Back

medhā sūktam

taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44

oṃ yaśchanda’sāmṛṣabho viśvarū’paḥ | chandobhyo‌உdhyamṛtā”thsambabhūva’ | sa mendro’ medhayā” spṛṇotu | amṛta’sya devadhāra’ṇo bhūyāsam | śarī’raṃ me vica’rṣaṇam | jihvā me madhu’mattamā | karṇā”bhyāṃ bhūriviśru’vam | brahma’ṇaḥ kośo’‌உsi medhayā pi’hitaḥ | śrutaṃ me’ gopāya ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

oṃ medhādejuṣamā’ṇā na āgā”dviśvācī’ bhadrā su’manasya mā’nā | tva juṣṭā’ nudamā’nā duruktā”n bṛhadva’dema vidathe’ suvīrā”ḥ | tva juṣṭa’ ṣirbha’vati devi tva brahmā’‌உ‌உgataśrī’ruta tvayā” | tva juṣṭa’ścitraṃ vi’ndate vasu sā no’ juṣasva dravi’ṇo na medhe ||

medhāṃ ma indro’ dadātu medhāṃ devī sara’svatī | medhāṃ me’ aśvinā’vubhā-vādha’ttāṃ puṣka’rasrajā | apsarāsu’ camedhā ga’ndharveṣu’ ca yanmana’ḥ | daivī”ṃ medhā sara’sva sā mā”ṃ medhā surabhi’rjuṣag svāhā” ||

āmā”ṃ medhā surabhi’rviśvarū’ hira’ṇyavarṇā jaga’tī jagamyā | ūrja’sva paya’ pinva’mā sā mā”ṃ medhā supratī’kā juṣantām ||

mayi’ medhāṃ mayi’ prajāṃ mayyagnistejo’ dadhātu mayi’ medhāṃ mayi’ prajāṃ mayīndra’ indriyaṃ da’dhātu mayi’ medhāṃ mayi’ prajāṃ mayiryo bhrājo’ dadhātu ||

oṃ haṃsa haṃsāya’ vidmahe’ paramahaṃsāya’ dhīmahi | tanno’ haṃsaḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||