Back

gāyatrī kavacam


nārada uvāca

svāmin sarvajagannādha saṃśayo‌உsti mama prabho
catuṣaṣṭi kaḷābhiṅña pātakā dyogavidvara

mucyate kena puṇyena brahmarūpaḥ kathaṃ bhavet
dehaśca devatārūpo mantra rūpo viśeṣataḥ

karmata cchrotu micchāmi nyāsaṃ ca vidhipūrvakam
ṛṣi śchando‌உdhi daivañca dhyānaṃ ca vidhiva tprabho

nārāyaṇa uvāca

asytekaṃ paramaṃ guhyaṃ gāyatrī kavacaṃ tathā
paṭhanā ddhāraṇā nmartya ssarvapāpaiḥ pramucyate

sarvāṅkāmānavāpnoti devī rūpaśca jāyate
gāyattrī kavacasyāsya brahmaviṣṇumaheśvarāḥ

ṛṣayo ṛgyajussāmātharva cchandāṃsi nārada
brahmarūpā devatoktā gāyatrī paramā kaḷā

tadbījaṃ bharga ityeṣā śakti ruktā manīṣibhiḥ
kīlakañca dhiyaḥ proktaṃ mokṣārdhe viniyojanam

caturbhirhṛdayaṃ proktaṃ tribhi rvarṇai śśira ssmṛtam
caturbhissyācchikhā paścāttribhistu kavacaṃ ssmutam

caturbhi rnetra muddhiṣṭaṃ caturbhissyāttadasrtakam
atha dhyānaṃ pravakṣyāmi sādhakābhīṣṭadāyakam

muktā vidruma hemanīla dhavaḷa cchāyairmukhai strīkṣaṇaiḥ
yuktāmindu nibaddha ratna makuṭāṃ tatvārdha varṇātmikām |
gāyattrīṃ varadābhayāṃ kuśakaśāśśubhraṃ kapālaṃ gadāṃ
śaṅkhaṃ cakra mathāravinda yugaḷaṃ hastairvahantīṃ bhaje ||

gāyattrī pūrvataḥ pātu sāvitrī pātu dakṣiṇe
brahma sandhyātu me paścāduttarāyāṃ sarasvatī

pārvatī me diśaṃ rākṣe tpāvakīṃ jalaśāyinī
yātūdhānīṃ diśaṃ rakṣe dyātudhānabhayaṅkarī

pāvamānīṃ diśaṃ rakṣetpavamāna vilāsinī
diśaṃ raudrīñca me pātu rudrāṇī rudra rūpiṇī

ūrdhvaṃ brahmāṇī me rakṣe dadhastā dvaiṣṇavī tathā
evaṃ daśa diśo rakṣe tsarvāṅgaṃ bhuvaneśvarī

tatpadaṃ pātu me pādau jaṅghe me savituḥpadam
vareṇyaṃ kaṭi deśetu nābhiṃ bharga stathaivaca

devasya me taddhṛdayaṃ dhīmahīti ca gallayoḥ
dhiyaḥ padaṃ ca me netre yaḥ padaṃ me lalāṭakam

naḥ padaṃ pātu me mūrdhni śikhāyāṃ me pracodayāt
tatpadaṃ pātu mūrdhānaṃ sakāraḥ pātu phālakam

cakṣuṣītu vikārārṇo tukārastu kapolayoḥ
nāsāpuṭaṃ vakārārṇo rakārastu mukhe tathā

ṇikāra ūrdhva moṣṭhantu yakārastvadharoṣṭhakam
āsyamadhye bhakārārṇo gokāra ścubuke tathā

dekāraḥ kaṇṭha deśetu vakāra sskandha deśakam
syakāro dakṣiṇaṃ hastaṃ dhīkāro vāma hastakam

makāro hṛdayaṃ rakṣeddhikāra udare tathā
dhikāro nābhi deśetu yokārastu kaṭiṃ tathā

guhyaṃ rakṣatu yokāra ūrū dvau naḥ padākṣaram
prakāro jānunī rakṣe cchokāro jaṅgha deśakam

dakāraṃ gulpha deśetu yākāraḥ padayugmakam
takāra vyañjanaṃ caiva sarvāṅge me sadāvatu

idantu kavacaṃ divyaṃ bādhā śata vināśanam
catuṣṣaṣṭi kaḷā vidyādāyakaṃ mokṣakārakam

mucyate sarva pāpebhyaḥ paraṃ brahmādhigacchati
paṭhanā cchravaṇā dvāpi go sahasra phalaṃ labhet

śrī devībhāgavatāntargata gāyattrī kavacam sampūrṇaṃ