Back

gaṇapati gakāra aṣṭottara śatanāma stotram

gakārarūpo gambījo gaṇeśo gaṇavanditaḥ |
gaṇanīyo gaṇogaṇyo gaṇanātīta sadguṇaḥ || 1 ||

gaganādikasṛdgaṅgāsutogaṅgāsutārcitaḥ |
gaṅgādharaprītikarogavīśeḍyogadāpahaḥ || 2 ||

gadādharanuto gadyapadyātmakakavitvadaḥ |
gajāsyo gajalakṣmīvān gajavājirathapradaḥ || 3 ||

gañjānirata śikṣākṛdgaṇitaṅño gaṇottamaḥ |
gaṇḍadānāñcitogantā gaṇḍopala samākṛtiḥ || 4 ||

gagana vyāpako gamyo gamānādi vivarjitaḥ |
gaṇḍadoṣaharo gaṇḍa bhramadbhramara kuṇḍalaḥ || 5 ||

gatāgataṅño gatido gatamṛtyurgatodbhavaḥ |
gandhapriyo gandhavāho gandhasindhurabṛndagaḥ || 6 ||

gandhādi pūjito gavyabhoktā gargādi sannutaḥ |
gariṣṭhogarabhidgarvaharo garaḷibhūṣaṇaḥ || 7 ||

gaviṣṭhogarjitārāvo gabhīrahṛdayo gadī |
galatkuṣṭhaharo garbhaprado garbhārbharakṣakaḥ || 8 ||

garbhādhāro garbhavāsi śiśuṅñāna pradāyakaḥ |
garutmattulyajavano garuḍadhvajavanditaḥ || 9 ||

gayeḍito gayāśrāddhaphaladaśca gayākṛtiḥ |
gadādharāvatārīca gandharvanagarārcitaḥ || 10 ||

gandharvagānasantuṣṭo garuḍāgrajavanditaḥ |
gaṇarātra samārādhyo garhaṇastuti sāmyadhīḥ || 11 ||

gartābhanābhirgavyūtiḥ dīrghatuṇḍo gabhastimān |
garhitācāra dūraśca garuḍopalabhūṣitaḥ || 12 ||

gajāri vikramo gandhamūṣavājī gataśramaḥ |
gaveṣaṇīyo gamano gahanastha munistutaḥ || 13 ||

gavayacchidgaṇḍakabhidgahvarāpathavāraṇaḥ |
gajadantāyudho garjadripughno gajakarṇikaḥ || 14 ||

gajacarmāmayacchettā gaṇādhyakṣogaṇārcitaḥ |
gaṇikānartanaprītogacchan gandhaphalī priyaḥ || 15 ||

gandhakādi rasādhīśo gaṇakānandadāyakaḥ |
garabhādijanurhartā gaṇḍakīgāhanotsukaḥ || 16 ||

gaṇḍūṣīkṛtavārāśiḥ garimālaghimādidaḥ |
gavākṣavatsaudhavāsīgarbhito garbhiṇīnutaḥ || 17 ||

gandhamādanaśailābho gaṇḍabheruṇḍavikramaḥ |
gadito gadgadārāva saṃstuto gahvarīpatiḥ || 18 ||

gajeśāya garīyase gadyeḍyogatabhīrgaditāgamaḥ |
garhaṇīya guṇābhāvo gaṅgādika śucipradaḥ || 19 ||

gaṇanātīta vidyāśrī balāyuṣyādidāyakaḥ |
evaṃ śrīgaṇanāthasya nāmnāmaṣṭottaraṃ śatam || 20 ||

paṭhanācchravaṇāt puṃsāṃ śreyaḥ premapradāyakam |
pūjānte yaḥ paṭhennityaṃ prītassan tasyavighnarāṭ || 21 ||

yaṃ yaṃ kāmayate kāmaṃ taṃ taṃ śīghraṃ prayacchati |
dūrvayābhyarcayan devamekaviṃśativāsarān || 22 ||

ekaviṃśativāraṃ yo nityaṃ stotraṃ paṭhedyadi |
tasya prasanno vighneśassarvān kāmān prayacchati || 23 ||

|| iti śrī gaṇapati gakāra aṣṭottara śatanāmastotram ||