Back

devī mahātmyam aparādha kṣamāpaṇā stotram

aparādhaśataṃ kṛtvā jagadambeti coccaret|
yāṃ gatiṃ samavāpnoti na tāṃ brahmādayaḥ surāḥ ||1||

sāparādho‌உsmi śaraṇāṃ prāptastvāṃ jagadambike|
idānīmanukampyo‌உhaṃ yathecchasi tathā kuru ||2||


aṅñānādvismṛtebhrāntyā yannyūnamadhikaṃ kṛtaṃ|
tatsarva kṣamyatāṃ devi prasīda parameśvarī ||3||

kāmeśvarī jaganmātāḥ saccidānandavigrahe|
gṛhāṇārcāmimāṃ prītyā prasīda parameśvarī ||4||

sarvarūpamayī devī sarvaṃ devīmayaṃ jagat|
ato‌உhaṃ viśvarūpāṃ tvāṃ namāmi parameśvarīṃ ||5||

pūrṇaṃ bhavatu tat sarvaṃ tvatprasādānmaheśvarī
yadatra pāṭhe jagadambike mayā visargabindvakṣarahīnamīritam| ||6||

tadastu sampūrṇataṃ prasādataḥ saṅkalpasiddhiśca sadaiva jāyatāṃ ||7||

bhaktyābhaktyānupūrvaṃ prasabhakṛtivaśāt vyaktamavyaktamamba ||8||

tat sarvaṃ sāṅgamāstāṃ bhagavati tvatprasādāt prasīda ||9||

prasādaṃ kuru me devi durgedevi namo‌உstute ||10||

||iti aparādha kṣamāpaṇa stotraṃ samāptaṃ||