Back

īśāvāsyopaniṣad

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
rṇasya pūrṇaya pūrṇamevāvaśiṣyate ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||

oṃ īśā sya’midagṃ sarvaṃ yatkiñca jaga’tvāṃ jaga’t |
tena’ tyaktena’ bhuñjīthā mā gṛ’dhaḥ kasya’sviddhanam” || 1 ||

kurvanneveha karmā”ṇi jijīviṣeccatagṃ samā”ḥ |
evaṃ tvayi nānyatheto”‌உsti na karma’ lipyate’ nare” || 2 ||

asuryāma te loandhena tamasā‌உ‌உvṛ’tāḥ |
tāgṃste pretyābhiga’cchanti ye ke cā”tmahano janā”ḥ || 3 ||

ane”jadekaṃ mana’so javī”yo naina’ddevā ā”pnuvanpūrvamarṣa’t |
taddhāva’to‌உnyānatye”ti tiṣṭhattasmin”napo mā”tariśvā” dadhāti || 4 ||

tade”jati tanneja’ti taddūre tadva’ntike |
tadantara’sya sarva’sya tadu sarva’syāsya bāhyataḥ || 5 ||

yastu sarvā”ṇi bhūnyātmanyenupaśya’ti |
sarvabhūteṣu’ tmānaṃ tato na vihu’gupsate || 6 ||

yasminsarvā”ṇi bhūnyātmaivābhū”dvijānataḥ |
tatra ko mohaḥ kaḥ śoka’ḥ ekatvama’nupaśya’taḥ || 7 ||

sa parya’gāccukrama’yama’praṇama’snāviragṃ śuddhamapā”paviddham |
kavirma’ṣī pa’ribhūḥ sva’yambhū-ryā”thātathyato‌உrthān
vya’dadhācchāśvabhyaḥ samā”bhyaḥ || 8 ||

andhaṃ tamaḥ pravi’śanti ye‌உvi’dyāmupāsa’te |
tato bhūya’ iva te tamo ya u’ vidyāyā”gṃ ratāḥ || 9 ||

anyadevāyuridya‌உnyadā”huravi’dyayā |
iti’ śuśuma dhīrā”ṇāṃ ye nastadvi’cacakṣire || 10 ||

vidyāṃ cāvi’dyāṃ ca yastadvedobhaya’gṃ saha |
avi’dyayā mṛtyuṃ rtvā vidyayā‌உmṛta’maśnute || 11 ||

andhaṃ tamaḥ pravi’śanti ye‌உsam”bhūtimupāsa’te |
tato bhūya’ iva te tamo ya u sambhū”tyāgṃ ratāḥ || 12 ||

anyadevāhuḥ sam”bhadanyadā”hurasam”bhavāt |
iti’ śuśruma dhīrā”ṇāṃ ye nastadvi’cacakṣire || 13 ||

sambhū”tiṃ ca viṇāśaṃ ca yastadvedobhaya’gṃ saha |
viśena’ mṛtyuṃ rtvā sambhū”tyā‌உmṛta’maśnute || 14 ||

hiraṇmaye”na pātre”ṇa satyasyāpi’hitaṃ mukham” |
tatvaṃ pū”ṣannapāvṛ’ṇu satyadha”rmāya dṛṣṭaye” || 15 ||

pūṣa’nnekarṣe yama sūrya prājā”patya vyū”ha raśmīn
samū”ha tejo yatte” paṃ kalyā”ṇatamaṃ tatte” paśyāmi |
yo‌உsāvasau puru’ṣaso‌உhama’smi || 16 ||

yurani’lamamṛtamathedaṃ bhasmā”ntagṃ śarī’ram |
oṃ 3 krato smara’ kṛtagṃ sma’ra krato smara’ kṛtagṃ sma’ra || 17 ||

agne naya’ supathā” ye asmān viśvā’ni deva vayanā’ni vidvān |
yuyodhyasmajju’huṇameno bhūyi’ṣṭāṃ te nama’uktiṃ vidhema || 18 ||

oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |
rṇasya pūrṇaya pūrṇamevāvaśiṣyate ||

oṃ śāntiḥ śāntiḥ śāntiḥ ||