Back

dāridrya dahana śiva stotram

viśveśvarāya narakārṇava tāraṇāya
karṇāmṛtāya śaśiśekhara dhāraṇāya |
karpūrakānti dhavaḷāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya || 1 ||

gaurīpriyāya rajanīśa kaḷādharāya
kālāntakāya bhujagādhipa kaṅkaṇāya |
gaṅgādharāya gajarāja vimardhanāya
dāridryaduḥkha dahanāya namaśśivāya || 2 ||

bhaktapriyāya bhavaroga bhayāpahāya
ugrāya duḥkha bhavasāgara tāraṇāya |
jyotirmayāya guṇanāma sunṛtyakāya
dāridryaduḥkha dahanāya namaśśivāya || 3 ||

carmāmbarāya śavabhasma vilepanāya
phālekṣaṇāya maṇikuṇḍala maṇḍitāya |
mañjīrapādayugaḷāya jaṭādharāya
dāridryaduḥkha dahanāya namaśśivāya || 4 ||

pañcānanāya phaṇirāja vibhūṣaṇāya
hemāṅkuśāya bhuvanatraya maṇḍitāya
ānanda bhūmi varadāya tamopayāya |
dāridryaduḥkha dahanāya namaśśivāya || 5 ||

bhānupriyāya bhavasāgara tāraṇāya
kālāntakāya kamalāsana pūjitāya |
netratrayāya śubhalakṣaṇa lakṣitāya
dāridryaduḥkha dahanāya namaśśivāya || 6 ||

rāmapriyāya raghunātha varapradāya
nāgapriyāya narakārṇava tāraṇāya |
puṇyāya puṇyabharitāya surārcitāya
dāridryaduḥkha dahanāya namaśśivāya || 7 ||

mukteśvarāya phaladāya gaṇeśvarāya
gītāpriyāya vṛṣabheśvara vāhanāya |
mātaṅgacarma vasanāya maheśvarāya
dāridryaduḥkha dahanāya namaśśivāya || 8 ||

vasiṣṭhena kṛtaṃ stotraṃ sarvaroga nivāraṇam |
sarvasampatkaraṃ śīghraṃ putrapautrādi vardhanam |
trisandhyaṃ yaḥ paṭhennityaṃ na hi svarga mavāpnuyāt || 9 ||

|| iti śrī vasiṣṭha viracitaṃ dāridryadahana śivastotram sampūrṇam ||