Back

gaṇeśa aṣṭottara śata nāma stotram

vināyako vighnarājo gaurīputro gaṇeśvaraḥ |
skandāgrajovyayaḥ pūto dakṣo‌உdhyakṣo dvijapriyaḥ || 1 ||

agnigarvacchidindraśrīprado vāṇīprado‌உvyayaḥ
sarvasiddhipradaśśarvatanayaḥ śarvarīpriyaḥ || 2 ||

sarvātmakaḥ sṛṣṭikartā devonekārcitaśśivaḥ |
śuddho buddhipriyaśśānto brahmacārī gajānanaḥ || 3 ||

dvaimātreyo munistutyo bhaktavighnavināśanaḥ |
ekadantaścaturbāhuścaturaśśaktisaṃyutaḥ || 4 ||

lambodaraśśūrpakarṇo hararbrahma viduttamaḥ |
kālo grahapatiḥ kāmī somasūryāgnilocanaḥ || 5 ||

pāśāṅkuśadharaścaṇḍo guṇātīto nirañjanaḥ |
akalmaṣassvayaṃsiddhassiddhārcitapadāmbujaḥ || 6 ||

bījapūraphalāsakto varadaśśāśvataḥ kṛtī |
dvijapriyo vītabhayo gadī cakrīkṣucāpadhṛt || 7 ||

śrīdoja utpalakaraḥ śrīpatiḥ stutiharṣitaḥ |
kulādribhettā jaṭilaḥ kalikalmaṣanāśanaḥ || 8 ||

candracūḍāmaṇiḥ kāntaḥ pāpahārī samāhitaḥ |
aśritaśrīkarassaumyo bhaktavāṃchitadāyakaḥ || 9 ||

śāntaḥ kaivalyasukhadassaccidānandavigrahaḥ |
ṅñānī dayāyuto dānto brahmadveṣavivarjitaḥ || 10 ||

pramattadaityabhayadaḥ śrīkaṇṭho vibudheśvaraḥ |
ramārcitovidhirnāgarājayaṅñopavītavān || 11 ||

sthūlakaṇṭhaḥ svayaṅkartā sāmaghoṣapriyaḥ paraḥ |
sthūlatuṇḍo‌உgraṇīrdhīro vāgīśassiddhidāyakaḥ || 12 ||

dūrvābilvapriyo‌உvyaktamūrtiradbhutamūrtimān |
śailendratanujotsaṅgakhelanotsukamānasaḥ || 13 ||

svalāvaṇyasudhāsāro jitamanmathavigrahaḥ |
samastajagadādhāro māyī mūṣakavāhanaḥ || 14 ||

hṛṣṭastuṣṭaḥ prasannātmā sarvasiddhipradāyakaḥ |
aṣṭottaraśatenaivaṃ nāmnāṃ vighneśvaraṃ vibhum || 15 ||

tuṣṭāva śaṅkaraḥ putraṃ tripuraṃ hantumutyataḥ |
yaḥ pūjayedanenaiva bhaktyā siddhivināyakam || 16 ||

dūrvādaḷairbilvapatraiḥ puṣpairvā candanākṣataiḥ |
sarvānkāmānavāpnoti sarvavighnaiḥ pramucyate ||