Back

durgā sūktam

oṃ || tave’dase sunavāma soma’ marātīyato nida’hāti veda’ḥ |
sa na’ḥ par-ṣadati’ durgāṇi viśvā’ veva sindhu’ṃ duri‌உtyagniḥ ||

magniva’rṇāṃ tapa’sā jvalantīṃ vai’rocanīṃ ka’rmaphaleṣu juṣṭā”m |
durgāṃ devīgṃ śara’ṇamahaṃ prapa’dye sutara’si tarase’ nama’ḥ ||

agne tvaṃ pā’ra navyo’ asmānth-svastibhirati’ durgāṇi viśvā” |
pūśca’ pṛthvī ba’hulā na’ urvī bhavā’ toya tana’yāya śaṃyoḥ ||

viśvā’ni no durgahā’ jātavedaḥ sindhunna vā du’ritā‌உti’par-ṣi |
agne’ atrivanmana’sā gṛṇāno”‌உsmāka’ṃ bodhyavitanūnā”m ||

pṛta jitagṃ saha’mānamugramagnigṃ hu’vema paramāth-sadhasthā”t |
sa na’ḥ par-ṣadati’ durgāṇi viśvā kṣāma’ddevo ati’ duri‌உtyagniḥ ||

pratnoṣi’ kamīḍyo’ adhvareṣu’ sacca ho navya’śca satsi’ |
svāñcā”‌உgne tanuva’ṃ pipraya’svāsmabhya’ṃ ca saubha’gamāya’jasva ||

gobhirjuṣṭa’mayujo niṣi’ktaṃ tave”ndra viṣṇoranusañca’rema |
nāka’sya pṛṣṭhamabhi saṃvasā’no vaiṣṇa’vīṃ loka iha mā’dayantām ||

oṃ tyāyanāya’ vidmahe’ kanyakumāri’ dhīmahi | tanno’ durgiḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||