Back

mantra puṣpam

yo’‌உpāṃ puṣpaṃ veda’ puṣpa’vān prajāvā”n paśumān bha’vati | candraapāṃ puṣpam” | puṣpa’vān prajāvā”n paśumān bha’vati | ya evaṃ veda’ | yo‌உpāyata’naṃ veda’ | āyatana’vān bhavati |

agnirvā ayata’nam | āyata’navān bhavati | yo”gneyata’naṃ veda’ | āyata’navān bhavati | āpoagneyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

yurvā ayata’nam | āyata’navān bhavati | yo yoyata’naṃ veda’ | āyata’navān bhavati | āpo vai yoyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

asau vai tapa’nnamāyata’nam āyata’navān bhavati | yo’‌உmuṣyatapa’ta āyata’naṃ veda’ | āyata’navān bhavati | āpo’ vā amuṣyatapa’ta āyata’nam yata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

candraayata’nam | āyata’navān bhavati | yaḥ candrama’sa āyata’naṃ veda’ | āyata’navān bhavati | āpo vai candrama’sa āyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

nakṣtra’trāṇiayata’nam | āyata’navān bhavati | yo nakṣtra’trāṇāyata’naṃ veda’ | āyata’navān bhavati | āpo vai nakṣa’trāṇāyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

parjanyoayata’nam | āyata’navān bhavati | yaḥ parjanya’syāyata’naṃ veda’ | āyata’navān bhavati | āpo vai parjanyasyāyata’nam | āyata’navān bhavati | ya evaṃ veda’ | yo’‌உpāyata’naṃ veda’ | āyata’navān bhavati |

savatsaro vā ayata’nam | āyata’navān bhavati | yaḥ sa’ṃvatsarasyāyata’naṃ veda’ | āyata’navān bhavati | āpo vai sa’ṃvatsarasyāyata’naṃ veda’ | āyata’navān bhavati | ya evaṃ veda’ | yo”‌உpsu nāvaṃ prati’ṣṭhiṃ veda’ | pratyeva ti’ṣṭhati |

oṃ dhijāya’ prasahya sāhine” | namo’ vayaṃ vai”śravaṇāya’ kurmahe | sa men kāma kāmā’ya mahyam” | meśvaro vai”śravaṇo da’dātu | kuberāya’ vaiśravaṇāya’ | marājāya nama’ḥ |

o”ṃ tadbrahma | o”ṃ tadvāyuḥ | o”ṃ tadātmā |
o”ṃ tadsatyam | o”ṃ tatsarvam” | o”ṃ tat-purornamaḥ ||

antaścarati bhūteṣu guhāyāṃ viśvamūrtiṣu
tvaṃ yaṅñastvaṃ vaṣaṭkārastva-mindrastvagṃ
rudrastvaṃ viṣṇustvaṃ brahmatva’ṃ prajāpatiḥ |
tvaṃ tadāpa āpo jyotīraso‌உmṛtaṃ brahma bhūrbhuvassuvarom |

īśānassarva vidyānāmīśvara ssarvabhūtānāṃ
brahmādhipatir-brahmaṇo‌உdhipatir-brahmā śivo me astu sadā śivom |

tadviṣnoḥ paramaṃ padagṃ sadā paśyanti
sūrayaḥ divīvacakṣu rātataṃ tadvi prāso
vipasyavo jāgṛhān satsamindhate
tadviṣnorya-tparamaṃ padam |

ṛtagṃ satyaṃ pa’raṃ brahma puruṣa’ṃ kṛṣṇapiṅga’lam |
ūrdhvare’taṃ vi’rūpā’kṣaviśvarū’pāya vai namo nama’ḥ ||

oṃ yaṇāya’ vidmahe’ vāsudevāya’ dhīmahi |
tanno’ viṣṇuḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ |