Back

gāyatri aṣṭottara śata nāmāvaḷi

oṃ taruṇāditya saṅkāśāyai namaḥ
oṃ sahasranayanojjvalāyai namaḥ
oṃ vicitra mālyābharaṇāyai namaḥ
oṃ tuhinācala vāsinyai namaḥ
oṃ varadābhaya hastābjāyai namaḥ
oṃ revātīra nivāsinyai namaḥ
oṃ praṇityaya viśeṣaṅñāyai namaḥ
oṃ yantrākṛta virājitāyai namaḥ
oṃ bhadrapādapriyāyai namaḥ
oṃ govindapadagāminyai namaḥ || 10 ||
oṃ devarṣigaṇa santustyāyai namaḥ
oṃ vanamālā vibhūṣitāyai namaḥ
oṃ syandanottama saṃsthānāyai namaḥ
oṃ dhīrajīmūta nisvanāyai namaḥ
oṃ mattamātaṅga gamanāyai namaḥ
oṃ hiraṇyakamalāsanāyai namaḥ
oṃ dhījanādhāra niratāyai namaḥ
oṃ yoginyai namaḥ
oṃ yogadhāriṇyai namaḥ
oṃ naṭanāṭyaika niratāyai namaḥ || 20 ||
oṃ prāṇavādyakṣarātmikāyai namaḥ
oṃ coracārakriyāsaktāyai namaḥ
oṃ dāridryacchedakāriṇyai namaḥ
oṃ yādavendra kulodbhūtāyai namaḥ
oṃ turīyapathagāminyai namaḥ
oṃ gāyatryai namaḥ
oṃ gomatyai namaḥ
oṃ gaṅgāyai namaḥ
oṃ gautamyai namaḥ
oṃ garuḍāsanāyai namaḥ || 30 ||
oṃ geyagānapriyāyai namaḥ
oṃ gauryai namaḥ
oṃ govindapada pūjitāyai namaḥ
oṃ gandharva nagarākārāyai namaḥ
oṃ gauravarṇāyai namaḥ
oṃ gaṇeśvaryai namaḥ
oṃ guṇāśrayāyai namaḥ
oṃ guṇavatyai namaḥ
oṃ gahvaryai namaḥ
oṃ gaṇapūjitāyai namaḥ || 40 ||
oṃ guṇatraya samāyuktāyai namaḥ
oṃ guṇatraya vivarjitāyai namaḥ
oṃ guhāvāsāyai namaḥ
oṃ guṇādhārāyai namaḥ
oṃ guhyāyai namaḥ
oṃ gandharvarūpiṇyai namaḥ
oṃ gārgya priyāyai namaḥ
oṃ gurupadāyai namaḥ
oṃ guhyaliṅgāṅga dhārinyai namaḥ
oṃ sāvitryai namaḥ || 50 ||
oṃ sūryatanayāyai namaḥ
oṃ suṣumnāḍi bhedinyai namaḥ
oṃ suprakāśāyai namaḥ
oṃ sukhāsīnāyai namaḥ
oṃ sumatyai namaḥ
oṃ surapūjitāyai namaḥ
oṃ suṣupta vyavasthāyai namaḥ
oṃ sudatyai namaḥ
oṃ sundaryai namaḥ
oṃ sāgarāmbarāyai namaḥ || 60 ||
oṃ sudhāṃśubimbavadanāyai namaḥ
oṃ sustanyai namaḥ
oṃ suvilocanāyai namaḥ
oṃ sītāyai namaḥ
oṃ sarvāśrayāyai namaḥ
oṃ sandhyāyai namaḥ
oṃ suphalāyai namaḥ
oṃ sukhadāyinyai namaḥ
oṃ subhruve namaḥ
oṃ suvāsāyai namaḥ || 70 ||
oṃ suśroṇyai namaḥ
oṃ saṃsārārṇavatāriṇyai namaḥ
oṃ sāmagāna priyāyai namaḥ
oṃ sādhvyai namaḥ
oṃ sarvābharaṇapūjitāyai namaḥ
oṃ vaiṣṇavyai namaḥ
oṃ vimalākārāyai namaḥ
oṃ mahendryai namaḥ
oṃ mantrarūpiṇyai namaḥ
oṃ mahālakṣmyai namaḥ || 80 ||
oṃ mahāsiddhyai namaḥ
oṃ mahāmāyāyai namaḥ
oṃ maheśvaryai namaḥ
oṃ mohinyai namaḥ
oṃ madhusūdana coditāyai namaḥ
oṃ mīnākṣyai namaḥ
oṃ madhurāvāsāyai namaḥ
oṃ nāgendra tanayāyai namaḥ
oṃ umāyai namaḥ
oṃ trivikrama padākrāntāyai namaḥ || 90 ||
oṃ trisvargāyai namaḥ
oṃ trilocanāyai namaḥ
oṃ sūryamaṇḍala madhyasthāyai namaḥ
oṃ candramaṇḍala saṃsthitāyai namaḥ
oṃ vahnimaṇḍala madhyasthāyai namaḥ
oṃ vāyumaṇḍala saṃsthitāyai namaḥ
oṃ vyomamaṇḍala madhyasthāyai namaḥ
oṃ cakriṇyai namaḥ
oṃ cakra rūpiṇyai namaḥ
oṃ kālacakra vitānasthāyai namaḥ || 100 ||
oṃ candramaṇḍala darpaṇāyai namaḥ
oṃ jyotsnātapānuliptāṅgyai namaḥ
oṃ mahāmāruta vījitāyai namaḥ
oṃ sarvamantrāśrayāyai namaḥ
oṃ dhenave namaḥ
oṃ pāpaghnyai namaḥ
oṃ parameśvaryai namaḥ || 108 ||