Back

gurvaṣṭakam

śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 1 ||

kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛho bāndhavāḥ sarvametaddhi jātam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 2 ||

ṣaḍaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 3 ||

videśeṣu mānyaḥ svadeśeṣu dhanyaḥ, sadācāravṛtteṣu matto na cānyaḥ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 4 ||

kṣamāmaṇḍale bhūpabhūpalabṛbdaiḥ, sadā sevitaṃ yasya pādāravindam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 5 ||

yaśo me gataṃ dikṣu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 6 ||

na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteṣu cittam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 7 ||

araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanardhye |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim || 8 ||

guroraṣṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī |
lamedvācchitāthaṃ padaṃ brahmasaṃṅñaṃ, guroruktavākye mano yasya lagnam || 9 ||