Back

guru pādukā stotram

anantasaṃsāra samudratāra naukāyitābhyāṃ gurubhaktidābhyām |
vairāgyasāmrājyadapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām || 1 ||

kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām |
dūrikṛtānamra vipattatibhyāṃ namo namaḥ śrīgurupādukābhyām || 2 ||

natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ |
mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ śrīgurupādukābhyām || 3 ||

nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyām |
namajjanābhīṣṭatatipradābhyāṃ namo namaḥ śrīgurupādukābhyām || 4 ||

nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyām |
nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ śrīgurupādukābhyām || 5 ||

pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyām |
jāḍyābdhi saṃśoṣaṇa vāḍavābhyāṃ namo namaḥ śrīgurupādukābhyām || 6 ||

śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyām |
ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ śrīgurupādukābhyām || 7 ||

svārcāparāṇām akhileṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyām |
svāntācchabhāvapradapūjanābhyāṃ namo namaḥ śrīgurupādukābhyām || 8 ||

kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyām |
bodhapradābhyāṃ dṛtamokṣadābhyāṃ namo namaḥ śrīgurupādukābhyām || 9 ||