Back

kanaka dhārā stotram

vande vandāru mandāramindirānanda kandalaṃ
amandānanda sandoha bandhuraṃ sindhurānanam

aṅgaṃ hareḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganeva mukuḷābharaṇaṃ tamālam |
aṅgīkṛtākhila vibhūtirapāṅgalīlā
māṅgalyadāstu mama maṅgaḷadevatāyāḥ || 1 ||

mugdhā muhurvidadhatī vadane murāreḥ
prematrapāpraṇihitāni gatāgatāni |
mālādṛśormadhukarīva mahotpale yā
sā me śriyaṃ diśatu sāgara sambhavā yāḥ || 2 ||

āmīlitākṣamadhigyama mudā mukundam
ānandakandamanimeṣamanaṅga tantram |
ākekarasthitakanīnikapakṣmanetraṃ
bhūtyai bhavanmama bhujaṅga śayāṅganā yāḥ || 3 ||

bāhvantare madhujitaḥ śritakaustubhe yā
hārāvaḷīva harinīlamayī vibhāti |
kāmapradā bhagavato‌உpi kaṭākṣamālā
kaḷyāṇamāvahatu me kamalālayā yāḥ || 4 ||

kālāmbudāḷi lalitorasi kaiṭabhāreḥ
dhārādhare sphurati yā taṭidaṅganeva |
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi me diśatu bhārgavanandanā yāḥ || 5 ||

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvāt
māṅgalyabhāji madhumāthini manmathena |
mayyāpatettadiha mantharamīkṣaṇārthaṃ
mandālasaṃ ca makarālaya kanyakā yāḥ || 6 ||

viśvāmarendra pada vibhrama dānadakṣam
ānandaheturadhikaṃ muravidviṣo‌உpi |
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārthaṃ
indīvarodara sahodaramindirā yāḥ || 7 ||

iṣṭā viśiṣṭamatayopi yayā dayārdra
dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhante |
dṛṣṭiḥ prahṛṣṭa kamalodara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkara viṣṭarā yāḥ || 8 ||

dadyāddayānu pavano draviṇāmbudhārāṃ
asminnakiñcana vihaṅga śiśau viṣaṇṇe |
duṣkarmagharmamapanīya cirāya dūraṃ
nārāyaṇa praṇayinī nayanāmbuvāhaḥ || 9 ||

gīrdevateti garuḍadhvaja sundarīti
śākambarīti śaśiśekhara vallabheti |
sṛṣṭi sthiti praḷaya keḷiṣu saṃsthitāyai
tasyai namastribhuvanaika gurostaruṇyai || 10 ||

śrutyai namo‌உstu śubhakarma phalaprasūtyai
ratyai namo‌உstu ramaṇīya guṇārṇavāyai |
śaktyai namo‌உstu śatapatra niketanāyai
puṣṭyai namo‌உstu puruṣottama vallabhāyai || 11 ||

namo‌உstu nāḷīka nibhānanāyai
namo‌உstu dugdhodadhi janmabhūmyai |
namo‌உstu somāmṛta sodarāyai
namo‌உstu nārāyaṇa vallabhāyai || 12 ||

namo‌உstu hemāmbuja pīṭhikāyai
namo‌உstu bhūmaṇḍala nāyikāyai |
namo‌உstu devādi dayāparāyai
namo‌உstu śārṅgāyudha vallabhāyai || 13 ||

namo‌உstu devyai bhṛgunandanāyai
namo‌உstu viṣṇorurasi sthitāyai |
namo‌உstu lakṣmyai kamalālayāyai
namo‌உstu dāmodara vallabhāyai || 14 ||

namo‌உstu kāntyai kamalekṣaṇāyai
namo‌உstu bhūtyai bhuvanaprasūtyai |
namo‌உstu devādibhirarcitāyai
namo‌உstu nandātmaja vallabhāyai || 15 ||

sampatkarāṇi sakalendriya nandanāni
sāmrājya dānavibhavāni saroruhākṣi |
tvadvandanāni duritā haraṇodyatāni
māmeva mātaraniśaṃ kalayantu mānye || 16 ||

yatkaṭākṣa samupāsanā vidhiḥ
sevakasya sakalārtha sampadaḥ |
santanoti vacanāṅga mānasaiḥ
tvāṃ murārihṛdayeśvarīṃ bhaje || 17 ||

sarasijanilaye sarojahaste
dhavaḷatamāṃśuka gandhamālyaśobhe |
bhagavati harivallabhe manoṅñe
tribhuvanabhūtikarī prasīdamahyam || 18 ||

digghastibhiḥ kanaka kumbhamukhāvasṛṣṭa
svarvāhinī vimalacārujalāplutāṅgīm |
prātarnamāmi jagatāṃ jananīmaśeṣa
lokadhinātha gṛhiṇīmamṛtābdhiputrīm || 19 ||

kamale kamalākṣa vallabhe tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ |
avalokaya māmakiñcanānāṃ
prathamaṃ pātramakṛtimaṃ dayāyāḥ || 20 ||

devi prasīda jagadīśvari lokamātaḥ
kaḷyāṇagātri kamalekṣaṇa jīvanāthe |
dāridryabhītihṛdayaṃ śaraṇāgataṃ māṃ
ālokaya pratidinaṃ sadayairapāṅgaiḥ || 21 ||

stuvanti ye stutibhiramībhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām |
guṇādhikā gurutura bhāgya bhāginaḥ
bhavanti te bhuvi budha bhāvitāśayāḥ || 22 ||

suvarṇadhārā stotraṃ yacchaṅkarācārya nirmitaṃ
trisandhyaṃ yaḥ paṭhennityaṃ sa kuberasamo bhavet ||