Back

bhartṛhareḥ śataka triśati - vairāgya śatakam

cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro
līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran |
antaḥsphūrjad–apāramohatimiraprāgbhāram uccāṭayan
śvetaḥsadmani yogināṃ vijayate ṅñānapradīpo haraḥ || 3.1 ||

bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiñcitphalaṃ
tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā |
bhuktaṃ mānavivarjitaṃ paragṛheṣvāśaṅkayā kākavat
tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi santuṣyasi || 3.2 ||

utkhātaṃ nidhiśaṅkayā kṣititalaṃ dhmātā girerdhātavo
nistīrṇaḥ saritāṃ patirnṛpatayo yatnena santoṣitāḥ |
mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ
prāptaḥ kāṇavarāṭako‌உpi na mayā tṛṣṇe sakāmā bhava || 3.3 ||

khalālāpāḥ sauḍhāḥ katham api tad–ārādhanaparairnigṛhyāntar
bāṣpaṃ hasitam api śūnyena manasā |
kṛto vittastambhapratihatadhiyām añjalirapi
tvam āśe moghāśe kima aparam ato nartayasi mām || 3.4 ||

amīṣāṃ prāṇānāṃ tulitavisinīpatrapayasāṃ
kṛte kiṃ nāsmābhirvigalitavivekairvyavasitam |
yad–āḍhyānām agre draviṇamadaniḥsaṃṅñamanasāṃ
kṛtaṃ māvavrīḍairnijaguṇakathāpātakam api || 3.5 ||

kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na santoṣataḥ
soḍho duḥsahaśītatāpapavanakleśo na taptaṃ tapaḥ |
dhyātaṃ vittam aharniśaṃ nityamitaprāṇairna śambhoḥ padaṃ
tattatkarma kṛtaṃ yadeva munibhistaistaiḥ phalairvañcitāḥ || 3.6 ||

bhogā na bhuktā vayam eva bhuktās
tapo na taptaṃ vayam eva taptāḥ |
kālo na yāto vayam eva yātāstṛṣṇā
na jīrṇā vayam eva jīrṇāḥ || 3.7 ||

balibhirmukham ākrāntaṃ palitenāṅkitaṃ śiraḥ |
gātrāṇi śithilāyante tṛṣṇaikā taruṇāyate || 3.8 ||

vivekavyākośe vidadhati same śāmyati tṛṣā
pariṣvaṅge tuṅge prasaratitarāṃ sā pariṇatā |
jarājīrṇaiśvaryagrasanagahanākṣepakṛpaṇastṛṣāpātraṃ
yasyāṃ bhavati marutām apyadhipatiḥ || 3.81 ||

nivṛttā bhogecchā puruṣabahumāno‌உpi galitaḥ
samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ |
śanairyaṣṭyutthānaṃ ghanatimiraruddhe ca nayane
aho mūḍhaḥ kāyastadapi maraṇāpāyacakitaḥ || 3.9 ||

āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā
rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī |
mohāvartasudustarātigahanā prottuṅgacintātaṭī
tasyāḥ paragatā viśuddham alaso nandanti yogīśvarāḥ || 3.10 ||

na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ
vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ |
mahadbhiḥ puṇyaughaiściraparigṛhītāśca viṣayā
mahānto jāyante vyasanam iva dātuṃ viṣayiṇām || 3.11 ||

avaśyaṃ yātāraścirataram uṣitvāpi viṣayā
viyoge ko bhedastyajati na jano yatsvayam amūn |
vrajantaḥ svātantryādatulaparitāpāya manasaḥ
svayaṃ tyaktā hyete śamasukham anantaṃ vidadhati || 3.12 ||

brahmaṅñānavivekanirmaladhiyaḥ kurvantyaho duṣkaraṃ
yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ |
samprātānna purā na samprati na ca prāptau dṛḍhapratyayān
vāñchāmātraparigrahānapi paraṃ tyaktuṃ na śaktā vayam || 3.13 ||

dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru
jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ |
asmākaṃ tu manorathoparacitaprāsādavāpītaṭakrīḍā
kānanakelikautukajuṣām āyuḥ paraṃ kṣīyate || 3.14 ||

bhikṣāśataṃ tadapi nīrasam ekabāraṃ
śayyā ca bhūḥ parijano nijadehamātram |
vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā
hā hā tathāpi viṣayā na parityajanti || 3.15 ||

stanau māṃsagranthī kanakakalaśāvityupamitī
mukhaṃ śleṣmāgāraṃ tadapi ca śaśāṅkena tulitam |
sravanmūtraklinnaṃ karivaraśiraspardhi jaghanaṃ
muhurnindyaṃ rūpaṃ kavijanaviśeṣairgurukṛtam || 3.16 ||

eko rāgiṣu rājate priyatamādehārdhahārī haro
nīrāgeṣu jano vimuktalalanāsaṅgo na yasmātparaḥ |
durvārasmarabāṇapannagaviṣavyābiddhamugdho janaḥ
śeṣaḥ kāmaviḍambitānna viṣayānbhoktuṃ na moktuṃ kṣamaḥ || 3.17 ||

ajānandāhātmyaṃ patatu śalabhastīvradahane
sa mīno‌உpyaṅñānādbaḍiśayutam aśnātu piśitam |
vijānanto‌உpyete vayam iha viyajjālajaṭilān
na muñcāmaḥ kānām ahaha gahano mohamahimā || 3.18 ||

tṛṣā śuṣyatyāsye pibati salilaṃ śītamadhuraṃ
kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam |
pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ
pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ || 3.19 ||

tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ
kalyāṇī dayitā vayaśca navam ityaṅñānamūḍho janaḥ |
matvā viśvam anaśvaraṃ niviśate saṃsārakārāgṛhe
sandṛśya kṣaṇabhaṅguraṃ tadakhilaṃ dhanyastu sannyasyati || 3.20 ||

dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā
krośadbhiḥ kṣudhitairnirannavidhurā dṛśyā na cedgehinī |
yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ
ko dehīti vadetsvadagdhajaṭharasyārthe manasvī pumān || 3.21 ||

abhimatamahāmānagranthiprabhedapaṭīyasī
gurutaraguṇagrāmābhojasphuṭojjvalacandrikā |
vipulavilallajjāvallīvitānakuṭhārikā
jaṭharapiṭharī duspureyaṃ karoti viḍambanam || 3.22 ||

puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ
hyādāya nyāyagarbhadvijahutahutabhugdhūmadhūmropakaṇṭhe |
dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto
mānī prāṇaiḥ sanātho na punaranudinaṃ tulyakulyesu dīnaḥ || 3.23 ||

gaṅgātaraṅgakaṇaśīkaraśītalāni
vidyādharādhyuṣitacāruśilātalāni |
sthānāni kiṃ himavataḥ pralayaṃ gatāni
yatsāvamānaparapiṇḍaratā manuṣyāḥ || 3.24 ||

kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ
pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaśca śākhāḥ |
vīkṣyante yanmukhāni prasabham apagatapraśrayāṇāṃ khalānāṃ
duḥkhāptasvalpavittasmayapavanavaśānartitabhrūlatāni || 3.25 ||

puṇyairmūlaphalaistathā praṇayinīṃ vṛttiṃ kuruṣvādhunā
bhūśayyāṃ navapallavairakṛpaṇairuttiṣṭha yāvo vanam |
kṣudrāṇām avivekamūḍhamanasāṃ yatreśvarāṇāṃ sadā
vittavyādhivikāravihvalagirāṃ nāmāpi na śrūyate || 3.26 ||

phalaṃ svecchālabhyaṃ prativanam akhedaṃ kṣitiruhāṃ
payaḥ sthāne sthāne śiśiramadhuraṃ puṇyasaritām |
mṛdusparśā śayyā sulalitalatāpallavamayī
sahante santāpaṃ tadapi dhanināṃ dvāri kṛpaṇāḥ || 3.27 ||

ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo
ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ |
teṣām antaḥsphuritahasitaṃ vāsarāṇi smareyaṃ
dhyānacchede śikharikuharagrāvaśayyāniṣaṇṇaḥ || 3.28 ||

ye santoṣanirantarapramuditasteṣāṃ na bhinnā mudo
ye tvanye dhanalubdhasaṅkaladhiyastesāṃ na tṛṣṇāhatā |
itthaṃ kasya kṛte kutaḥ sa vidhinā kīdṛkpadaṃ sampadāṃ
svātmanyeva samāptahemamahimā merurna me rocate || 3.29 ||

bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato
durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam |
sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ
śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ || 3.30 ||

bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālādbhayaṃ
māne dhainyabhayaṃ bale ripubhayaṃ rūpe jarāya bhayam |
śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntādbhayaṃ
sarvaṃ vastu bhayānvitaṃ bhuvi nṇāṃ vairāgyam evābhayam || 3.31 ||

ākrāntaṃ maraṇena janma jarasā cātyujjvalaṃ yauvanaṃ
santoṣo dhanalipsayā śamamukhaṃ prauḍhāṅganāvibhramaiḥ |
lokairmatsaribhirguṇā vanabhuvo vyālairnṛpā durjanair
asthairyeṇa vibhūtayo‌உpyapahatā grastaṃ na kiṃ kena vā || 3.32 ||

ādhivyādhiśatairjanasya vividhairārogyam unmūlyate
lakṣmīryatra patanti tatra vivṛtadvārā iva vyāpadaḥ |
jātaṃ jātam avaśyam āśu vivaśaṃ mṛtyuḥ karotyātmasāt
tatkiṃ tena niraṅkuśena vidhinā yannirmitaṃ susthiram || 3.33 ||

bhogāstuṅgataraṅgabhaṅgataralāḥ prāṇāḥ kṣaṇadhvaṃsinaḥ
stokānyeva dināni yauvanasukhaṃ sphūrtiḥ priyāsu sthitā |
tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā
lokānugrahapeśalena manasā yatnaḥ samādhīyatām || 3.34 ||

bhogā meghavitānamadhyavilasatsaudāminīcañcalā
āyurvāyuvighaṭṭitābjapaṭalīlīnāmbuvadbhaṅguram |
līlā yauvanalālasāstanubhṛtām ityākalayya drutaṃ
yoge dhairyasamādhisiddhisulabhe buddhiṃ vidadhvaṃ budhāḥ || 3.35 ||

āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīr
arthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ |
kaṇṭhāśleṣopagūḍha tadapi ca na ciraṃ yatpriyābhaḥ praṇītaṃ
brahmaṇyāsaktacittā bhavata bhavamayāmbhodhipāraṃ tarītum || 3.36 ||

kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse
kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ |
vāmākṣīṇām avaṅñāvihasitavasatirvṛddhabhāvo‌உnyasādhuḥ
saṃsāre re manuṣyā vadata yadi sukhaṃ svalpam apyasti kiñcith || 3.37 ||

vyāghrīva tiṣṭhati jarā paritarjayantī
rogāśca śatrava iva praharanti deham |
āyuḥ parisravanti bhinnaghaṭādivāmbho
lokastathāpyahitam ācaratīti citram || 3.38 ||

bhogā bhaṅguravṛttayo bahuvidhāstaireva cāyaṃ bhavastat
kasyeha kṛte paribhramata re lokāḥ kṛtaṃ ceṣṭataiḥ |
āśāpāśaśatāpaśāntiviśadaṃ cetaḥsamādhīyatāṃ
kāmotpattivaśātsvadhāmani yadi śraddeyam asmadvacaḥ || 3.39 ||

sakhe dhanyāḥ kecittruṭitabhavabandhavyatikarā
vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ |
śaraccandrajyotsnādhavalagaganābhogasubhagāṃ
nayante ye rātriṃ sukṛtacayacintaikaśaraṇāḥ || 3.391 ||

brahmendrādimarudgaṇāṃstṛṇakaṇānyatra sthito manyate
yatsvādādvirasā bhavanti vibhavāstrailokyarājyādayaḥ |
bhogaḥ ko‌உpi sa eva eka paramo nityodito jṛmbhate
bhoḥ sādho kṣaṇabhaṅgure taditare bhoge ratiṃ mā kṛthāḥ || 3.40 ||

sā ramyā nagarī mahānsa nṛpatiḥ sāmantacakraṃ ca tat
pārśve tasya ca sā vidagdhapariṣattāścandrabimbānanāḥ |
udvṛttaḥ sa rājaputranivahaste vandinastāḥ kathāḥ
sarvaṃ yasya vaśādagātsmṛtipathaṃ kālāya tasmai namaḥ || 3.41 ||

yatrānekaḥ kvacidapi gṛhe tatra tiṣṭhatyathaiko
yatrāpyekastadanu bahavastatra naiko‌உpi cānte |
itthaṃ nayau rajanidivasau lolayandvāvivākṣau
kālaḥ kalyo bhuvanaphalake kraḍati prāṇiśāraiḥ || 3.42 ||

ādityasya gatāgatairaharahaḥ saṅkṣīyate jīvitaṃ
vyāpārairbahukāryabhāragurubhiḥ kālo‌உpi na ṅñāyate |
dṛṣṭvā janmajarāvipattimaraṇaṃ trāsaśca notpadyate
pītvā mohamayīṃ pramādamadirām unmattabhūtaṃ jagath || 3.43 ||

rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo
dhāvantyudyaminastathaiva nibhṛtaprārabdhatattatkriyāḥ |
vyāpāraiḥ punar–uktabhūtaviṣayairitthaṃ vidhenāmunā
saṃsāreṇa kadarthitā vayam aho mohānna lajjāmahe || 3.44 ||

na dhyānaṃ padam īśvarasya vidhivatsaṃsāravicchittaye
svargadvārakapāṭapāṭanapaṭurdharmo‌உpi nopārjitaḥ |
nārīpīnapayodharoruyugalaṃ svapne‌உpi nāliṅgitaṃ
mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam || 3.45 ||

nābhyastā prativādivṛndadamanī vidyā vinītocitā
khaḍgāgraiḥ karikumbhapīṭhadalanairnākaṃ na nītaṃ yaśaḥ |
kāntākoum–alapallavādhararasaḥ pīto na candrodaye
tāruṇyaṃ gatam eva niṣphalam aho śūnyālaye dīpavath || 3.46 ||

vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ
śuśrūṣāpi samāhitena manasā pitrorna sampāditā |
ālolāyatalocanāḥ priyatamāḥ svapne‌உpi nāliṅgitāḥ
kālo‌உyaṃ parapiṇḍalolupatayā kākairiva preryate || 3.47 ||

vayaṃ yebhyo jātāściraparigatā eva khalu te
samaṃ yaiḥ saṃvṛddhāḥ smṛtiviṣayatāṃ te‌உpi gamitāḥ |
idānīm ete smaḥ pratidivasam āsannapatanā
gatāstulyāvasthāṃ sikatilanadītīratarubhiḥ || 3.48 ||

āyurvarṣaśataṃ nṇāṃ parimitaṃ rātrau tad–ardhaṃ gataṃ
tasyārdhasya parasya cārdham aparaṃ bālatvavṛddhatvayoḥ |
śeṣaṃ vyādhiviyogaduḥkhasahitaṃ sevādibhirnīyate
jīve vāritaraṅgacañcalatare saukhyaṃ kutaḥ prāṇinām || 3.49 ||

kṣaṇaṃ bālo bhūtvā kṣaṇaṃ pai yuvā kāmarasikaḥ
kṣaṇaṃ vittairhīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ |
jarājīrṇairaṅgairnaṭa iva balīmaṇḍitatanūr
naraḥ saṃsārānte viśati yamadhānīyavanikām || 3.50 ||

tvaṃ rājā vayam apyupāsitagurupraṅñābhimānonnatāḥ
khyātastvaṃ vibhavairyaśāṃsi kavayo dikṣu pratanvanti naḥ |
itthaṃ mānadhanātidūram ubhayorapyāvayorantaraṃ
yadyasmāsu parāṅmukho‌உsi vayam apyekāntato niḥspṛhā || 3.51 ||

arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ
śūrastvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ |
sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayy
apyāsthā na te cettvayi mama nitarām eva rājannanāsthā || 3.52 ||

vayam iha parituṣṭā valkalaistvaṃ dukūlaiḥ
sama iha paritoṣo nirviśeṣo viśeṣaḥ |
sa tu bhavatu daridro yasya tṛṣṇā viśālā
manasi ca parituṣṭe ko‌உrthavānko daridraḥ || 3.53 ||

phalam alam aśanāya svādu pānāya toyaṃ
kṣitirapi śayanārthaṃ vāsase valkalaṃ ca |
navaghanamadhupānabhrāntasarvendriyāṇāmavinayam
anumantuṃ notsahe durjanānām || 3.54 ||

aśnīmahi vayaṃ bhikṣām āśāvāso vasīmahi |
śayīmahi mahīpṛṣṭhe kurvīmahi kim īśvaraiḥ || 3.55 ||

na naṭā nā viṭā na gāyakā na ca sabhyetaravādacuñcavaḥ |
nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ || 3.56 ||

vipulahṛdayairīśairetajjagajjanitaṃ purā
vidhṛtam aparairdattaṃ cānyairvijitya tṛṇaṃ yathā |
iha hi bhuvanānyanyairdhīrāścaturdaśa bhuñjate
katipayapurasvāmye puṃsāṃ ka eṣa madajvaraḥ || 3.57 ||

abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatair
dhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām |
tad–aṃśasyāpyaṃśe tad–avayaleśe‌உpi patayo
viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam || 3.58 ||

mṛtpiṇḍo jalarekhayā balayatiḥ sarvo‌உpyayaṃ nanvaṇuḥ
svāṃśīkṛtya sa eva saṅgaraśatai rāṅñāṃ gaṇā bhuñjate |
ye dadyurdadato‌உthavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ
dhigdhiktānpuruṣādhamāndhanakaṇānvāñchanti tebhyo‌உpi ye || 3.59 ||

sa jātaḥ ko‌உpyāsīnmadanaripuṇā mūrdhni dhavalaṃ
kapālaṃ yasyoccairvinihitam alaṅkāravidhaye |
nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścidadhunā
namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ || 3.60 ||

pareṣāṃ cetāṃsi pratidivasam ārādhya bahudhā
prasādaṃ kiṃ netuṃ viśasi hṛdaya kleśakalitam |
prasanne tvayyantaḥsavayamuditacintāmaṇigaṇo
viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te || 3.61 ||

satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ
sadvṛttiṃ kalpayantyāṃ baṭaviṭapabhavairvalkalaiḥ satphalaiśca |
ko‌உyaṃ vidvānvipattijvarajanitarujātīvaduḥkhāsikānāṃ
vaktraṃ vīkṣeta duḥsthe yadi hi na vibhṛyātsve kuṭumbe‌உnukampām || 3.611 ||

paribhramasi kiṃ mudhā kvacana citta viśrāmyatāṃ
svayaṃ bhavati yadyathā bhavati tattathā nānyathā |
atītam ananusmarannapi ca bhāvyasaṅkalpayannatarkita
samāgamānubhavāmi bhoganāham || 3.62 ||

etasmādviramendriyārthagahanādāyāsakādāśrayaśreyo
mārgam aśeṣaduḥkhaśamanavyāpāradakṣaṃ kṣaṇāt |
svātmībhāvam upaihi santyaja nijāṃ kallolalolaṃ gatiṃ
mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā || 3.63 ||

mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau
cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru |
ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca
jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ || 3.64 ||

cetaścintaya mā ramāṃ sakṛdimām asthāyinīm āsthayā
bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām |
kanthākañcukinaḥ praviśya bhavanadvārāṇi vārāṇasīrathyā
paṅktiṣu pāṇipātrapatitāṃ bhikṣām apekṣāmahe || 3.65 ||

agre gītaṃ sarasakavayaḥ pārśvayordākṣiṇātyāḥ
paścāllīlāvalayaraṇitaṃ cāmaragrāhiṇīnām |
yadyastyevaṃ kuru bhavarasāsvādane lampaṭatvaṃ
no ceccetaḥ praviśa sahasā nirvikalpe samādhau || 3.66 ||

prāptāḥ śriyaḥ sakalakāmadudhāstataḥ kiṃ
nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim |
sampāditāḥ praṇayino vibhavaistataḥ kiṃ
kalpaṃ sthitāstanubhṛtāṃ tanavastataḥ kim || 3.67 ||

bhaktirbhave maraṇajanmabhayaṃ hṛdisthaṃ
sneho na bandhuṣu na manmathajā vikārāḥ |
saṃsarja doṣarahitā vijayā vanāntā
vairāgyam asti kim itaḥ paramarthanīyam || 3.68 ||

tasmādanantam ajaraṃ paramaṃ vikāsi
tadbrahma cintaya kim ebhirasadvikalpaiḥ |
yasyānuṣaṅgiṇa ime bhuvanādhipatyabhogādayaḥ
kṛpaṇalokamatā bhavanti || 3.69 ||

pātālam āviśasi yāsi nabho vilaṅghya
diṅmaṇḍalaṃ bhramasi mānasa cāpalena |
bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ
na brahma saṃsarasi virvṛtimam eṣi yena || 3.70 ||

kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrairmahāvistaraiḥ
svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ |
muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ
svātmānandapadapraveśakalanaṃ śesairvāṇigvṛttibhiḥ || 3.71 ||

nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi
sthitvā drakṣyati kupyati prabhuriti dvāreṣu yeṣāṃ vacaḥ |
cetastānapahāya yāhi bhavanaṃ devasya viśveśitur
nirdauvārikanirdayokty–aparuṣaṃ niḥsoum–aśarmapradam || 3.711 ||

yato meruḥ śrīmānnipatati yugāntāgnivalitaḥ
samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ |
dharā gacchatyantaṃ dharaṇidharapādairapi dhṛtā
śarīre kā vārtā karikalabhakarṇāgracapale || 3.72 ||

gātraṃ saṅkucitaṃ gatirvigalitā bhraṣṭā ca dantāvalir
dṛṣṭirnakṣyati vardhate vadhiratā vaktraṃ ca lālāyate |
vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate
hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro‌உpyamitrāyate || 3.73 ||

varṇaṃ sitaṃ śirasi vīkṣya śiroruhāṇāṃ
sthānaṃ jarāparibhavasya tadā pumāṃsam |
āropitāṃsthiśatakaṃ parihṛtya yānti
caṇḍālakūpam iva dūrataraṃ taruṇyaḥ || 3.74 ||

yāvatsvastham idaṃ śarīram arujaṃ yāvacca dūre jarā
yāvaccendriyaśaktirapratihatā yāvatkṣayo nāyuṣaḥ |
ātmaśreyasi tāvadeva viduṣā kāryaḥ prayatno mahān
sandīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ || 3.75 ||

tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ
guṇodārāndārānuta paricarāmaḥ savinayam |
pibāmaḥ śāstraughānutavividhakāvyāmṛtarasān
na vidmaḥ kiṃ kurmaḥ katipayanimeṣāyuṣi jane || 3.76 ||

durārādhyāścāmī turagacalacittāḥ kṣitibhujo
vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ |
jarā dehaṃ mṛtyurharati dayitaṃ jīvitam idaṃ
sakhe nānyacchreyo jagati viduṣe‌உnyatra tapasaḥ || 3.77 ||

māne mlāyini khaṇḍite ca vasuni vyarthe prayāte‌உrthini
kṣīṇe bandhujane gate parijane naṣṭe śanairyauvane |
yuktaṃ kevalam etadeva sudhiyāṃ yajjahnukanyāpayaḥpūtāgrāva
girīndrakandarataṭīkuñje nivāsaḥ kvacith || 3.78 ||

ramyāścandramarīcayastṛṇavatī ramyā vanāntasthalī
ramyaṃ sādhusamāgamāgatasukhaṃ kāvyeṣu ramyāḥ kathāḥ |
kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ
sarvaṃ ramyam anityatām upagate citte na kiñcitpunaḥ || 3.79 ||

ramyaṃ harmyatalaṃ na kiṃ vasataye śravyaṃ na geyādikaṃ
kiṃ vā prāṇasamāsamāgamasukhaṃ naivādhikaprītaye |
kintu bhrāntapataṅgakṣapavanavyāloladīpāṅkuracchāyā
cañcalam ākalayya sakalaṃ santo vanāntaṃ gatāḥ || 3.80 ||

ā saṃsārāttribhuvanam idaṃ cinvatāṃ tāttādṛṅnaivāsmākaṃ
nayanapadavīṃ śrotramārgaṃ gato vā |
yo‌உyaṃ dhatte viṣayakariṇo gāḍhagūḍhābhimānakṣīvasyāntaḥ
karaṇakariṇaḥ saṃyamālānalīlām || 3.81 ||

yadetatsvacchandaṃ viharaṇam akārpaṇyam aśanaṃ
sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam |
mano mandaspandaṃ bahirapi cirasyāpi vimṛśanna
jāne kasyaiṣā pariṇatirudārasya tapasaḥ || 3.82 ||

jīrṇā eva manorathāśca hṛdaye yātaṃ ca tadyauvanaṃ
hantāṅgeṣu guṇāśbandhyaphalatāṃ yātā guṇaṅñairvinā |
kiṃ yuktaṃ sahasābhyupaiti balavānkālaḥ kṛtānto‌உkṣamī
hā ṅñātaṃ madanāntakāṅghriyugalaṃ muktvāsti nānyo gatiḥ || 3.83 ||

maheśvare vā jagatām adhīśvare
janārdane vā jagad–antarātmani |
na vastubhedapratipattirasti me
tathāpi bhaktistaruṇenduśekhare || 3.84 ||

sphuratsphārajyotsnādhavalitatale kvāpi puline
sukhāsīnāḥ śāntadhvantisu rajanīṣu dyusaritaḥ |
bhavābhogodvignāḥ śiva śiva śivetyuccavacasaḥ
kadā yāsyāmo‌உtargatabahulabāṣpākuladaśām || 3.85 ||

mahādevo devaḥ saridapi ca saiṣā surasaridguhā
evāgāraṃ vasanam api tā eva haritaḥ |
suhṛdā kālo‌உyaṃ vratam idam adainyavratam idaṃ
kiyadvā vakṣyāmo vaṭaviṭapa evāstu dayitā || 3. ||

vitīrṇe sarvasve taruṇakaruṇāpūrṇahṛdayāḥ
smarantaḥ saṃsāre viguṇapariṇāmāṃ vidhigatim |
vayaṃ puṇyāraṇye pariṇataśaraccandrakiraṇās
triyāmā nesyāmo haracaraṇacintaikaśaraṇāḥ || 3.86 ||

kadā vārāṇasyām amarataṭinīrodhasi vasan
vasānaḥ kaupīnaṃ śirasi nidadhāno‌உñjalipuṭam |
aye gaurīnātha tripurahara śambho trinayana
prasīdetyākrośannimiṣam iva neṣyāmi divasān || 3.87 ||

udyāneṣu vicitrabhojanavidhistīvrātitīvraṃ tapaḥ
kaupīnāvaraṇaṃ suvastram amitaṃ bhikṣāṭanaṃ maṇḍanam |
āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate
tāṃ kāśīṃ parihṛtya hanta vibudhairanyatra kiṃ sthīyate || 3. ||

snātvā gāṅgaiḥ payobhiḥ śucikusumaphalairarcayitvā vibho tvā
dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle |
ātmārāmaḥ phalāśī guruvacanaratastvatprasādātsmarāre
duḥkhaṃ mokṣye kadāhaṃ samakaracaraṇe puṃsi sevāsamuttham || 3.88 ||

ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ |
kadā śambho bhaviṣyāmi karmanirmūlanakṣamaḥ || 3.89 ||

pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa santuṣyatāṃ
yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām |
atyāge‌உpi tanorakhaṇḍaparamānandāvabodhaspṛśā
madhvā ko‌உpi śivaprasādasulabhaḥ sampatsyate yoginām || 3.90 ||

kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punastādṛśī
naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane |
svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā
sthairyaṃ yogamahotsave‌உpi ca yadi trailokyarājyena kim || 3.91 ||

brahmāṇḍaṃ maṇḍalīmātraṃ kiṃ lobhāya manasvinaḥ |
śapharīsphurtenābdhiḥ kṣubdho na khalu jāyate || 3.92 ||

mātarlakṣmi bhajasva kañcidaparaṃ matkāṅkṣiṇī mā sma bhūr
bhogeṣu spṛhayālavastava vaśe kā niḥspṛhāṇām asi |
sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtair
bhikṣāvastubhireva samprati vayaṃ vṛttiṃ samīhāmahe || 3.93 ||

mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ
vitānaṃ cākāśaṃ vyajanam anukūlo‌உyam anilaḥ |
śaraccandro dīpo virativanitāsaṅgamuditaḥ
sukhī śāntaḥ śete muniratanubhūtirnṛpa iva || 3.94 ||

bhikṣāsī janamadhyasaṅgarahitaḥ svāyattaceṣṭaḥ sadā
hānādānaviraktamārganirataḥ kaścittapasvī sthitaḥ |
rathyākīrṇaviśīrṇajīrṇavasanaḥ samprāptakanthāsano
nirmāno nirahaṅkṛtiḥ śamasukhābhogaikabaddhaspṛhaḥ || 3.95 ||

caṇḍālaḥ kim ayaṃ dvijātirathavā śūdro‌உtha kiṃ tāpasaḥ
kiṃ vā tattvavivekapeśalamatiryogīśvaraḥ ko‌உpi kim |
ityutpannavikalpajalpamukharairābhāṣyamāṇā janair
na kruddhāḥ pathi naiva tuṣṭamanaso yānti svayaṃ yoginaḥ || 3.96 ||

hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ
vyālānaṃ paśavastṛṇāṅkurabhujastuṣṭāḥ sthalīśāyinaḥ |
saṃsārārṇavalaṅghanakṣamadhiyāṃ vṛttiḥ kṛtā sā nṛṇāṃ
tām anveṣayatāṃ prayānti satataṃ sarvaṃ samāptiṃ guṇāḥ || 3.97 ||

gaṅgātīre himagiriśilābaddhapadmāsanasya
brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya |
kiṃ tairbhāvyaṃ mama sudivasairyatra te nirviśaṅkāḥ
kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye || 3.98 ||

jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ
ekā bhāryā tataḥ kiṃ hayakarisugaṇairāvṛto vā tataḥ kim |
bhaktaṃ bhuktaṃ tataḥ kiṃ kadaśanam athavā vāsarānte tataḥ kiṃ
vyaktajyotirna vāntarmathitabhavabhayaṃ vaibhavaṃ vā tataḥ kim || 3. ||

pāṇiḥ pātraṃ pavitraṃ bhramaṇaparigataṃ bhaikṣyam akṣayyam annaṃ
vistīrṇaṃ vastram āśādaśakam acapalaṃ talpam asvalpam urvīm |
yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇaste
dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti || 3.99 ||

trailokyādhipatitvam eva virasaṃ yasminmahāśāsane
tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ |
bhogaḥ ko‌உpi sa eka eva paramo nityoditā jṛmbhane
yatsvādādvirasā bhavanti visayāstrailokyarājyādayaḥ || 3.991 ||

mātarmedini tāta māruti sakhe tejaḥ subandho jala
bhrātarvyoum–a nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ |
yuṣmatsaṅgavaśopajātasukṛtasphārasphurannirmalaṅñānāpāsta
samastamohamahimā līne parabrahmaṇi || 3.100 ||

śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ
sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ koum–alaiḥ |
yesāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā
manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ || 3.1001 ||

dhairyaṃ yasya pitā kṣamā ca jananī śāntiściraṃ gehinī
satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ |
śayyā bhūmitalaṃ diśo‌உpi vasanaṃ ṅñānāmṛtaṃ bhojanaṃ
hyete yasya kuṭumbino vada sakhe kasmādbhayaṃ yoginaḥ || 3.1002 ||

aho vā hāre vā balavati ripau vā suhṛdi vā
maṇau vā loṣṭhe vā kusumaśayane vā dṛṣadi vā |
tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ
kvacitpuṇyāraṇye śiva śiva śiveti pralapataḥ || 3.1003 ||