Back

mūka pañca śati 1 - ārya śatakam

kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |
kācana viharati karuṇā kāśmīrastabakakomalāṅgalatā ||1||

kañcana kāñcīnilayaṃ karadhṛtakodaṇḍabāṇasṛṇipāśam |
kaṭhinastanabharanamraṃ kaivalyānandakandamavalambe ||2||

cintitaphalaparipoṣaṇacintāmaṇireva kāñcinilayā me |
ciratarasucaritasulabhā cittaṃ śiśirayatu citsukhādhārā ||3||

kuṭilakacaṃ kaṭhinakucaṃ kundasmitakānti kuṅkumacchāyam |
kurute vihṛtiṃ kāñcyāṃ kulaparvatasārvabhaumasarvasvam ||4||

pañcaśaraśāstrabodhanaparamācāryeṇa dṛṣṭipātena |
kāñcīsīmni kumārī kācana mohayati kāmajetāram ||5||

parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilocanayā ||6||

aiśvaryamindumauleraikatmyaprakṛti kāñcimadhyagatam |
aindavakiśoraśekharamaidamparyaṃ cakāsti nigamānām ||7||

śritakampasīmānaṃ śithilitaparamaśivadhairyamahimānam |
kalaye paṭalimānaṃ kañcana kañcukitabhuvanabhūmānam ||8||

ādṛtakāñcīnilayamādyāmārūḍhayauvanāṭopām |
āgamavataṃsakalikāmānandādvaitakandalīṃ vande ||9||

tuṅgābhirāmakucabharaśṛṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṃ śṛṅgārādvaitatantrasiddhāntam ||10||

kāñcīratnavibhūṣāṃ kāmapi kandarpasūtikāpāṅgīm |
paramāṃ kalāmupāse paraśivavāmāṅkapīṭhikāsīnām ||11||

kampātīcarāṇāṃ karuṇākorakitadṛṣṭipātānām |
kelīvanaṃ mano me keṣāñcidbhavatu cidvilāsānām ||12||

āmratarumūlavasaterādimapuruṣasya nayanapīyūṣam |
ārabdhayauvanotsavamāmnāyarahasyamantaravalambe ||13||

adhikāñci paramayogibhirādimaparapīṭhasīmni dṛśyena |
anubaddhaṃ mama mānasamaruṇimasarvasvasampradāyena ||14||

aṅkitaśaṅkaradehāmaṅkuritorojakaṅkaṇāśleṣaiḥ |
adhikāñci nityataruṇīmadrākṣaṃ kāñcidadbhutāṃ bālām ||15||

madhuradhanuṣā mahīdharajanuṣā nandāmi surabhibāṇajuṣā |
cidvapuṣā kāñcipure kelijuṣā bandhujīvakāntimuṣā ||16||

madhurasmitena ramate māṃsalakucabhāramandagamanena |
madhyekāñci mano me manasijasāmrājyagarvabījena ||17||

dharaṇimayīṃ taraṇimayīṃ pavanamayīṃ gaganadahanahotṛmayīm |
ambumayīmindumayīmambāmanukampamādimāmīkṣe ||18||

līnasthiti munihṛdaye dhyānastimitaṃ tapasyadupakampam |
pīnastanabharamīḍe mīnadhvajatantraparamatātparyam ||19||

śvetā mantharahasite śātā madhye ca vāḍbhano‌உtītā |
śītā locanapāte sphītā kucasīmni śāśvatī mātā ||20||

purataḥ kadā na karavai puravairivimardapulakitāṅgalatām |
punatīṃ kāñcīdeśaṃ puṣpāyudhavīryasarasaparipāṭīm ||21||

puṇyā kā‌உpi purandhrī puṅkhitakandarpasampadā vapuṣā |
pulinacarī kampāyāḥ puramathanaṃ pulakaniculitaṃ kurute ||22||

tanimādvaitavalagnaṃ taruṇāruṇasampradāyatanulekham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākṣam ||23||

pauṣṭikakarmavipākaṃ pauṣpaśaraṃ savidhasīmni kampāyāḥ |
adrākṣamāttayauvanamabhyudayaṃ kañcidardhaśaśimaulaiḥ ||24||

saṃśritakāñcīdeśe sarasijadaurbhāgyajāgraduttaṃse |
saṃvinmaye vilīye sārasvatapuruṣakārasāmrājye ||25||

moditamadhukaraviśikhaṃ svādimasamudāyasārakodaṇḍam |
ādṛtakāñcīkhelanamādimamāruṇyabhedamākalaye ||26||

urarīkṛtakāñcipurīmupaniṣadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahe śambhoḥ ||27||

eṇaśiśudīrghalocanamenaḥparipanthi santataṃ bhajatām |
ekāmranāthajīvitamevampadadūramekamavalambe ||28||

smayamānamukhaṃ kāñcībhayamānaṃ kamapi devatābhedam |
dayamānaṃ vīkṣya muhurvayamānandāmṛtāmbudhau magnāḥ ||29||

kutukajuṣi kāñcideśe kumudataporāśipākaśekharite |
kurute manovihāraṃ kulagiriparibṛḍhakulaikamaṇidīpe ||30||

vīkṣemahi kāñcipure vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradehaṃ vibhramasamavāyasārasannāham ||31||

kuruvindagotragātraṃ kūlacaraṃ kamapi naumi kampāyāḥ |
kūlaṅkaṣakucakumbhaṃ kusumāyudhavīryasārasaṃrambham ||32||

kuḍūmalitakucakiśoraiḥ kurvāṇaiḥ kāñcideśasauhārdam |
kuṅkumaśoṇairnicitaṃ kuśalapathaṃ śambhusukṛtasambhāraiḥ ||33||

aṅkitakacena kenacidandhaṅkaraṇauṣadhena kamalānām |
antaḥpureṇa śambhoralaṅkriyā kā‌உpi kalpyate kāñcyām ||34||

ūrīkaromi santatamūṣmalaphālena lalitaṃ puṃsā |
upakampamucitakhelanamurvīdharavaṃśasampadunmeṣam ||35||

aṅkuritastanakorakamaṅkālaṅkāramekacūtapateḥ |
ālokemahi komalamāgamasaṃlāpasārayāthārthyam ||36||

puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipure |
mañjaritamṛdulahāsaṃ piñjaratanuruci pinākimūladhanam ||37||

lolahṛdayo‌உsti śambhorlocanayugalena lehyamānāyām |
lalitaparamaśivāyāṃ lāvaṇyāmṛtataraṅgamālāyām ||38||

madhukarasahacaracikurairmadanāgamasamayadīkṣitakaṭākṣaiḥ |
maṇḍitakampātīrairmaṅgalakandairmamāstu sārūpyam ||39||

vadanāravindavakṣovāmāṅkataṭīvaśaṃvadībhūtā |
pūruṣatritaye tredhā purandhrirūpā tvameva kāmākṣi ||40||

bādhākarīṃ bhavābdherādhārādyambujeṣu vicarantīm |
ādhārīkṛtakāñcī bodhāmṛtavīcimeva vimṛśāmaḥ ||41||

kalayāmyantaḥ śaśadharakalayā‌உṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṃ valayāṅkasundarīmambām ||42||

śarvādiparamasādhakagurvānītāya kāmapīṭhajuṣe |
sarvākṛtaye śoṇimagarvāyāsmai samarpyate hṛdayam ||43||

samayā sāndhyamayūkhaiḥ samayā buddhayā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyate kiṃ nu tādātmyam ||44||

jantostava padapūjanasantoṣataraṅgitasya kāmākṣi |
vandho yadi bhavati punaḥ sindhorambhassu bambhramīti śilā ||45||

kuṇḍali kumāri kuṭile caṇḍi carācarasavitri cāmuṇḍe |
guṇini guhāriṇi guhye gurumūrte tvāṃ namāmi kāmākṣi ||46||

abhidākṛtirbhidākṛtiracidākṛtirapi cidākṛtirmātaḥ |
anahantā tvamahantā bhramayasi kāmākṣi śāśvatī viśvam ||47||

śiva śiva paśyanti samaṃ śrīkāmākṣīkaṭākṣitāḥ puruṣāḥ |
vipinaṃ bhavanamamitraṃ mitraṃ loṣṭaṃ ca yuvatibimboṣṭham ||48||

kāmaparipanthikāmini kāmeśvari kāmapīṭhamadhyagate |
kāmadughā bhava kamale kāmakale kāmakoṭi kāmākṣi ||49||

madhyehṛdayaṃ madhyeniṭilaṃ madhyeśiro‌உpi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṃ namāmi kāmākṣīm ||50||

adhikāñci kelilolairakhilāgamayantratantramayaiḥ |
atiśītaṃ mama mānasamasamaśaradrohijīvanopāyaiḥ ||51||

nandati mama hṛdi kācana mandirayantā nirantaraṃ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī ||52||

śampālatāsavarṇaṃ sampādayituṃ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarohi siddhabhaiṣajyam ||53||

anumitakucakāṭhinyāmadhivakṣaḥpīṭhamaṅgajanmaripoḥ |
ānandadāṃ bhaje tāmānaṅgabrahmatatvabodhasirām ||54||

aikṣiṣi pāśāṅkuśadharahastāntaṃ vismayārhavṛttāntam |
adhikāñci nigamavācāṃ siddhāntaṃ śūlapāṇiśuddhāntam ||55||

āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṃ visphūrtimādriye vidyām ||56||

mūko‌உpi jaṭiladurgatiśoko‌உpi smarati yaḥ kṣaṇaṃ bhavatīm |
eko bhavati sa janturlokottarakīrtireva kāmākṣi ||57||

pañcadaśavarṇarūpaṃ kañcana kāñcīvihāradhaureyam |
pañcaśarīyaṃ śambhorvañcanavaidagdhyamūlamavalambe ||58||

pariṇatimatīṃ caturdhā padavīṃ sudhiyāṃ sametya sauṣumnīm |
pañcāśadarṇakalpitamadaśilpāṃ tvāṃ namāmi kāmākṣi ||59||

ādikṣanmama gururāḍādikṣāntākṣarātmikāṃ vidyām |
svādiṣṭhacāpadaṇḍāṃ nediṣṭhāmeva kāmapīṭhagatām ||60||

tuṣyāmi harṣitasmaraśāsanayā kāñcipurakṛtāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā ||61||

premavatī kampāyāṃ sthemavatī yatimanassu bhūmavatī |
sāmavatī nityagirā somavatī śirasi bhāti haimavatī ||62||

kautukinā kampāyāṃ kausumacāpena kīlitenāntaḥ |
kuladaivatena mahatā kuḍmalamudrāṃ dhunotu naḥpratibhā ||63||

yūnā kenāpi miladdehā svāhāsahāyatilakena |
sahakāramūladeśe saṃvidrūpā kuṭumbinī ramate ||64||

kusumaśaragarvasampatkośagṛhaṃ bhāti kāñcideśagatam |
sthāpitamasminkathamapi gopitamantarmayā manoratnam ||65||

dagdhaṣaḍadhvāraṇyaṃ daradalitakusumbhasambhṛtāruṇyam |
kalaye navatāruṇyaṃ kampātaṭasīmni kimapi kāruṇyam ||66||

adhikāñci vardhamānāmatulāṃ karavāṇi pāraṇāmakṣṇoḥ |
ānandapākabhedāmaruṇimapariṇāmagarvapallavitām ||67||

bāṇasṛṇipāśakārmukapāṇimamuṃ kamapi kāmapīṭhagatam |
eṇadharakoṇacūḍaṃ śoṇimaparipākabhedamākalaye ||68||

kiṃ vā phalati mamānyaurbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākṣī ||69||

mañce sadāśivamaye pariśivamayalalitapauṣpaparyaṅke |
adhicakramadhyamāste kāmākṣī nāma kimapi mama bhāgyam ||70||

rakṣyo‌உsmi kāmapīṭhīlāsikayā ghanakṛpāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā ||71||

līye puraharajāye māye tava taruṇapallavacchāye |
caraṇe candrābharaṇe kāñcīśaraṇe natārtisaṃharaṇe ||72||

mūrtimati muktibīje mūrdhni stabakitacakorasāmrājye |
moditakampākūle muhurmuhurmanasi mumudiṣā‌உsmākam ||73||

vedamayīṃ nādamayīṃ bindumayīṃ parapadodyadindumayīm |
mantramayīṃ tantramayīṃ prakṛtimayīṃ naumi viśvavikṛtimayīm ||74||

puramathanapuṇyakoṭī puñjitakavilokasūktirasadhāṭī |
manasi mama kāmakoṭī viharatu karuṇāvipākaparipāṭī ||75||

kuṭilaṃ caṭulaṃ pṛthulaṃ mṛdulaṃ kacanayanajaghanacaraṇeṣu |
avalokitamavalambitamadhikampātaṭamameyamasmābhiḥ ||76||

pratyaṅmukhyā dṛṣṭayā prasādadīpāṅkureṇa kāmākṣyāḥ |
paśyāmi nistulamaho pacelimaṃ kamapi paraśivollāsam ||77||

vidye vidhātṛviṣaye kātyāyani kāli kāmakoṭikale |
bhārati bhairavi bhadre śākini śāmbhavi śive stuve bhavatīm ||78||

mālini maheśacālini kāñcīkhelini vipakṣakālini te |
śūlini vidrumaśālini surajanapālini kapālini namo‌உstu ||79||

deśika iti kiṃ śaṅke tattādṛktava nu taruṇimonmeṣaḥ |
kāmākṣi śūlapāṇeḥ kāmāgamasamayadīkṣāyām ||80||

vetaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumaruce namasyāṃ śaṅkaranayanāmṛtāya racayāmaḥ ||81||

adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākṣam |
avanatajanānukampāmanukampākūlamasmadanukūlām ||82||

paricitakampātīraṃ parvatarājanyasukṛtasannāham |
paragurukṛpayā vīkṣe paramaśivotsaṅgamaṅgalābharaṇam ||83||

dagdhamadanasya śambhoḥ prathīyasīṃ brahmacaryavaidagdhīm |
tava devi taruṇimaśrīcaturimapāko na cakṣame mātaḥ ||84||

madajalatamālapatrā vasanitapatrā karādṛtakhānitrā |
viharati pulindayoṣā guñjābhūṣā phaṇīndrakṛtaveṣā ||85||

aṅke śukinī gīte kautukinī parisare ca gāyakinī |
jayasi savidhe‌உmba bhairavamaṇḍalinī śravasi śaṅkhakunḍalinī ||86||

praṇatajanatāpavargā kṛtabahusargā sasiṃhasaṃsargā |
kāmākṣi muditabhargā hataripuvargā tvameva sā durgā ||87||

śravaṇacaladvetaṇḍā samaroddaṇḍā dhutāsuraśikhaṇḍā |
devi kalitāntraṣaṇḍā dhṛtanaramuṇḍā tvameva cāmuṇḍā ||88||

urvīdharendrakanye darvībharitena bhaktapūreṇa |
gurvīmakiñcanārti kharvīkuruṣe tvameva kāmākṣi ||89||

tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
kroḍapatibhīṣaṇamukhī krīḍasi jagati tvameva kāmākṣi ||90||

smaramathanavaraṇalolā manmathahelāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhṛtamālā ||91||

vimalapaṭī kamalakuṭī pustakarudrākṣaśastahastapuṭī |
kāmākṣi pakṣmalākṣī kalitavipañcī vibhāsi vairiñcī ||92||

kuṅkumarucipiṅgamasṛkpaṅkilamuṇḍālimaṇḍitaṃ mātaḥ |
śrīkāmākṣi tadīyasaṅgamakalāmandībhavatkautukaḥ
jayati tava rūpadheyaṃ japapaṭapustakavarābhayakarābjam ||93||

kanakamaṇikalitabhūṣāṃ kālāyasakalahaśīlakāntikalām |
kāmākṣi śīlaye tvāṃ kapālaśūlābhirāmakarakamalām ||94||

lohitimapuñjamadhye mohitabhuvane mudā nirīkṣante |
vadanaṃ tava kuvayugalaṃ kāñcīsīmāṃ ca ke‌உpi kāmākṣi ||95||

jaladhidviguṇitahutabahadiśādineśvarakalāśvineyadalaiḥ |
nalinairmaheśi gacchasi sarvottarakarakamaladalamamalam ||96||

satkṛtadeśikacaraṇāḥ sabījanirbījayoganiśreṇyā |
apavargasaudhavalabhīmārohantyamba ke‌உpi tava kṛpayā ||97||

antarapi bahirapi tvaṃ jantutaterantakāntakṛdahante |
cintitasantānavatāṃ santatamapi tantanīṣi mahimānam ||98||

kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṃ te bimbaphalaṃ śambarāriṇā nyastam ||99||

jaya jaya jagadamba śive jaya jaya kāmākṣi jaya jayādrisute |
jaya jaya maheśadayite jaya jaya cidgaganakaumudīdhāre ||100||

āryāśatakaṃ bhaktyā paṭhatāmāryākaṭākṣeṇa |
nissarati vadanakamalādvāṇī pīyūṣadhoraṇī divyā ||101||

|| iti āryāśatakaṃ sampūrṇam ||