Back

lalitā pañca ratnam

prātaḥ smarāmi lalitāvadanāravindaṃ
bimbādharaṃ pṛthulamauktikaśobhināsam |
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadojjvalaphāladeśam || 1 ||

prātarbhajāmi lalitābhujakalpavallīṃ
raktāṅguḷīyalasadaṅguḷipallavāḍhyām |
māṇikyahemavalayāṅgadaśobhamānāṃ
puṇḍrekṣucāpakusumeṣusṛṇīrdadhānām || 2 ||

prātarnamāmi lalitācaraṇāravindaṃ
bhakteṣṭadānanirataṃ bhavasindhupotam |
padmāsanādisuranāyakapūjanīyaṃ
padmāṅkuśadhvajasudarśanalāṃchanāḍhyam || 3 ||

prātaḥ stuve paraśivāṃ lalitāṃ bhavānīṃ
trayyantavedyavibhavāṃ karuṇānavadyām |
viśvasya sṛṣṭavilayasthitihetubhūtāṃ
vidyeśvarīṃ nigamavāṅmamanasātidūrām || 4 ||

prātarvadāmi lalite tava puṇyanāma
kāmeśvarīti kamaleti maheśvarīti |
śrīśāmbhavīti jagatāṃ jananī pareti
vāgdevateti vacasā tripureśvarīti || 5 ||

yaḥ ślokapañcakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhāte |
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ||