Back

Ganapati Prarthana Ghanapatham

oṃ gaṇānā”m tvā gaṇapa’tigṃ havāmahe kaviṃ ka’nām upamaśra’vastavam | jyeṣṭhajaṃ brahma’ṇāṃ brahmaṇaspata ā na’ḥ śṛṇvannūtibhi’ssīda sāda’nam ||

praṇo’ devī sara’sva | vāje’bhir jinīvatī | dhīnāma’vitrya’vatu ||

gaṇeśāya’ namaḥ | sarasvatyai namaḥ | śrī gurubhyo namaḥ |

hariḥ oṃ ||

ghanāpāṭhaḥ

gaṇānā”m tvā gaṇānā”m gaṇānā”m tvā gaṇapa’tiṃ gaṇapa’tiṃ tvā gaṇānā”ṃ gaṇānā”ṃ tvā gaṇapa’tim ||

tvā gaṇapa’tiṃ tvātvā gaṇapa’tigṃ havāmahe havāmahe gaṇapa’tiṃ tvātvā gaṇapa’tigṃ havāmahe | gaṇapa’tigṃ havāmahe havāmahe gaṇapa’tiṃ gaṇapa’tigṃ havāmahe kavinkavigṃ ha’vāmahe gaṇapa’tiṃ gaṇapa’tigṃ havāmahe kavim | gaṇapa’timiti’gaṇa-patim ||

hamahe kaviṃ kavig ha’vāmahe havāmahe kaviṃ ka’nānka’nāṃ kavigṃ ha’vāmahe havāmahe kavinka’nām ||

kavinka’nkanāṃ kavinkaviṃ ka’nāmu’pamaśra’vastama mupamaśra’vastama nkanāṃ kavinkaviṃ ka’nāmu’pamaśra’vastamam ||

kanāmu’pamaśra’va stamamupamaśra’vastamaṃ kanā nka’nā mu’pamaśra’vastamam | upamaśra’vastama mityu’pamaśra’vaḥ-tamam ||

jyeṣṭajaṃ brahma’ṇāṃ brahma’ṇāṃ jyeṣṭharājaṃ’ jyeṣṭharājaṃ’ jyeṣṭhajaṃ brahma’ṇāṃ brahmaṇo brahmaṇo brahma’ṇāṃ jyeṣṭharājaṃ’ jyeṣṭharājaṃ’ jyeṣṭhajaṃ brahma’ṇāṃ brahmaṇaḥ | jyeṣṭhajamiti’jyeṣṭha rājam” ||

brahma’ṇāṃ brahmaṇo brahmaṇo brahma’ṇāṃ brahma’ṇāṃ brahmaṇaspate patebrahmaṇo brahma’ṇāṃ brahma’ṇāṃ brahmaṇaspate ||

brahmaṇaspate pate brahmaṇo brahmaṇaspata āpa’te brahmaṇo brahmaṇaspata ā | pata ā pa’tepata āno’na āpa’te pata āna’ḥ ||

āno’na āna’śśṛṇvan chṛṇvanna āna’śśṛṇvan | na śśṛṇvan chṛṇvanno’na śśṛṇvannūtibhi’ tibhiśśṛṇvanno’na śśṛṇvannūtibhi’ḥ ||

śśṛṇvannūtibhi’ tibhiśśṛṇvan chṛṇvannūtibhi’ssīda sīdotibhi’śśṛṇvan chṛṇvannūtibhi’ssīda ||

ūtibhi’ssīda sīdotibhi’ tibhi’ssīda sāda’nagṃ sāda’nagṃ sīdotibhi’tibhi’ssīda sāda’nam | ūtibhi rityūti-bhiḥ ||

dasāda’nagṃ sāda’nagṃ sīda sīda sāda’nam | sāda’namiti sāda’nam ||

praṇo’ naḥ prapraṇo’ dedenaḥ prapraṇo’ devī | no’ dedevī no’no devī sara’sva sara’svatī devī no’ no devī sara’svatī ||

devī sara’sva sara’svatī dedevī sara’svajebhirvāje’bhi ssara’svatī dedevī sara’svatī devī sarasva vāje’bhiḥ ||

sara’sva vāje’bhi rvāje’bhi ssara’sva sara’sva vāje’bhi rvājinī’vatī hinī’va vāje’bhi ssara’sva sara’sva vāje’bhi rvājinī’vatī ||

vāje’bhirvājinī’vatī jinī’vatī vāje’bhirvāje’bhirvājinī’vatī | jinī’vatīti’ jinī’vatī vāje’bhirvāje’bhirvājinī’vatī | jinī’vatīti’ jinī’-va ||

dhīnā ma’vitrya’vitrī dhīnāṃ dhīnāma’vitrya’ vatva vatvavitrī dhīnāṃ dhīnāma’vitrya’vatu | avitrya’vatvava tvavitrya’vi trya’vatu | avatvitya’vatu ||