Back

mahā lakṣmyaṣṭakam

indra uvāca -

namaste‌உstu mahāmāye śrīpīṭhe surapūjite |
śaṅkhacakra gadāhaste mahālakṣmi namo‌உstu te || 1 ||

namaste garuḍārūḍhe kolāsura bhayaṅkari |
sarvapāpahare devi mahālakṣmi namo‌உstu te || 2 ||

sarvaṅñe sarvavarade sarva duṣṭa bhayaṅkari |
sarvaduḥkha hare devi mahālakṣmi namo‌உstu te || 3 ||

siddhi buddhi prade devi bhukti mukti pradāyini |
mantra mūrte sadā devi mahālakṣmi namo‌உstu te || 4 ||

ādyanta rahite devi ādiśakti maheśvari |
yogaṅñe yoga sambhūte mahālakṣmi namo‌உstu te || 5 ||

sthūla sūkṣma mahāraudre mahāśakti mahodare |
mahā pāpa hare devi mahālakṣmi namo‌உstu te || 6 ||

padmāsana sthite devi parabrahma svarūpiṇi |
parameśi jaganmātaḥ mahālakṣmi namo‌உstu te || 7 ||

śvetāmbaradhare devi nānālaṅkāra bhūṣite |
jagasthite jaganmātaḥ mahālakṣmi namo‌உstu te || 8 ||

mahālakṣmaṣṭakaṃ stotraṃ yaḥ paṭhed bhaktimān naraḥ |
sarva siddhi mavāpnoti rājyaṃ prāpnoti sarvadā ||

ekakāle paṭhennityaṃ mahāpāpa vināśanam |
dvikālṃ yaḥ paṭhennityaṃ dhana dhānya samanvitaḥ ||

trikālaṃ yaḥ paṭhennityaṃ mahāśatru vināśanam |
mahālakṣmī rbhaven-nityaṃ prasannā varadā śubhā ||

[intyakṛta śrī mahālakṣmyaṣṭaka stotraṃ sampūrṇam]