākaroti |
cetaḥ prasādayati dikṣu tanoti kīrtiṃ
satsaṅgatiḥ kathaya kiṃ na karoti puṃsām || 1.23 ||

jayanti te sukṛtino
rasasiddhāḥ kavīśvarāḥ |
nāsti yeṣāṃ yaśaḥkāye
jarāmaraṇajaṃ bhayam || 1.24 ||

sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ
snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ |
ākāro ruciraḥ sthiraśca vibhavo vidyāvadātaṃ mukhaṃ
tuṣṭe viṣṭapakaṣṭahāriṇi harau samprāpyate dehinā || 1.25 ||

prāṇāghātānnivṛttiḥ paradhanaharaṇe saṃyamaḥ satyavākyaṃ
kāle śaktyā pradānaṃ yuvatijanakathāmūkabhāvaḥ pareṣām |
tṛṣṇāsroto vibhaṅgo guruṣu ca vinayaḥ sarvabhūtānukampā
sāmānyaḥ sarvaśāstreṣvanupahatavidhiḥ śreyasām eṣa panthāḥ || 1.26 ||

prārabhyate na khalu vighnabhayena nīcaiḥ
prārabhya vighnavihatā viramanti madhyāḥ |
vighnaiḥ punaḥ punarapi pratihanyamānāḥ
prārabdham uttamajanā na parityajanti || 1.27 ||

asanto nābhyarthyāḥ suhṛdapi na yācyaḥ kṛśadhanaḥ
priyā nyāyyā vṛttirmalinam asubhaṅge‌உpyasukaram |
vipadyuccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ
satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam || 1.28 ||

kṣutkṣāmo‌உpi jarākṛśo‌உpi śithilaprāṇo‌உpi kaṣṭāṃ daśām
āpanno‌உpi vipannadīdhitiriti prāṇeṣu naśyatsvapi |
mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ
kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī || 1.29 ||

svalpasnāyuvasāvaśeṣamalinaṃ nirmāṃsam apyasthi goḥ
śvā labdhvā paritoṣam eti na tu tattasya kṣudhāśāntaye |
siṃho jambukam aṅkam āgatam api tyaktvā nihanti dvipaṃ
sarvaḥ kṛcchragato‌உpi vāñchanti janaḥ sattvānurūpaṃ phalam || 1.30 ||

lāṅgūlacālanam adhaścaraṇāvapātaṃ
bhūmau nipatya vadanodaradarśanaṃ ca |
śvā piṇḍadasya kurute gajapuṅgavastu
dhīraṃ vilokayati cāṭuśataiśca bhuṅkte || 1.31 ||

parivartini saṃsāre
mṛtaḥ ko vā na jāyate |
sa jāto yena jātena
yāti vaṃśaḥ samunnatim || 1.32 ||

kusumastavakasyeva
dvayī vṛttirmanasvinaḥ |
mūrdhni vā sarvalokasya
śīryate vana eva vā || 1.33 ||

santyanye‌உpi bṛhaspatiprabhṛtayaḥ sambhāvitāḥ pañcaṣās
tānpratyeṣa viśeṣavikramarucī rāhurna vairāyate |
dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau
bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ || 1.34 ||

vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ
kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate |
tam api kurute kroḍādhīnaṃ payodhiranādarād
ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ || 1.35 ||

varaṃ pakṣacchedaḥ samadamaghavanmuktakuliśaprahārair
udgacchadbahuladahanodgāragurubhiḥ |
tuṣārādreḥ sūnorahaha pitari kleśavivaśe
na cāsau sampātaḥ payasi payasāṃ patyurucitaḥ || 1.36 ||

siṃhaḥ śiśurapi nipatati
madamalinakapolabhittiṣu gajeṣu |
prakṛtiriyaṃ sattvavatāṃ
na khalu vayastejaso hetuḥ || 1.37 ||

jātiryātu rasātalaṃ guṇagaṇaistatrāpyadho gamyatāṃ
śīlaṃ śailataṭātpatatvabhijanaḥ sandahyatāṃ vahninā |
śaurye vairiṇi vajram āśu nipatatvartho‌உstu naḥ kevalaṃ
yenaikena vinā guṇastṛṇalavaprāyāḥ samastā ime || 1.38 ||

dhanam arjaya kākutstha
dhanamūlam idaṃ jagat |
antaraṃ nābhijānāmi
nirdhanasya mṛtasya ca || 1.39 ||

tānīndriyāṇyavikalāni tadeva nāma
sā buddhirapratihatā vacanaṃ tadeva |
arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena
so‌உpyanya eva bhavatīti vicitram etath || 1.40 ||

yasyāsti vittaṃ sa naraḥ kulīnaḥ
sa paṇḍitaḥ sa śrutavānguṇaṅñaḥ |
sa eva vaktā sa ca darśanīyaḥ
sarve guṇāḥ kāñcanam āśrayanti || 1.41 ||

daurmantryānnṛpatirvinaśyati yatiḥ saṅgātsuto lālanāt
vipro‌உnadhyayanātkulaṃ kutanayācchīlaṃ khalopāsanāt |
hrīrmadyādanavekṣaṇādapi kṛṣiḥ snehaḥ pravāsāśrayān
maitrī cāpraṇayātsamṛddhiranayāttyāgapramādāddhanam || 1.42 ||

dānaṃ bhogo nāśastisro
gatayo bhavanti vittasya |
yo na dadāti na bhuṅkte
tasya tṛtīyā gatirbhavati || 1.43 ||

maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito
madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ |
kalāśeṣaścandraḥ suratamṛditā bālavanitā
tannimnā śobhante galitavibhavāścārthiṣu narāḥ || 1.44 ||

parikṣīṇaḥ kaścitspṛhayati yavānāṃ prasṛtaye
sa paścātsampūrṇaḥ kalayati dharitrīṃ tṛṇasamām |
ataścānaikāntyādgurulaghutayā‌உrtheṣu dhaninām
avasthā vastūni prathayati ca saṅkocayati ca || 1.45 ||

rājandudhukṣasi yadi kṣitidhenum etāṃ
tenādya vatsam iva lokam amuṃ puṣāṇa
tasmiṃśca samyaganiśaṃ paripoṣyamāṇe
nānāphalaiḥ phalati kalpalateva bhūmiḥ || 1.46 ||

satyānṛtā ca paruṣā priyavādinī ca
hiṃsrā dayālurapi cārthaparā vadānyā |
nityavyayā pracuranityadhanāgamā ca
vārāṅganeva nṛpanītiranekarūpā || 1.47 ||

āṅñā kīrtiḥ pālanaṃ brāhmaṇānāṃ
dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca
yeṣām ete ṣaḍguṇā na pravṛttāḥ
ko‌உrthasteṣāṃ pārthivopāśrayeṇa || 1.48 ||

yaddhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahadvā dhanaṃ
tatprāpnoti marusthale‌உpi nitarāṃ merau tato nādhikam |
taddhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ
kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam || 1.49 ||

tvam eva cātakādhāro‌உ
sīti keṣāṃ na gocaraḥ |
kim ambhodavarāsmākaṃ
kārpaṇyoktaṃ pratīkṣase || 1.50 ||

re re cātaka sāvadhānamanasā mitra kṣaṇaṃ śrūyatām
ambhodā bahavo vasanti gagane sarve‌உpi naitādṛśāḥ |
kecidvṛṣṭibhirārdrayanti vasudhāṃ garjanti kecidvṛthā
yaṃ yaṃ paśyasi tasya tasya purato mā brūhi dīnaṃ vacaḥ || 1.51 ||

akaruṇatvam akāraṇavigrahaḥ
paradhane parayoṣiti ca spṛhā |
sujanabandhujaneṣvasahiṣṇutā
prakṛtisiddham idaṃ hi durātmanām || 1.52 ||

durjanaḥ parihartavyo
vidyayā‌உlakṛto‌உpi san |
maṇinā bhūṣitaḥ sarpaḥ
kim asau na bhayaṅkaraḥ || 1.53 ||

jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ
śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini |
tejasvinyavaliptatā mukharatā vaktaryaśaktiḥ sthire
tatko nāma guṇo bhavetsa guṇināṃ yo durjanairnāṅkitaḥ || 1.54 ||

lobhaścedaguṇena kiṃ piśunatā yadyasti kiṃ pātakaiḥ
satyaṃ cettapasā ca kiṃ śuci mano yadyasti tīrthena kim |
saujanyaṃ yadi kiṃ guṇaiḥ sumahimā yadyasti kiṃ maṇḍanaiḥ
sadvidyā yadi kiṃ dhanairapayaśo yadyasti kiṃ mṛtyunā || 1.55 ||

śaśī divasadhūsaro galitayauvanā kāminī
saro vigatavārijaṃ mukham anakṣaraṃ svākṛteḥ |
prabhurdhanaparāyaṇaḥ satatadurgataḥ sajjano
nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me || 1.56 ||

na kaściccaṇḍakopānām
ātmīyo nāma bhūbhujām |
hotāram api juhvānaṃ
spṛṣṭo vahati pāvakaḥ || 1.57 ||

maunoum–ūkaḥ pravacanapaṭurbāṭulo jalpako vā
dhṛṣṭaḥ pārśve vasati ca sadā dūrataścāpragalbhaḥ |
kṣāntyā bhīruryadi na sahate prāyaśo nābhijātaḥ
sevādharmaḥ paramagahano yoginām apyagamyaḥ || 1.58 ||

udbhāsitākhilakhalasya viśṛṅkhalasya
prāgjātavistṛtanijādhamakarmavṛtteḥ |
daivādavāptavibhavasya guṇadviṣo‌உsya
nīcasya gocaragataiḥ sukham āpyate || 1.59 ||

ārambhagurvī kṣayiṇī krameṇa
laghvī purā vṛddhimatī ca paścāt |
dinasya pūrvārdhaparārdhabhinnā
chāyeva maitrī khalasajjanānām || 1.60 ||

mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām |
lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati || 1.61 ||

vāñchā sajjanasaṅgame paraguṇe prītirgurau namratā
vidyāyāṃ vyasanaṃ svayoṣiti ratirlokāpavādādbhayam |
bhaktiḥ śūlini śaktirātmadamane saṃsargamuktiḥ khale
yeṣvete nivasanti nirmalaguṇāstebhyo narebhyo namaḥ || 1.62 ||

vipadi dhairyam athābhyudaye kṣamā
sadasi vākyapaṭutā yudhi vikramaḥ |
yaśasi cābhirucirvyasanaṃ śrutau
prakṛtisiddham idaṃ hi mahātmanām || 1.63 ||

pradānaṃ pracchannaṃ gṛham upagate sambhramavidhiḥ
priyaṃ kṛtvā maunaṃ sadasi kathanaṃ cāpyupakṛteḥ |
anutseko lakṣmyām anabhibhavagandhāḥ parakathāḥ
satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam || 1.64 ||

kare ślāghyastyāgaḥ śirasi gurupādapraṇayitā
mukhe satyā vāṇī vijayi bhujayorvīryam atulam |
hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayor
vināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam || 1.65 ||

sampatsu mahatāṃ cittaṃ
bhavatyutpalakoum–alam |āpatsu ca mahāśailaśilā
saṅghātakarkaśam || 1.66 ||

santaptāyasi saṃsthitasya payaso nāmāpi na ṅñāyate
muktākāratayā tadeva nalinīpatrasthitaṃ rājate |
svātyāṃ sāgaraśuktimadhyapatitaṃ tanmauktikaṃ jāyate
prāyeṇādhamamadhyamottamaguṇaḥ saṃsargato jāyate || 1.67 ||

prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro
yadbhartureva hitam icchati tatkalatram |
tanmitram āpadi sukhe ca samakriyaṃ yad
etattrayaṃ jagati puṇyakṛto labhante || 1.68 ||

eko devaḥ keśavo vā śivo vā
hyekaṃ mitraṃ bhūpatirvā yatirvā |
eko vāsaḥ pattane vā vane vā
hyekā bhāryā sundarī vā darī vā || 1.69 ||

namratvenonnamantaḥ paraguṇakathanaiḥ svānguṇānkhyāpayantaḥ
svārthānsampādayanto vitatapṛthutarārambhayatnāḥ parārthe |
kṣāntyaivākṣeparukṣākṣaramukharamukhāndurjanāndūṣayantaḥ
santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ || 1.70 ||

bhavanti namrāstaravaḥ phalodgamair
navāmbubhirdūrāvalambino ghanāḥ |
anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ
svabhāva eṣa paropakāriṇām || 1.71 ||

śrotraṃ śrutenaiva na kuṇḍalena
dānena pāṇirna tu kaṅkaṇena |
vibhāti kāyaḥ karuṇaparāṇāṃ
paropakārairna tu candanena || 1.72 ||

pāpānnivārayati yojayate hitāya
guhyaṃ nigūhati guṇānprakaṭīkaroti |
āpadgataṃ ca na jahāti dadāti kāle
sanmitralakṣaṇam idaṃ pravadanti santaḥ || 1.73 ||

padmākaraṃ dinakaro vikacīkaroti
camdrpvolāsayati kairavacakravālam |
nābhyarthito jaladharo‌உpi jalaṃ dadāti
santaḥ svayaṃ parahite vihitābhiyogāḥ || 1.74 ||

eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye
sāmānyāstu parārtham udyamabhṛtaḥ svārthāvirodhena ye |
te‌உmī mānuṣarākṣasāḥ parahitaṃ svārthāya nighnanti ye
ye tu ghnanti nirarthakaṃ parahitaṃ te ke na jānīmahe || 1.75 ||

kṣīreṇātmagatodakāya hi guṇā dattā purā te‌உkhilā
kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ |
gantuṃ pāvakam unmanastadabhavaddṛṣṭvā tu mitrāpadaṃ
yuktaṃ tena jalena śāmyati satāṃ maitrī punastvīdṛśī || 1.76 ||

itaḥ svapiti keśavaḥ kulam itastadīyadviṣām
itaśca śaraṇārthināṃ śikhariṇāṃ gaṇāḥ śerate |
ito‌உpi baḍavānalaḥ saha samastasaṃvartakai–ṛ
aho vitatam ūrjitaṃ bharasahaṃ sindhorvapuḥ || 1.77 ||

tṛṣṇāṃ chindhi bhaja kṣamāṃ jahi madaṃ pāpe ratiṃ mā kṛthāḥ
satyaṃ brūhyanuyāhi sādhupadavīṃ sevasva vidvajjanam |
mānyānmānaya vidviṣo‌உpyanunaya prakhyāpaya praśrayaṃ
kīrtiṃ pālaya duḥkhite kuru dayām etatsatāṃ ceṣṭitam || 1.78 ||

manasi vacasi kāye puṇyapīyūṣapūrṇās
tribhuvanam upakāraśreṇibhiḥ prīṇayantaḥ |
paraguṇaparamāṇūnparvatīkṛtya nityaṃ
nijahṛdi vikasantaḥ santa santaḥ kiyantaḥ || 1.79 ||

kiṃ tena hemagiriṇā rajatādriṇā vā
yatrāśritāśca taravastaravasta eva |
manyāmahe malayam eva yad–āśrayeṇa
kaṅkolanimbakaṭujā api candanāḥ syuḥ || 1.80 ||

ratnairmahārhaistutuṣurna devā
na bhejire bhīmaviṣeṇa bhītim |
sudhāṃ vinā na parayurvirāmaṃ
na niścitārthādviramanti dhīrāḥ || 1.81 ||

kvacitpṛthvīśayyaḥ kvacidapi ca paraṅkaśayanaḥ
kvacicchākāhāraḥ kvacidapi ca śālyodanaruciḥ |
kvacitkanthādhārī kvacidapi ca divyāmbaradharo
manasvī kāryārthī na gaṇayati duḥkhaṃ na ca sukham || 1.82 ||

aiśvaryasya vibhūṣaṇaṃ sujanatā śauryasya vāksaṃyamo
ṅñānasyopaśamaḥ śrutasya vinayo vittasya pātre vyayaḥ |
akrodhastapasaḥ kṣamā prabhaviturdharmasya nirvājatā
sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam || 1.83 ||

nindantu nītinipuṇā yadi vā stuvantu
lakṣmīḥ samāviśatu gacchatu vā yatheṣṭham |
adyaiva vā maraṇam astu yugāntare vā
nyāyyātpathaḥ pravicalanti padaṃ na dhīrāḥ || 1.84 ||

bhagnāśasya karaṇḍapiṇḍitatanormlānendriyasya kṣudhā
kṛtvākhurvivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ |
tṛptastatpiśitena satvaram asau tenaiva yātaḥ yathā
lokāḥ paśyata daivam eva hi nṛṇāṃ vṛddhau kṣaye kāraṇam || 1.85 ||

ālasyaṃ hi manuṣyāṇāṃ
śarīrastho mahānripuḥ |
nāstyudyamasamo bandhuḥ
kurvāṇo nāvasīdati || 1.86 ||

chinno‌உpi rohati tarkṣīṇo‌உpyupacīyate punaścandraḥ |
iti vimṛśantaḥ santaḥ santapyante na duḥkheṣu || 1.87 ||

netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ
svargo durgam anugrahaḥ kila harerairāvato vāraṇaḥ |
ityaiśvaryabalānvito‌உpi balabhidbhagnaḥ paraiḥ saṅgare
tadvyaktaṃ nanu daivam eva śaraṇaṃ dhigdhigvṛthā pauruṣam || 1.88 ||

karmāyattaṃ phalaṃ puṃsāṃ
buddhiḥ karmānusāriṇī |
tathāpi sudhiyā bhāvyaṃ
suvicāryaiva kurvatā || 1.89 ||

khalvāto divaseśvarasya kiraṇaiḥ santāḍito mastake
vāñchandeśam anātapaṃ vidhivaśāttālasya mūlaṃ gataḥ |
tatrāpyasya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ
prāyo gacchati yatra bhāgyarahitastatraiva yāntyāpadaḥ || 1.90 ||

raviniśākarayorgrahapīḍanaṃ
gajabhujaṅgamayorapi bandhanam |
matimatāṃ ca vilokya daridratāṃ
vidhiraho balavāniti me matiḥ || 1.91 ||

sṛjati tāvadaśeṣaguṇakaraṃ
puruṣaratnam alaṅkaraṇaṃ bhuvaḥ |
tadapi tatkṣaṇabhaṅgi karoti
cedahaha kaṣṭam apaṇḍitatā vidheḥ || 1.92 ||

patraṃ naiva yadā karīraviṭape doṣo vasantasya kim
nolūko‌உpyava–okate yadi divā sūryasya kiṃ dūṣaṇam |
dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam
yatpūrvaṃ vidhinā lalāṭalikhitaṃ tanmārjituṃ kaḥ kṣamaḥ || 1.93 ||

namasyāmo devānnanu hatavidheste‌உpi vaśagā
vidhirvandyaḥ so‌உpi pratiniyatakarmaikaphaladaḥ |
phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā
namastatkarmabhyo vidhirapi na yebhyaḥ prabhavati || 1.94 ||

brahmā yena kulālavanniyamito brahmāḍabhāṇḍodare
viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe |
rudro yena kapālapāṇipuṭake bhikṣāṭanaṃ kāritaḥ
sūryo bhrāmyati nityam eva gagane tasmai namaḥ karmaṇe || 1.95 ||

naivākṛtiḥ phalati naivā kulaṃ na śīlaṃ
vidyāpi naiva na ca yatnakṛtāpi sevā |
bhāgyāni pūrvatapasā khalu sañcitāni
kāle phalanti puruṣasya yathaiva vṛkṣāḥ || 1.96 ||

vane raṇe śatrujalāgnimadhye
mahārṇave parvatamastake vā |
suptaṃ pramattaṃ viṣamasthitaṃ vā
rakṣanti puṇyāni purākṛtāni || 1.97 ||

yā sādhūṃśca khalānkaroti viduṣo mūrkhānhitāndveṣiṇaḥ
pratyakṣaṃ kurute parīkṣam amṛtaṃ hālāhalaṃ tatkṣaṇāt |
tām ārādhaya satkriyāṃ bhagavatīṃ bhoktuṃ phalaṃ vāñchitaṃ
he sādho vyasanairguṇeṣu vipuleṣvāsthāṃ vṛthā mā kṛthāḥ || 1.98 ||

guṇavadaguṇavadvā kurvatā kāryajātaṃ
pariṇatiravadhāryā yatnataḥ paṇḍitena |
atirabhasakṛtānāṃ karmaṇām āvipatter
bhavati hṛdayadāhī śalyatulyo vipākaḥ || 1.99 ||

sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃścandanairindhanaughaiḥ
sauvarṇairlāṅgalāgrairvilikhati vasudhām arkamūlasya hetoḥ |
kṛtvā karpūrakhaṇḍānvṛttim iha kurute kodravāṇāṃ samantāt
prāpyemāṃ karmbhūmiṃ na carati manujo yastopa mandabhāgyaḥ || 1.100 ||

majjatvambhasi yātu meruśikharaṃ śatruṃ jayatvāhave
vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām |
ākāśaṃ vipulaṃ prayātu khagavatkṛtvā prayatnaṃ paraṃ
nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ || 1.101 ||

bhīmaṃ vanaṃ bhavati tasya puraṃ pradhānaṃ
sarvo janaḥ svajanatām upayāti tasya |
kṛtsnā ca bhūrbhavati sannidhiratnapūrṇā
yasyāsti pūrvasukṛtaṃ vipulaṃ narasya || 1.102 ||

ko lābho guṇisaṅgamaḥ kim asukhaṃ prāṅñetaraiḥ saṅgatiḥ
kā hāniḥ samayacyutirnipuṇatā kā dharmatattve ratiḥ |
kaḥ śūro vijitendriyaḥ priyatamā kā‌உnuvratā kiṃ dhanaṃ
vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim āṅñāphalam || 1.103 ||

apriyavacanadaridraiḥ priyavacanadhanāḍhyaiḥ svadāraparituṣṭaiḥ |
paraparivādanivṛttaiḥ kvacitkvacinmaṇḍitā vasudhā || 1.104 ||

kadarthitasyāpi hi dhairyavṛtter
na śakyate dhairyaguṇaḥ pramārṣṭum |
adhoum–ukhasyāpi kṛtasya vahner
nādhaḥ śikhā yāti kadācideva || 1.105 ||

kāntākaṭākṣaviśikhā na lunanti yasya
cittaṃ na nirdahati kipakṛśānutāpaḥ |
karṣanti bhūriviṣayāśca na lobhapāśair
lokatrayaṃ jayati kṛtsnam idaṃ sa dhīraḥ || 1.106 ||

ekenāpi hi śūreṇa
pādākrāntaṃ mahītalam |
kriyate bhāskareṇaiva
sphārasphuritatejasā || 1.107 ||

vahnistasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇān
meruḥ svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate |
vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate
yasyāṅge‌உkhilalokavallabhatamaṃ śīlaṃ samunmīlati || 1.108 ||

lajjāguṇaughajananīṃ jananīm iva svām
atyantaśuddhahṛdayām anuvartamānām |
tejasvinaḥ sukham asūnapi santyajanati
satyavratavyasanino na punaḥ pratiṅñām || 1.109 ||