Back

bhartṛhareḥ śataka triśati - śṛṅgāra śatakam

śambhusvayambhuharayo hariṇekṣaṇānāṃ
yenākriyanta satataṃ gṛhakumbhadāsāḥ |
vācām agocaracaritravicitritāya
tasmai namo bhagavate makaradhvajāya || 2.1 ||

smitena bhāvena ca lajjayā bhiyā
parāṇmukhairardhakaṭākṣavīkṣaṇaiḥ |
vacobhirīrṣyākalahena līlayā
samastabhāvaiḥ khalu bandhanaṃ striyaḥ || 2.2 ||

bhrūcāturyātkuṣcitākṣāḥ kaṭākṣāḥ
snigdhā vāco lajjitāntāśca hāsāḥ |
līlāmandaṃ prasthitaṃ ca sthitaṃ ca
strīṇām etadbhūṣaṇaṃ cāyudhaṃ ca || 2.3 ||

kvacitsabhrūbhaṅgaiḥ kvacidapi ca lajjāparigataiḥ
kvacidbhūritrastaiḥ kvacidapi ca līlāvilalitaiḥ |
kumārīṇām etairmadanasubhagairnetravalitaiḥ
sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ || 2.4 ||

vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane
varṇaḥ svarṇam apākariṣṇuralinījiṣṇuḥ kacānāṃ cayaḥ |
bakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī
vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam || 2.5 ||

smitakiñcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ
parispando vācām abhinavavilāsoktisarasaḥ |
gatānām ārambhaḥ kisalayitalīlāparikaraḥ
spṛśantyāstāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ || 2.6 ||

draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ
ghrātaveṣvapi kiṃ tad–āsyapavanaḥ śravyeṣu kiṃ tadvacaḥ |
kiṃ svādyeṣu tad–oṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ
kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ || 2.7 ||

etāścaladvalayasaṃhatimekhalotthajhaṅkāra
nūpuraparājitarājahaṃsyaḥ |
kurvanti kasya na mano vivaśaṃ taruṇyo
vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ || 2.8 ||

kuṅkumapaṅkakalaṅkitadehā
gaurapayodharakampitahārā |
nūpurahaṃsaraṇatpadmā
kaṃ na vaśīkurute bhuvi rāmā || 2.9 ||

nūnaṃ hi te kavivarā viparītavāco
ye nityam āhurabalā iti kāminīstāḥ |
yābhirvilolitaratārakadṛṣṭipātaiḥ
śakrādayo‌உpi vijitāstvabalāḥ kathaṃ tāḥ || 2.10 ||

nūnam āṅñākarastasyāḥ subhruvo makaradhvajaḥ |
yatastannetrasañcārasūciteṣu pravartate || 2.11 ||

keśāḥ saṃyaminaḥ śruterapi paraṃ pāraṃ gate locane
antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ |
muktānāṃ satatādhivāsarucirau vakṣojakumbhāvimāvitthaṃ
tanvi vapuḥ praśāntam api terāgaṃ karotyeva naḥ || 2.12 ||

mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate |
yayā vidhyasi cetāṃsi guṇaireva na sāyakaiḥ || 2.13 ||

sati pradīpe satyagnau satsu tārāravīnduṣu |
vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagath || 2.14 ||

udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate
rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām |
saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ
madhyasthāpi karoti tāpam adhikaṃ roum–āvaliḥ kena sā || 2.15 ||

mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ |
karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā || 2.16 ||

guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā |
śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā || 2.17 ||

tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri
vaktraṃ ca cāru tava citta kim ākulatvam |
puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā
puṇyairvinā na hi bhavanti samīhitārthāḥ || 2.18 ||

ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpa
prārambhāḥ smaravijayadānapratibhuvaḥ |
ciraṃ cetaścorā abhinavavikāraikaguravo
vilāsavyāpārāḥ kim api vijayante mṛgadṛśām || 2.19 ||

praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ
phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ |
prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī
rahasi kim api svairālāpā haranti mṛgīdṛśām || 2.20 ||

viśramya viśramya vanadrumāṇāṃ
chāyāsu tanvī vicacāra kācit |
stanottarīyeṇa karoddhṛtena
nivārayantī śaśino mayūkhān || 2.21 ||

adarśane darśanamātrakāmā
dṛṣṭvā pariṣvaṅgasukhaikalolā |
āliṅgitāyāṃ punarāyatākṣyāmāśāsmahe
vigrahayorabhedam || 2.22 ||

mālatī śirasi jṛmbhaṇaṃ mukhe
candanaṃ vapuṣi kuṅkumāvilam |
vakṣasi priyatamā madālasā
svarga eṣa pariśiṣṭa āgamaḥ || 2.23 ||

prāṅmām eti manāganāgatarasaṃ jātābhilāṣāṃ tataḥ
savrīḍaṃ tadanu ślathodyamam atha pradhvastadhairyaṃ punaḥ |
premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato
niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam || 2.24 ||

urasi nipatitānāṃ srastadhammillakānāṃ
mukulitanayanānāṃ kiñcid–unmīlitānām |
upari suratakhedasvinnagaṇḍasthalānāmadhara
madhu vadhūnāṃ bhāgyavantaḥ pibanti || 2.25 ||

āmīlitanayanānāṃ yaḥ
surataraso‌உnu saṃvidaṃ bhāti |
mithurairmitho‌உvadhāritamavitatham
idam eva kāmanirbarhaṇam || 2.26 ||

idam anucitam akramaśca puṃsāṃ
yadiha jarāsvapi manmathā vikārāḥ |
tadapi ca na kṛtaṃ nitambinīnāṃ
stanapatanāvadhi jīvitaṃ rataṃ vā || 2.27 ||

rājastṛṣṇāmburāśerna hi jagati gataḥ kaścidevāvasānaṃ
ko vārtho‌உrthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge |
gacchāmaḥ sadma yāvadvikasitanayanendīvarālokinīnāmākramyākramya
rūpaṃ jhaṭiti na jarayā lupyate preyasīnām || 2.28 ||

rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpatti
bījaṃ jaladharapaṭalaṃ ṅñānatārādhipasya |
kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ
loke‌உsminna hyarthavrajakulabhavanayauvanādanyadasti || 2.29 ||

śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi
pradyumnapriyabāndhave caturavāṅmuktāphalodanvati |
tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau
dhanyaḥ ko‌உpi na vikriyāṃ kalayati prāpte nave yauvane || 2.30 ||

saṃsāre‌உsminnasāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅga
vyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ |
yadyetāḥ prodyad–indudyutinicayabhṛto na syurambhojanetrāḥ
preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājastaruṇyaḥ || 2.31 ||

siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume
gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi |
kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano
yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ || 2.32 ||

saṃsāra tava paryantapadavī na davīyasī |
antarā dustarā na syuryadi te madirekṣaṇām || 2.33 ||

diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ
kavalam upalakoṭicchinnamūlaṃ kuśānām |
śakayuvatikapolāpāṇḍutāmbūlavallīdalam
aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ || 2.34 ||

asārāḥ sarve te virativirasāḥ pāpaviṣayā
jugupsyantāṃ yadvā nanu sakaladoṣāspadam iti |
tathāpyetadbhūmau nahi parahitātpuṇyam adhikaṃ
na cāsminsaṃsāre kuvalayadṛśo ramyam aparam || 2.35 ||

etatkāmaphalo loke yaddvayorekacittatā |
anyacittakṛte kāme śavayoriva saṅgamaḥ || 2.351 ||

mātsaryam utsārya vicārya kāryamāryāḥ
samaryādam idaṃ vadantu |
sevyā nitambāḥ kim u bhūdharāṇāmata
smarasmeravilāsinīnām || 2.36 ||

saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ
tattvaṅñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathañcit |
no cenmugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ
sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām || 2.37 ||

āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi |
stanadvaye taruṇyā vā manohāriṇi hāriṇi || 2.38 ||

kim iha bahubhiruktairyuktiśūnyaiḥ pralāpairdvayam
iha puruṣāṇāṃ sarvadā sevanīyam |
abhinavamadalīlālālasaṃ sundarīṇāṃ
stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā || 2.39 ||

satyaṃ janā vacmi na pakṣapātāl
lokeṣu saptasvapi tathyam etat |
nānyanmanohāri nitambinībhyo
duḥkhaikaheturna ca kaścidanyaḥ || 2.40 ||

kāntetyutpalalocaneti vipulaśroṇībharetyunnamatpīnottuṅga
payodhareti samukhāmbhojeti subhrūriti |
dṛṣṭvā mādyati modate‌உbhiramate prastauti vidvānapi
pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam || 2.41 ||

smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī |
spṛṣṭā bhavati mohāya sā nāma dayitā katham || 2.42 ||

tāvadevāmṛtamayī yāvallocanagocarā |
cakṣuṣpathādatītā tu viṣādapyatiricyate || 2.43 ||

nāmṛtaṃ na viṣaṃ kiñcidetāṃ muktvā nitambinīm |
saivāmṛtalatā raktā viraktā viṣavallarī || 2.44 ||

āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭaṇaṃ sāhasānāṃ
doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām |
svargadvārasya vighno narakapuramukha sarvamāyākaraṇḍaṃ
strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ || 2.45 ||

no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ
locanatāṃ gata na kanakairapyaṅgayaṣṭiḥ kṛtā |
kintvevaṃ kavibhiḥ pratāritamanāstattvaṃ vijānannapi
tvaṅmāṃsāsthimayaṃ vapurmṛgadṛśāṃ mando janaḥ sevate || 2.46 ||

līlāvatīnāṃ sahajā vilāsāsta
eva mūḍhasya hṛdi sphuranti |
rāgo nalinyā hi nisargasiddhastatra
bhramtyeva vṛthā ṣaḍ–aṅghriḥ || 2.47 ||

saṃmohayanti madayanti viḍambayanti
nirbhartsyanti ramayanti viṣādayanti |
etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ
kiṃ nāma vāmanayanā na samācaranti || 2.471 ||

yadetatpūrṇendudyutiharam udārākṛti paraṃ
mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu |
idaṃ tatkiṃ pākadrumaphalam idānīm atirasavyatīte‌உsmin
kāle viṣam iva bhaviṣytyasukhadam || 2.48 ||

unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgata
cakravākayugalā vaktrāmbujodbhāsinī |
kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate
saṃsārārṇavamajjanaṃ yadi tadā dūreṇa santyajyatām || 2.49 ||

jalpanti sārdham anyena paśyantyanyaṃ savibhramāḥ |
hṛdgataṃ cintayantyanyaṃ priyaḥ ko nāma yoṣitām || 2.50 ||

madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam |
ata–eva nipīyate‌உdharo hṛdayaṃ muṣṭibhireva tāḍyate || 2.51 ||

apasara sakhe dūrādasmātkaṭākṣaviṣānalāt
prakṛtiviṣamādyoṣitsarpādvilāsaphaṇābhṛtaḥ |
itaraphaṇinā daṣṭaḥ śakyaścikitsitum auṣadhaiścatur
vanitābhogigrastaṃ hi mantriṇaḥ || 2.52 ||

vistāritaṃ makaraketanadhīvareṇa
strīsaṃṅñitaṃ baḍiśam atra bhavāmburāśau |
yenācirāttad–adharāmiṣalolamartya
matsyānvikṛṣya vipacatyanurāgavahnau || 2.53 ||

kāminīkāyakāntāre kucaparvatadurgame |
mā sañcara manaḥ pāntha tatrāste smarataskaraḥ || 2.54 ||

vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā
nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā |
dṛṣṭe santi cikitsakā diśi diśi prāyeṇa darmārthino
mugdhākṣkṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham || 2.55 ||

iha hi madhuragītaṃ nṛtyam etadraso‌உyaṃ
sphurati parimalo‌உsau sparśa eṣa stanānām |
iti hataparamārthairindriyairbhrāmyamāṇaḥ
svahitakaraṇadhūrtaiḥ pañcabhirvañcito‌உsmi || 2.56 ||

na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo
na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ |
bhramāveśādaṅge kam api vidadhadbhaṅgam asakṛt
smarāpasmāro‌உyaṃ bhramayati dṛśaṃ ghūrṇayati ca || 2.57 ||

jāty–andhāya ca durmukhāya ca jarājīrṇā khilāṅgāya ca
grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca |
yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā
paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ || 2.58 ||

veśyāsau madanajvālā
rūpe‌உndhanavivardhitā |
kāmibhiryatra hūyante
yauvanāni dhanāni ca || 2.59 ||

kaścumbati kulapuruṣo veśyādharapallavaṃ manoṅñam api |
cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam || 2.60 ||

dhanyāsta eva dhavalāyatalocanānāṃ
tāruṇyadarpaghanapīnapayodharāṇām |
kṣāmodaropari lasattrivalīlatānāṃ
dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām || 2.61 ||

bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ
kiṃ kṣipyante viramavirama vyartha eṣa śramaste |
sampratyanye vayam uparataṃ bālyam āsthā vanānte
kṣīṇo mohastṛṇam iva jagajjālam ālokayāmaḥ || 2.62 ||

iyaṃ bālā māṃ pratyanavaratam indīvaradalaprabhā
cīraṃ cakṣuḥ kṣipati kim abhipretam anayā |
gato moho‌உsmākaṃ smaraśabarabāṇavyatikarajvara
jvālā śāntā tadapi na varākī viramati || 2.63 ||

kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ
re re kokila koum–alaṃ kalaravaṃ kiṃ vā vṛthā jalpasi |
mugdhe snigdhavidagdhacārumadhurairlolaiḥ kaṭākṣairalaṃ
cetaścumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate || 2.64 ||

virahe‌உpi saṅgamaḥ khalu
parasparaṃ saṅgataṃ mano yeṣām |
hṛdayam api vighaṭṭitaṃ cet
saṅgī virahaṃ viśeṣayati || 2.65 ||

kiṃ gatena yadi sā na jīvati
prāṇiti priyatamā tathāpi kim |
ityudīkṣya navameghamālikāṃ
na prayāti pathikaḥ svamandiram || 2.66 ||

viramata budhā yoṣitsaṅgātsukhātkṣaṇabhaṅgurāt
kuruta karuṇāmaitrīpraṅñāvadhūjanasaṅgamam |
na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ
śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam || 2.67 ||

yadā yogābhyāsavyasanakṛśayorātmamanasoravicchinnā
maitrī sphurati kṛtinastasya kim u taiḥ |
priyāṇām ālāpairadharamadhubhirvaktravidhubhiḥ
saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ || 2.68 ||

yadāsīdaṅñānaṃ smaratimirasañcārajanitaṃ
tadā dṛṣṭanārīmayam idam aśeṣaṃ jagaditi |
idānīm asmākaṃ paṭutaravivekāñjanajuṣāṃ
samībhūtā dṛṣṭistribhuvanam api brahma manute || 2.69 ||

tāvadeva kṛtinām api sphuratyeṣa
nirmalavivekadīpakaḥ |
yāvadeva na kuraṅgacakṣuṣāṃ
tāḍyate caṭulalocanāñcalaiḥ || 2.70 ||

vacasi bhavati saṅgatyāgam uddiśya vārtā
śrutimukharamukhānāṃ kevalaṃ paṇḍitānām |
jaghanam aruṇaratnagranthikāñcīkalāpaṃ
kuvalayanayanānāṃ ko vihātuṃ samarthaḥ || 2.71 ||

svaparapratārako‌உsau
nindati yo‌உlīkapaṇḍito yuvatīḥ |
yasmāttapaso‌உpi phalaṃ
svargaḥ svarge‌உpi cāpsarasaḥ || 2.72 ||

mattebhakumbhadalane bhuvi santi dhīrāḥ
kecitpracaṇḍamṛgarājavadhe‌உpi dakṣāḥ |
kintu bravīmi balināṃ purataḥ prasahya
kandarpadarpadalane viralā manuṣyāḥ || 2.73 ||

sanmārge tāvadāste prabhavati ca narastāvadevendriyāṇāṃ
lajjāṃ tāvadvidhatte vinayam api samālambate tāvadeva |
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete
yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti || 2.74 ||

unmattapremasaṃrambhād
ārabhante yad–aṅganāḥ |
tatra pratyūham ādhātuṃ
brahmāpi khalu kātaraḥ || 2.75 ||

tāvanmahattvaṃ pāṇḍityaṃ
kulīnatvaṃ vivekitā |
yāvajjvalati nāṅgeṣu
hataḥ pañceṣupāvakaḥ || 2.76 ||

śāstraṅño‌உpi praguṇitanayo‌உtyāntabādhāpi bāḍhaṃ
saṃsāre‌உsminbhavati viralo bhājanaṃ sadgatīnām |
yenaitasminnirayanagaradvāram udghāṭayantī
vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva || 2.77 ||

kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo
vraṇī pūyaklinnaḥ kṛmikulaśatairāvṛtatanuḥ |
kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ
śunīm anveti śvā hatam api ca hantyeva madanaḥ || 2.78 ||

strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ
ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ |
te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ
kecitpañcaśikhīkṛtāśca jaṭilāḥ kāpālikāścāpare || 2.79 ||

viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste‌உpi
strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ |
śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām
indriyanigraho yadi bhavedvindhyaḥ plavetsāgare || 2.80 ||

parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo
madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām |
viralavirasasvedodgārā vadhūvadanendavaḥ
prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ || 2.81 ||

madhurayaṃ madhurairapi kokilā
kalaravairmalayasya ca vāyubhiḥ |
virahiṇaḥ prahiṇasti śarīriṇo
vipadi hanta sudhāpi viṣāyate || 2.82 ||

āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ
karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ |
goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sudhāṃśoḥ karāḥ
keṣāñcitsukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ || 2.83 ||

pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu
pikāṅganābhiradhunā sotkaṇṭham ālokyate |
apyete navapāṭalāparimalaprāgbhārapāṭaccarā
vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ || 2.84 ||

prathitaḥ praṇayavatīnāṃ
tāvatpadam ātanotu hṛdi mānaḥ |
bhavati na yāvaccandanataru
surabhirmalayapavamānaḥ || 2.85 ||

sahakārakusumakesaranikara
bharāmodamūrcchitadig–ante |
madhuramadhuravidhuramadhupe
madhau bhavetkasya notkaṇṭhā || 2.86 ||

acchācchacandanarasārdratarā mṛgākṣyo
dhārāgṛhāṇi kusumāni ca koum–udī ca |
mando marutsumanasaḥ śuci harmyapṛṣṭhaṃ
grīṣme madaṃ ca madanaṃ ca vivardhayanti || 2.87 ||

srajo hṛdyāmodā vyajanapavanaścandrakiraṇāḥ
parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam |
śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo
nidāghartāvetadvilasati labhante sukṛtinaḥ || 2.88 ||

sudhāśubhraṃ dhāma sphurad–amalaraśmiḥ śaśadharaḥ
priyāvaktrāmbhojaṃ malayajarajaścātisurabhiḥ |
srajo hṛdyāmodāstadidam akhilaṃ rāgiṇi jane
karotyantaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe || 2.89 ||

taruṇīveṣoddīpitakāmā
vikasajjātīpuṣpasugandhiḥ |
unnatapīnapayodharabhārā
prāvṛṭtanute kasya na harṣam || 2.90 ||

viyad–upacitameghaṃ bhūmayaḥ kandalinyo
navakuṭajakadambāmodino gandhavāhāḥ |
śikhikulakalakekārāvaramyā vanāntāḥ
sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti || 2.91 ||

upari ghanaṃ ghanapaṭalaṃ
tiryaggirayo‌உpi nartitamayūrāḥ |
kṣitirapi kandaladhavalā
dṛṣṭiṃ pathikaḥ kva pātayati || 2.92 ||

ito vidyudvallīvilasitam itaḥ ketakitaroḥ
sphurangandhaḥ prodyajjaladaninadasphūrjitam itaḥ |
itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ
kathaṃ yāsyantyete virahadivasāḥ sambhṛtarasāḥ || 2.93 ||

asūcisañcāre tamasi nabhasi prauḍhajaladadhvani
prāṅñaṃmanye patati pṛṣatānāṃ ca nicaye |
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ
mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām || 2.94 ||

āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate
śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate |
jātāḥ śīkaraśītalāśca marutoratyantakhedacchido
dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame || 2.95 ||

ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahya
tṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte |
sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto
jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ || 2.96 ||

hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ
kāśmīradravasāndradigdhavapuṣaśchinnā vicitrai rataiḥ |
vṛttorustanakāminojanakṛtāśleṣā gṛhābhyantare
tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate || 2.97 ||

praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe
kāle prāleyavātapracalavilasitodāramandāradhāmni |
yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī
tesām āyāmayāmā yamasadanasamā yāminī yāti yūnām || 2.98 ||

cumbanto gaṇḍabhittīralakavati mukhe sītkṛtānyādadhānā
vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ |
ūrūnākampayantaḥ pṛthujaghanataṭātsraṃsayanto‌உṃśukāni
vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ || 2.99 ||

keśānākulayandṛśo mukulayanvāso balādākṣipannātanvan
pulakodgamaṃ prakaṭayannāvegakampaṃ śanaiḥ |
bāraṃ bāram udārasītkṛtakṛto dantacchadānpīḍayan
prāyaḥ śaiśira eṣa samprati marutkāntāsu kāntāyate || 2.100 ||

yadyasya nāsti ruciraṃ tasmiṃstasya spṛhā manoṅñe‌உpi |
ramaṇīye‌உpi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ || 2.101 ||

vairāgye sañcaratyeko nītau bhramati cāparaḥ |
śṛṅgāre ramate kaścidbhuvi bhedāḥ parasparam || 2.102 ||

iti śubhaṃ bhūyāt |

śṛṅgāraśatakam
bhartṛhareḥ


śambhusvayambhuharayo hariṇekṣaṇānāṃ
yenākriyanta satataṃ gṛhakumbhadāsāḥ |
vācām agocaracaritravicitritāya
tasmai namo bhagavate makaradhvajāya || 2.1 ||

smitena bhāvena ca lajjayā bhiyā
parāṇmukhairardhakaṭākṣavīkṣaṇaiḥ |
vacobhirīrṣyākalahena līlayā
samastabhāvaiḥ khalu bandhanaṃ striyaḥ || 2.2 ||

bhrūcāturyātkuṣcitākṣāḥ kaṭākṣāḥ
snigdhā vāco lajjitāntāśca hāsāḥ |
līlāmandaṃ prasthitaṃ ca sthitaṃ ca
strīṇām etadbhūṣaṇaṃ cāyudhaṃ ca || 2.3 ||

kvacitsabhrūbhaṅgaiḥ kvacidapi ca lajjāparigataiḥ
kvacidbhūritrastaiḥ kvacidapi ca līlāvilalitaiḥ |
kumārīṇām etairmadanasubhagairnetravalitaiḥ
sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ || 2.4 ||

vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane
varṇaḥ svarṇam apākariṣṇuralinījiṣṇuḥ kacānāṃ cayaḥ |
bakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī
vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam || 2.5 ||

smitakiñcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ
parispando vācām abhinavavilāsoktisarasaḥ |
gatānām ārambhaḥ kisalayitalīlāparikaraḥ
spṛśantyāstāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ || 2.6 ||

draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ
ghrātaveṣvapi kiṃ tad–āsyapavanaḥ śravyeṣu kiṃ tadvacaḥ |
kiṃ svādyeṣu tad–oṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ
kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ || 2.7 ||

etāścaladvalayasaṃhatimekhalotthajhaṅkāra
nūpuraparājitarājahaṃsyaḥ |
kurvanti kasya na mano vivaśaṃ taruṇyo
vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ || 2.8 ||

kuṅkumapaṅkakalaṅkitadehā
gaurapayodharakampitahārā |
nūpurahaṃsaraṇatpadmā
kaṃ na vaśīkurute bhuvi rāmā || 2.9 ||

nūnaṃ hi te kavivarā viparītavāco
ye nityam āhurabalā iti kāminīstāḥ |
yābhirvilolitaratārakadṛṣṭipātaiḥ
śakrādayo‌உpi vijitāstvabalāḥ kathaṃ tāḥ || 2.10 ||

nūnam āṅñākarastasyāḥ subhruvo makaradhvajaḥ |
yatastannetrasañcārasūciteṣu pravartate || 2.11 ||

keśāḥ saṃyaminaḥ śruterapi paraṃ pāraṃ gate locane
antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ |
muktānāṃ satatādhivāsarucirau vakṣojakumbhāvimāvitthaṃ
tanvi vapuḥ praśāntam api terāgaṃ karotyeva naḥ || 2.12 ||

mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate |
yayā vidhyasi cetāṃsi guṇaireva na sāyakaiḥ || 2.13 ||

sati pradīpe satyagnau satsu tārāravīnduṣu |
vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagath || 2.14 ||

udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate
rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām |
saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ
madhyasthāpi karoti tāpam adhikaṃ roum–āvaliḥ kena sā || 2.15 ||

mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ |
karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā || 2.16 ||

guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā |
śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā || 2.17 ||

tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri
vaktraṃ ca cāru tava citta kim ākulatvam |
puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā
puṇyairvinā na hi bhavanti samīhitārthāḥ || 2.18 ||

ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpa
prārambhāḥ smaravijayadānapratibhuvaḥ |
ciraṃ cetaścorā abhinavavikāraikaguravo
vilāsavyāpārāḥ kim api vijayante mṛgadṛśām || 2.19 ||

praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ
phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ |
prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī
rahasi kim api svairālāpā haranti mṛgīdṛśām || 2.20 ||

viśramya viśramya vanadrumāṇāṃ
chāyāsu tanvī vicacāra kācit |
stanottarīyeṇa karoddhṛtena
nivārayantī śaśino mayūkhān || 2.21 ||

adarśane darśanamātrakāmā
dṛṣṭvā pariṣvaṅgasukhaikalolā |
āliṅgitāyāṃ punarāyatākṣyāmāśāsmahe
vigrahayorabhedam || 2.22 ||

mālatī śirasi jṛmbhaṇaṃ mukhe
candanaṃ vapuṣi kuṅkumāvilam |
vakṣasi priyatamā madālasā
svarga eṣa pariśiṣṭa āgamaḥ || 2.23 ||

prāṅmām eti manāganāgatarasaṃ jātābhilāṣāṃ tataḥ
savrīḍaṃ tadanu ślathodyamam atha pradhvastadhairyaṃ punaḥ |
premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato
niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam || 2.24 ||

urasi nipatitānāṃ srastadhammillakānāṃ
mukulitanayanānāṃ kiñcid–unmīlitānām |
upari suratakhedasvinnagaṇḍasthalānāmadhara
madhu vadhūnāṃ bhāgyavantaḥ pibanti || 2.25 ||

āmīlitanayanānāṃ yaḥ
surataraso‌உnu saṃvidaṃ bhāti |
mithurairmitho‌உvadhāritamavitatham
idam eva kāmanirbarhaṇam || 2.26 ||

idam anucitam akramaśca puṃsāṃ
yadiha jarāsvapi manmathā vikārāḥ |
tadapi ca na kṛtaṃ nitambinīnāṃ
stanapatanāvadhi jīvitaṃ rataṃ vā || 2.27 ||

rājastṛṣṇāmburāśerna hi jagati gataḥ kaścidevāvasānaṃ
ko vārtho‌உrthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge |
gacchāmaḥ sadma yāvadvikasitanayanendīvarālokinīnāmākramyākramya
rūpaṃ jhaṭiti na jarayā lupyate preyasīnām || 2.28 ||

rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpatti
bījaṃ jaladharapaṭalaṃ ṅñānatārādhipasya |
kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ
loke‌உsminna hyarthavrajakulabhavanayauvanādanyadasti || 2.29 ||

śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi
pradyumnapriyabāndhave caturavāṅmuktāphalodanvati |
tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau
dhanyaḥ ko‌உpi na vikriyāṃ kalayati prāpte nave yauvane || 2.30 ||

saṃsāre‌உsminnasāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅga
vyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ |
yadyetāḥ prodyad–indudyutinicayabhṛto na syurambhojanetrāḥ
preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājastaruṇyaḥ || 2.31 ||

siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume
gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi |
kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano
yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ || 2.32 ||

saṃsāra tava paryantapadavī na davīyasī |
antarā dustarā na syuryadi te madirekṣaṇām || 2.33 ||

diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ
kavalam upalakoṭicchinnamūlaṃ kuśānām |
śakayuvatikapolāpāṇḍutāmbūlavallīdalam
aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ || 2.34 ||

asārāḥ sarve te virativirasāḥ pāpaviṣayā
jugupsyantāṃ yadvā nanu sakaladoṣāspadam iti |
tathāpyetadbhūmau nahi parahitātpuṇyam adhikaṃ
na cāsminsaṃsāre kuvalayadṛśo ramyam aparam || 2.35 ||

etatkāmaphalo loke yaddvayorekacittatā |
anyacittakṛte kāme śavayoriva saṅgamaḥ || 2.351 ||

mātsaryam utsārya vicārya kāryamāryāḥ
samaryādam idaṃ vadantu |
sevyā nitambāḥ kim u bhūdharāṇāmata
smarasmeravilāsinīnām || 2.36 ||

saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ
tattvaṅñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathañcit |
no cenmugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ
sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām || 2.37 ||

āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi |
stanadvaye taruṇyā vā manohāriṇi hāriṇi || 2.38 ||

kim iha bahubhiruktairyuktiśūnyaiḥ pralāpairdvayam
iha puruṣāṇāṃ sarvadā sevanīyam |
abhinavamadalīlālālasaṃ sundarīṇāṃ
stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā || 2.39 ||

satyaṃ janā vacmi na pakṣapātāl
lokeṣu saptasvapi tathyam etat |
nānyanmanohāri nitambinībhyo
duḥkhaikaheturna ca kaścidanyaḥ || 2.40 ||

kāntetyutpalalocaneti vipulaśroṇībharetyunnamatpīnottuṅga
payodhareti samukhāmbhojeti subhrūriti |
dṛṣṭvā mādyati modate‌உbhiramate prastauti vidvānapi
pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam || 2.41 ||

smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī |
spṛṣṭā bhavati mohāya sā nāma dayitā katham || 2.42 ||

tāvadevāmṛtamayī yāvallocanagocarā |
cakṣuṣpathādatītā tu viṣādapyatiricyate || 2.43 ||

nāmṛtaṃ na viṣaṃ kiñcidetāṃ muktvā nitambinīm |
saivāmṛtalatā raktā viraktā viṣavallarī || 2.44 ||

āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭaṇaṃ sāhasānāṃ
doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām |
svargadvārasya vighno narakapuramukha sarvamāyākaraṇḍaṃ
strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ || 2.45 ||

no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ
locanatāṃ gata na kanakairapyaṅgayaṣṭiḥ kṛtā |
kintvevaṃ kavibhiḥ pratāritamanāstattvaṃ vijānannapi
tvaṅmāṃsāsthimayaṃ vapurmṛgadṛśāṃ mando janaḥ sevate || 2.46 ||

līlāvatīnāṃ sahajā vilāsāsta
eva mūḍhasya hṛdi sphuranti |
rāgo nalinyā hi nisargasiddhastatra
bhramtyeva vṛthā ṣaḍ–aṅghriḥ || 2.47 ||

saṃmohayanti madayanti viḍambayanti
nirbhartsyanti ramayanti viṣādayanti |
etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ
kiṃ nāma vāmanayanā na samācaranti || 2.471 ||

yadetatpūrṇendudyutiharam udārākṛti paraṃ
mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu |
idaṃ tatkiṃ pākadrumaphalam idānīm atirasavyatīte‌உsmin
kāle viṣam iva bhaviṣytyasukhadam || 2.48 ||

unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgata
cakravākayugalā vaktrāmbujodbhāsinī |
kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate
saṃsārārṇavamajjanaṃ yadi tadā dūreṇa santyajyatām || 2.49 ||

jalpanti sārdham anyena paśyantyanyaṃ savibhramāḥ |
hṛdgataṃ cintayantyanyaṃ priyaḥ ko nāma yoṣitām || 2.50 ||

madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam |
ata–eva nipīyate‌உdharo hṛdayaṃ muṣṭibhireva tāḍyate || 2.51 ||

apasara sakhe dūrādasmātkaṭākṣaviṣānalāt
prakṛtiviṣamādyoṣitsarpādvilāsaphaṇābhṛtaḥ |
itaraphaṇinā daṣṭaḥ śakyaścikitsitum auṣadhaiścatur
vanitābhogigrastaṃ hi mantriṇaḥ || 2.52 ||

vistāritaṃ makaraketanadhīvareṇa
strīsaṃṅñitaṃ baḍiśam atra bhavāmburāśau |
yenācirāttad–adharāmiṣalolamartya
matsyānvikṛṣya vipacatyanurāgavahnau || 2.53 ||

kāminīkāyakāntāre kucaparvatadurgame |
mā sañcara manaḥ pāntha tatrāste smarataskaraḥ || 2.54 ||

vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā
nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā |
dṛṣṭe santi cikitsakā diśi diśi prāyeṇa darmārthino
mugdhākṣkṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham || 2.55 ||

iha hi madhuragītaṃ nṛtyam etadraso‌உyaṃ
sphurati parimalo‌உsau sparśa eṣa stanānām |
iti hataparamārthairindriyairbhrāmyamāṇaḥ
svahitakaraṇadhūrtaiḥ pañcabhirvañcito‌உsmi || 2.56 ||

na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo
na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ |
bhramāveśādaṅge kam api vidadhadbhaṅgam asakṛt
smarāpasmāro‌உyaṃ bhramayati dṛśaṃ ghūrṇayati ca || 2.57 ||

jāty–andhāya ca durmukhāya ca jarājīrṇā khilāṅgāya ca
grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca |
yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā
paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ || 2.58 ||

veśyāsau madanajvālā
rūpe‌உndhanavivardhitā |
kāmibhiryatra hūyante
yauvanāni dhanāni ca || 2.59 ||

kaścumbati kulapuruṣo veśyādharapallavaṃ manoṅñam api |
cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam || 2.60 ||

dhanyāsta eva dhavalāyatalocanānāṃ
tāruṇyadarpaghanapīnapayodharāṇām |
kṣāmodaropari lasattrivalīlatānāṃ
dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām || 2.61 ||

bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ
kiṃ kṣipyante viramavirama vyartha eṣa śramaste |
sampratyanye vayam uparataṃ bālyam āsthā vanānte
kṣīṇo mohastṛṇam iva jagajjālam ālokayāmaḥ || 2.62 ||

iyaṃ bālā māṃ pratyanavaratam indīvaradalaprabhā
cīraṃ cakṣuḥ kṣipati kim abhipretam anayā |
gato moho‌உsmākaṃ smaraśabarabāṇavyatikarajvara
jvālā śāntā tadapi na varākī viramati || 2.63 ||

kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ
re re kokila koum–alaṃ kalaravaṃ kiṃ vā vṛthā jalpasi |
mugdhe snigdhavidagdhacārumadhurairlolaiḥ kaṭākṣairalaṃ
cetaścumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate || 2.64 ||

virahe‌உpi saṅgamaḥ khalu
parasparaṃ saṅgataṃ mano yeṣām |
hṛdayam api vighaṭṭitaṃ cet
saṅgī virahaṃ viśeṣayati || 2.65 ||

kiṃ gatena yadi sā na jīvati
prāṇiti priyatamā tathāpi kim |
ityudīkṣya navameghamālikāṃ
na prayāti pathikaḥ svamandiram || 2.66 ||

viramata budhā yoṣitsaṅgātsukhātkṣaṇabhaṅgurāt
kuruta karuṇāmaitrīpraṅñāvadhūjanasaṅgamam |
na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ
śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam || 2.67 ||

yadā yogābhyāsavyasanakṛśayorātmamanasoravicchinnā
maitrī sphurati kṛtinastasya kim u taiḥ |
priyāṇām ālāpairadharamadhubhirvaktravidhubhiḥ
saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ || 2.68 ||

yadāsīdaṅñānaṃ smaratimirasañcārajanitaṃ
tadā dṛṣṭanārīmayam idam aśeṣaṃ jagaditi |
idānīm asmākaṃ paṭutaravivekāñjanajuṣāṃ
samībhūtā dṛṣṭistribhuvanam api brahma manute || 2.69 ||

tāvadeva kṛtinām api sphuratyeṣa
nirmalavivekadīpakaḥ |
yāvadeva na kuraṅgacakṣuṣāṃ
tāḍyate caṭulalocanāñcalaiḥ || 2.70 ||

vacasi bhavati saṅgatyāgam uddiśya vārtā
śrutimukharamukhānāṃ kevalaṃ paṇḍitānām |
jaghanam aruṇaratnagranthikāñcīkalāpaṃ
kuvalayanayanānāṃ ko vihātuṃ samarthaḥ || 2.71 ||

svaparapratārako‌உsau
nindati yo‌உlīkapaṇḍito yuvatīḥ |
yasmāttapaso‌உpi phalaṃ
svargaḥ svarge‌உpi cāpsarasaḥ || 2.72 ||

mattebhakumbhadalane bhuvi santi dhīrāḥ
kecitpracaṇḍamṛgarājavadhe‌உpi dakṣāḥ |
kintu bravīmi balināṃ purataḥ prasahya
kandarpadarpadalane viralā manuṣyāḥ || 2.73 ||

sanmārge tāvadāste prabhavati ca narastāvadevendriyāṇāṃ
lajjāṃ tāvadvidhatte vinayam api samālambate tāvadeva |
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete
yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti || 2.74 ||

unmattapremasaṃrambhād
ārabhante yad–aṅganāḥ |
tatra pratyūham ādhātuṃ
brahmāpi khalu kātaraḥ || 2.75 ||

tāvanmahattvaṃ pāṇḍityaṃ
kulīnatvaṃ vivekitā |
yāvajjvalati nāṅgeṣu
hataḥ pañceṣupāvakaḥ || 2.76 ||

śāstraṅño‌உpi praguṇitanayo‌உtyāntabādhāpi bāḍhaṃ
saṃsāre‌உsminbhavati viralo bhājanaṃ sadgatīnām |
yenaitasminnirayanagaradvāram udghāṭayantī
vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva || 2.77 ||

kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo
vraṇī pūyaklinnaḥ kṛmikulaśatairāvṛtatanuḥ |
kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ
śunīm anveti śvā hatam api ca hantyeva madanaḥ || 2.78 ||

strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ
ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ |
te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ
kecitpañcaśikhīkṛtāśca jaṭilāḥ kāpālikāścāpare || 2.79 ||

viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste‌உpi
strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ |
śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām
indriyanigraho yadi bhavedvindhyaḥ plavetsāgare || 2.80 ||

parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo
madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām |
viralavirasasvedodgārā vadhūvadanendavaḥ
prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ || 2.81 ||

madhurayaṃ madhurairapi kokilā
kalaravairmalayasya ca vāyubhiḥ |
virahiṇaḥ prahiṇasti śarīriṇo
vipadi hanta sudhāpi viṣāyate || 2.82 ||

āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ
karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ |
goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sudhāṃśoḥ karāḥ
keṣāñcitsukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ || 2.83 ||

pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu
pikāṅganābhiradhunā sotkaṇṭham ālokyate |
apyete navapāṭalāparimalaprāgbhārapāṭaccarā
vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ || 2.84 ||

prathitaḥ praṇayavatīnāṃ
tāvatpadam ātanotu hṛdi mānaḥ |
bhavati na yāvaccandanataru
surabhirmalayapavamānaḥ || 2.85 ||

sahakārakusumakesaranikara
bharāmodamūrcchitadig–ante |
madhuramadhuravidhuramadhupe
madhau bhavetkasya notkaṇṭhā || 2.86 ||

acchācchacandanarasārdratarā mṛgākṣyo
dhārāgṛhāṇi kusumāni ca koum–udī ca |
mando marutsumanasaḥ śuci harmyapṛṣṭhaṃ
grīṣme madaṃ ca madanaṃ ca vivardhayanti || 2.87 ||

srajo hṛdyāmodā vyajanapavanaścandrakiraṇāḥ
parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam |
śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo
nidāghartāvetadvilasati labhante sukṛtinaḥ || 2.88 ||

sudhāśubhraṃ dhāma sphurad–amalaraśmiḥ śaśadharaḥ
priyāvaktrāmbhojaṃ malayajarajaścātisurabhiḥ |
srajo hṛdyāmodāstadidam akhilaṃ rāgiṇi jane
karotyantaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe || 2.89 ||

taruṇīveṣoddīpitakāmā
vikasajjātīpuṣpasugandhiḥ |
unnatapīnapayodharabhārā
prāvṛṭtanute kasya na harṣam || 2.90 ||

viyad–upacitameghaṃ bhūmayaḥ kandalinyo
navakuṭajakadambāmodino gandhavāhāḥ |
śikhikulakalakekārāvaramyā vanāntāḥ
sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti || 2.91 ||

upari ghanaṃ ghanapaṭalaṃ
tiryaggirayo‌உpi nartitamayūrāḥ |
kṣitirapi kandaladhavalā
dṛṣṭiṃ pathikaḥ kva pātayati || 2.92 ||

ito vidyudvallīvilasitam itaḥ ketakitaroḥ
sphurangandhaḥ prodyajjaladaninadasphūrjitam itaḥ |
itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ
kathaṃ yāsyantyete virahadivasāḥ sambhṛtarasāḥ || 2.93 ||

asūcisañcāre tamasi nabhasi prauḍhajaladadhvani
prāṅñaṃmanye patati pṛṣatānāṃ ca nicaye |
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ
mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām || 2.94 ||

āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate
śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate |
jātāḥ śīkaraśītalāśca marutoratyantakhedacchido
dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame || 2.95 ||

ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahya
tṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte |
sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto
jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ || 2.96 ||

hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ
kāśmīradravasāndradigdhavapuṣaśchinnā vicitrai rataiḥ |
vṛttorustanakāminojanakṛtāśleṣā gṛhābhyantare
tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate || 2.97 ||

praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe
kāle prāleyavātapracalavilasitodāramandāradhāmni |
yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī
tesām āyāmayāmā yamasadanasamā yāminī yāti yūnām || 2.98 ||

cumbanto gaṇḍabhittīralakavati mukhe sītkṛtānyādadhānā
vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ |
ūrūnākampayantaḥ pṛthujaghanataṭātsraṃsayanto‌உṃśukāni
vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ || 2.99 ||

keśānākulayandṛśo mukulayanvāso balādākṣipannātanvan
pulakodgamaṃ prakaṭayannāvegakampaṃ śanaiḥ |
bāraṃ bāram udārasītkṛtakṛto dantacchadānpīḍayan
prāyaḥ śaiśira eṣa samprati marutkāntāsu kāntāyate || 2.100 ||

yadyasya nāsti ruciraṃ tasmiṃstasya spṛhā manoṅñe‌உpi |
ramaṇīye‌உpi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ || 2.101 ||

vairāgye sañcaratyeko nītau bhramati cāparaḥ |
śṛṅgāre ramate kaścidbhuvi bhedāḥ parasparam || 2.102 ||