Back

gaṇeśa maṅgaḷāṣṭakam

gajānanāya gāṅgeyasahajāya sadātmane |
gaurīpriya tanūjāya gaṇeśāyāstu maṅgaḷam || 1 ||

nāgayaṅñopavīdāya natavighnavināśine |
nandyādi gaṇanāthāya nāyakāyāstu maṅgaḷam || 2 ||

ibhavaktrāya cendrādi vanditāya cidātmane |
īśānapremapātrāya nāyakāyāstu maṅgaḷam || 3 ||

sumukhāya suśuṇḍāgrāt-kṣiptāmṛtaghaṭāya ca |
surabṛnda niṣevyāya ceṣṭadāyāstu maṅgaḷam || 4 ||

caturbhujāya candrārdhavilasanmastakāya ca |
caraṇāvanatānantatāraṇāyāstu maṅgaḷam || 5 ||

vakratuṇḍāya vaṭave vanyāya varadāya ca |
virūpākṣa sutāyāstu maṅgaḷam || 6 ||

pramodamodarūpāya siddhiviṅñānarūpiṇe |
prakṛṣṭā pāpanāśāya phaladāyāstu maṅgaḷam || 7 ||

maṅgaḷaṃ gaṇanāthāya maṅgaḷaṃ harasūnane |
maṅgaḷaṃ vighnarājāya vighahartrestu maṅgaḷam || 8 ||

ślokāṣṭakamidaṃ puṇyaṃ maṅgaḷaprada mādarāt |
paṭhitavyaṃ prayatnena sarvavighnanivṛttaye ||

|| iti śrī gaṇeśa maṅgaḷāṣṭakam ||