Back

mūka pañca śati 2 - pādāravinda śatakam

mahimnaḥ panthānaṃ madanaparipanthipraṇayini
prabhurnirṇetuṃ te bhavati yatamāno‌உpi katamaḥ |
tathāpi śrīkāñcīvihṛtirasike ko‌உpi manaso
vipākastvatpādastutividhiṣu jalpākayati mām ||1||

galagrāhī paurandarapuravanīpallavarucāṃ
dhṛtapāthamyānāmaruṇamahasāmādimaguruḥ |
samindhe bandhūkastabakasahayudhvā diśi diśi
prasarpankāmākṣyāścaraṇakiraṇānāmaruṇimā ||2||

marālīnāṃ yānābhyasanakalanāmūlagurave
daridrāṇāṃ trāṇavyatikarasurodyānatarave |
tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭave
jano‌உyaṃ kāmākṣyāścaraṇanalināya spṛhayate ||3||

vahantī saindūrīṃ saraṇimavanamrāmarapuṟī-
purandhrīsīmante kavikamalabālārkasuṣamā |
trayīsīmantinyāḥ stanataṭanicolāruṇapaṭī
vibhāntī kāmākṣyāḥ padanalinakāntirvijayate ||4||

praṇamrībhūtasya praṇayakalahatrastamanasaḥ
smarārāteścūḍāviyati gṛhamedhī himakaraḥ |
yayoḥ sāndhyāṃ kāntiṃ vahati suṣamābhiścaraṇayoḥ
tayorme kāmākṣyā hṛdayamapatandraṃ viharatām ||5||

yayoḥ pīṭhāyante vibudhamukuṭīnāṃ paṭalikā
yayoḥ saudhāyante svayamudayabhājo bhaṇitayaḥ |
yayoḥ dāsāyante sarasijabhavādyāścaraṇayoḥ
tayorme kāmākṣyā dinamanu varīvartu hṛdayam ||6||

nayantī saṅkocaṃ sarasijarucaṃ dikparisare
sṛjantī lauhityaṃ nakhakiraṇacandrārdhakhacitā |
kavīndrāṇāṃ hṛtkairavavikasanodyogajananī
sphurantī kāmākṣyāḥ caraṇarucisandhyā vijayate ||7||

virāvairmāñjīraiḥ kimapi kathayantīva madhuraṃ
purastādānamre puravijayini smeravadane |
vayasyeva prauḍhā śithilayati yā premakalaha-
prarohaṃ kāmākṣyāḥ caraṇayugalī sā vijayate ||8||

suparvastrīlolālakaparicitaṃ ṣaṭpadakulaiḥ
sphurallākṣārāgaṃ taruṇataraṇijyotiraruṇaiḥ |
bhṛtaṃ kāntyambhobhiḥ visṛmaramarandaiḥ sarasijaiḥ
vidhatte kāmākṣyāḥ caraṇayugalaṃ bandhupadavīm ||9||

rajaḥsaṃsarge‌உpi sthitamarajasāmeva hṛdaye
paraṃ raktatvena sthitamapi viraktaikaśaraṇam |
alabhyaṃ mandānāṃ dadhadapi sadā mandagatitāṃ
vidhatte kāmākṣyāḥ caraṇayugamāścaryalaharīm ||10||

jaṭālā mañjīrasphuradaruṇaratnāṃśunikaraiḥ
niṣidantī madhye nakharucijharīgāṅgapayasām |
jagattrāṇaṃ kartuṃ janani mama kāmākṣi niyataṃ
tapaścaryāṃ dhatte tava caraṇapāthojayugalī ||11||

tulākoṭidvandvakkaṇitabhaṇitābhītivacasoḥ
vinamraṃ kāmākṣī visṛmaramahaḥpāṭalitayoḥ |
kṣaṇaṃ vinyāsena kṣapitatamasorme lalitayoḥ
punīyānmūrdhānaṃ puraharapurandhrī caraṇayoḥ ||12||

bhavāni druhyetāṃ bhavanibiḍitebhyo mama muhu-
stamovyāmohebhyastava janani kāmākṣi caraṇau |
yayorlākṣābindusphuraṇadharaṇāddhvarjaṭijaṭā-
kuṭīrā śoṇāṅkaṃ vahati vapureṇāṅkakalikā ||13||

pavitrīkuryurnuḥ padatalabhuvaḥ pāṭalarucaḥ
parāgāste pāpapraśamanadhurīṇāḥ paraśive |
kaṇaṃ labdhuṃ yeṣāṃ nijaśirasi kāmākṣi vivaśā
valanto vyātanvantyahamahamikāṃ mādhavamukhāḥ ||14||

balākāmālābhirnakharucimayībhiḥ parivṛte
vinamrasvarnārīvikacakacakālāmbudakule |
sphurantaḥ kāmākṣi sphuṭadalitabandhūkasuhṛda-
staṭillekhāyante tava caraṇapāthojakiraṇāḥ ||15||

sarāgaḥ sadveṣaḥ prasṛmarasaroje pratidinaṃ
nisargādākrāmanvibudhajanamūrdhānamadhikam |
kathaṅkāraṃ mātaḥ kathaya padapadmastava satāṃ
natānāṃ kāmākṣi prakaṭayati kaivalyasaraṇim ||16||

japālakṣmīśoṇo janitaparamaṅñānanalinī-
vikāsavyāsaṅgo viphalitajagajjāḍyagarimā |
manaḥpūrvādriṃ me tilakayatu kāmākṣi tarasā
tamaskāṇḍadrohī tava caraṇapāthojaramaṇaḥ ||17||

namaskurmaḥ preṅkhanmaṇikaṭakanīlotpalamahaḥ-
payodhau riṅkhadbhirnakhakiraṇaphenairdhavalite |
sphuṭaṃ kurvāṇāya prabalacaladaurvānalaśikhā-
vitarkaṃ kāmākṣyāḥ satatamaruṇimne caraṇayoḥ ||18||

śive pāśāyetāmalaghuni tamaḥkūpakuhare
dinādhīśāyetāṃ mama hṛdayapāthojavipine |
nabhomāsāyetāṃ sarasakavitārītisariti
tvadīyau kāmākṣi prasṛtakiraṇau devi caraṇau ||19||

niṣaktaṃ śrutyante nayanamiva sadvṛttaruciraiḥ
samairjuṣṭaṃ śuddhairadharamiva ramyairdvijagaṇaiḥ |
śive vakṣojanmadvitayamiva muktāśritamume
tvadīyaṃ kāmākṣi praṇataśaraṇaṃ naumi caraṇam ||20||

namasyāsaṃsajjannamuciparipanthipraṇayinī-
nisargapreṅkholatkuralakulakālāhiśabale |
nakhacchāyādugdhodadhipayasi te vaidrumarucāṃ
pracāraṃ kāmākṣi pracurayati pādābjasuṣamā ||21||

kadā dūrīkartuṃ kaṭuduritakākolajanitaṃ
mahāntaṃ santāpaṃ madanaparipanthipriyatame |
kṣaṇātte kāmākṣi tribhuvanaparītāpaharaṇe
paṭīyāṃsaṃ lapsye padakamalasevāmṛtarasam ||22||

yayoḥ sāndhyaṃ rociḥ satatamaruṇimne spṛhayate
yayoścāndrī kāntiḥ paripatati dṛṣṭvā nakharucim |
yayoḥ pākodrekaṃ pipaṭhiṣati bhaktyā kisalayaṃ
mradimnaḥ kāmākṣyā manasi caraṇau tau tanumahe ||23||

jagannedaṃ nedaṃ paramiti parityajya yatibhiḥ
kuśāgrīyasvāntaiḥ kuśaladhiṣaṇaiḥ śāstrasaraṇau |
gaveṣyaṃ kāmākṣi dhruvamakṛtakānāṃ girisute
girāmaidamparyaṃ tava caraṇapadmaṃ vijayate ||24||

kṛtasnānaṃ śāstrāmṛtasarasi kāmākṣi nitarāṃ
dadhānaṃ vaiśadyaṃ kalitarasamānandasudhayā |
alaṅkāraṃ bhūmermunijanamanaścinmayamahā-
payodherantassthaṃ tava caraṇaratnaṃ mṛgayate ||25||

manogehe mohodbhavatimirapūrṇe mama muhuḥ
daridrāṇīkurvandinakarasahasrāṇi kiraṇaiḥ |
vidhattāṃ kāmākṣi prasṛmaratamovañcanacaṇaḥ
kṣaṇārdhaṃ sānnidhyaṃ caraṇamaṇidīpo janani te ||26||

kavīnāṃ cetovannakhararucisamparki vibudha-
sravantīsrotovatpaṭumukharitaṃ haṃsakaravaiḥ |
dinārambhaśrīvanniyatamaruṇacchāyasubhagaṃ
madantaḥ kāmākṣyāḥ sphuratu padapaṅkeruhayugam ||27||

sadā kiṃ samparkātprakṛtikaṭhinairnākimukuṭaiḥ
taṭairnīhārādreradhikamaṇunā yogimanasā |
vibhinte saṃmohaṃ śiśirayati bhaktānapi dṛśām
adṛśyaṃ kāmākṣi prakaṭayati te pādayugalam ||28||

pavitrābhyāmamba prakṛtimṛdulābhyāṃ tava śive
padābhyāṃ kāmākṣi prasabhamabhibhūtaiḥ sacakitaiḥ |
pravālairambhojairapi ca vanavāsavratadaśāḥ
sadaivārabhyante paricaritanānādvijagaṇaiḥ ||29||

cirāddṛśyā haṃsaiḥ kathamapi sadā haṃsasulabhaṃ
nirasyantī jāḍyaṃ niyatajaḍamadhyaikaśaraṇam |
adoṣavyāsaṅgā satatamapi doṣāptimalinaṃ
payojaṃ kāmākṣyāḥ parihasati pādābjayugalī ||30||

surāṇāmānandaprabalanatayā maṇḍanatayā
nakhendujyotsnābhirvisṛmaratamaḥkhaṇḍanatayā |
payojaśrīdveṣavrataratatayā tvaccaraṇayoḥ
vilāsaḥ kāmākṣi prakaṭayati naiśākaradaśām ||31||

sitimnā kāntīnāṃ nakharajanuṣāṃ pādanalina-
cchavīnāṃ śoṇimnā tava janani kāmākṣi namane |
labhante mandāragrathitanavabandhūkakusuma-
srajāṃ sāmīcīnyaṃ surapurapurandhrīkacabharāḥ ||32||

sphuranmadhye śuddhe nakhakiraṇadugdhābdhipayasāṃ
vahannabjaṃ cakraṃ daramapi ca lekhātmakatayā |
śrito mātsyaṃ rūpaṃ śriyamapi dadhāno nirupamāṃ
tridhāmā kāmākṣyāḥ padanalinanāmā vijayate ||33||

nakhaśrīsannaddhastabakanicitaḥ svaiśca kiraṇaiḥ
piśaṅgaiḥ kāmākṣi prakaṭitalasatpallavaruciḥ |
satāṃ gamyaḥ śaṅke sakalaphaladātā surataruḥ
tvadīyaḥ pādo‌உyaṃ tuhinagirirājanyatanaye ||34||

vaṣaṭkurvanmāñjīrakalakalaiḥ karmalaharī-
havīṃṣi prauddaṇḍaṃ jvalati paramaṅñānadahane |
mahīyānkāmākṣi sphuṭamahasi johoti sudhiyāṃ
manovedyāṃ mātastava caraṇayajvā girisute ||35||

mahāmantraṃ kiñcinmaṇikaṭakanādairmṛdu japan
kṣipandikṣu svacchaṃ nakharucimayaṃ bhāsmanarajaḥ |
natānāṃ kāmākṣi prakṛtipaṭuraccāṭya mamatā-
piśācīṃ pādo‌உyaṃ prakaṭayati te māntrikadaśām ||36||

udīte bodhendau tamasi nitarāṃ jagmuṣi daśāṃ
daridrāṃ kāmākṣi prakaṭamanurāgaṃ vidadhatī |
sitenācchādyāṅgaṃ nakharucipaṭenāṅghriyugalī-
purandhrī te mātaḥ svayamabhisaratyeva hṛdayam ||37||

dinārambhaḥ sampannalinavipinānāmabhinavo
vikāso vāsantaḥ sukavipikalokasya niyataḥ |
pradoṣaḥ kāmākṣi prakaṭaparamaṅñānaśaśina-
ścakāsti tvatpādasmaraṇamahimā śailatanaye ||38||

dhṛtacchāyaṃ nityaṃ sarasiruhamaitrīparicitaṃ
nidhānaṃ dīptīnāṃ nikhilajagatāṃ bodhajanakam |
mumukṣūṇāṃ mārgaprathanapaṭu kāmākṣi padavīṃ
padaṃ te pātaṅgīṃ parikalayate parvatasute ||39||

śanaistīrtvā mohāmbudhimatha samāroḍhumanasaḥ
kramātkaivalyākhyāṃ sukṛtisulabhāṃ saudhavalabhīm |
labhante niḥśreṇīmiva jhaṭiti kāmākṣi caraṇaṃ
puraścaryābhiste puramathanasīmantini janāḥ ||40||

pracaṇḍārtikṣobhapramathanakṛte prātibhasari-
tpravāhaproddaṇḍīkaraṇajaladāya praṇamatām |
pradīpāya prauḍhe bhavatamasi kāmākṣi caraṇa-
prasādaunmukhyāya spṛhayati jano‌உyaṃ janani te ||41||

marudbhiḥ saṃsevyā satatamapi cāñcalyarahitā
sadāruṇyaṃ yāntī pariṇatidaridrāṇasuṣamā |
guṇotkarṣānmāñjīrakakalakalaistarjanapaṭuḥ
pravālaṃ kāmākṣyāḥ parihasati pādābjayugalī ||42||

jagadrakṣādakṣā jalajaruciśikṣāpaṭutarā
samairnamyā ramyā satatamabhigamyā budhajanaiḥ |
dvayī līlālolā śrutiṣu surapālādimukuṭī-
taṭīsīmādhāmā tava janani kāmākṣi padayoḥ ||43||

girāṃ dūrau corau jaḍimatimirāṇāṃ kṛtajaga-
tparitrāṇau śoṇau munihṛdayalīlaikanipuṇau |
nakhaiḥ smerau sārau nigamavacasāṃ khaṇḍitabhava-
grahonmādau pādau tava janani kāmākṣi kalaye ||44||

aviśrāntaṃ paṅkaṃ yadapi kalayanyāvakamayaṃ
nirasyankāmākṣi praṇamanajuṣāṃ paṅkamakhilam |
tulākoṭidvandaṃ dadhadapi ca gacchannatulatāṃ
girāṃ mārgaṃ pādo girivarasute laṅghayati te ||45||

pravālaṃ savrīlaṃ vipinavivare vepayati yā
sphurallīlaṃ bālātapamadhikabālaṃ vadati yā |
ruciṃ sāndhyāṃ vandhyāṃ viracayati yā vardhayatu sā
śivaṃ me kāmākṣyāḥ padanalinapāṭalyalaharī ||46||

kirañjyotsnārītiṃ nakhamukharucā haṃsamanasāṃ
vitanvānaḥ prītiṃ vikacataruṇāmbhoruharuciḥ |
prakāśaḥ śrīpādastava janani kāmākṣi tanute
śaratkālaprauḍhiṃ śaśiśakalacūḍapriyatame ||47||

nakhāṅkūrasmeradyutivimalagaṅgāmbhasi sukhaṃ
kṛtasnānaṃ ṅñānāmṛtamamalamāsvādya niyatam |
udañcanmañjīrasphuraṇamaṇidīpe mama mano
manoṅñe kāmākṣyāścaraṇamaṇiharmye viharatām ||48||

bhavāmbhodhau naukāṃ jaḍimavipine pāvakaśikhā-
mamartyendrādīnāmadhimukuṭamuttaṃsakalikām |
jagattāpe jyotsnāmakṛtakavacaḥpañjarapuṭe
śukastrīṃ kāmākṣyā manasi kalaye pādayugalīm ||49||

paratmaprākāśyapratiphalanacuñcuḥ praṇamatāṃ
manoṅñastvatpādo maṇimukuramudrāṃ kalayate |
yadīyāṃ kāmākṣi prakṛtimasṛṇāḥ śodhakadaśāṃ
vidhātuṃ ceṣṭhante balaripuvadhūṭīkacabharāḥ ||50||

aviśrāntaṃ tiṣṭhannakṛtakavacaḥkandarapuṭī-
kuṭīrāntaḥ prauḍhaṃ nakharucisaṭālīṃ prakaṭayan |
pracaṇḍaṃ khaṇḍatvaṃ nayatu mama kāmākṣi tarasā
tamovetaṇḍendraṃ tava caraṇakaṇṭhīravapatiḥ ||51||

purastātkāmākṣi pracurarasamākhaṇḍalapurī-
purandhrīṇāṃ lāsyaṃ tava lalitamālokya śanakaiḥ |
nakhaśrībhiḥ smerā bahu vitanute nūpuraravai-
ścamatkṛtyā śaṅke caraṇayugalī cāṭuracanāḥ ||52||

sarojaṃ nindantī nakhakiraṇakarpūraśiśirā
niṣiktā mārārermukuṭaśaśirekhāhimajalaiḥ |
sphurantī kāmākṣi sphuṭarucimaye pallavacaye
tavādhatte maitrīṃ pathikasudṛśā pādayugalī ||53||

natānāṃ sampatteranavaratamākarṣaṇajapaḥ
prarohatsaṃsāraprasaragarimastambhanajapaḥ |
tvadīyaḥ kāmākṣi smaraharamanomohanajapaḥ
paṭīyānnaḥ pāyātpadanalinamañjīraninadaḥ ||54||

vitanvīthā nāthe mama śirasi kāmākṣi kṛpayā
padāmbhojanyāsaṃ paśuparibṛḍhaprāṇadayite |
pibanto yanmudrāṃ prakaṭamupakampāparisaraṃ
dṛśā nānandyante nalinabhavanārāyaṇamukhāḥ ||55||

praṇāmodyadbṛndāramukuṭamandārakalikā-
vilolallolambaprakaramayadhūmapracurimā |
pradīptaḥ pādābjadyutivitatipāṭalyalaharī-
kṛśānuḥ kāmākṣyā mama dahatu saṃsāravipinam ||56||

valakṣaśrīrṛkṣādhipaśiśusadṛkṣaistava nakhaiḥ
jighṛkṣurdakṣatvaṃ sarasiruhabhikṣutvakaraṇe |
kṣaṇānme kāmākṣi kṣapitabhavasaṅkṣobhagarimā
vacovaicakṣanyaṃ caraṇayugalī pakṣmalayatāt ||57||

samantātkāmākṣi kṣatatimirasantānasubhagān
anantābhirbhābhirdinamanu digantānviracayan |
ahantāyā hantā mama jaḍimadantāvalahariḥ
vibhintāṃ santāpaṃ tava caraṇacintāmaṇirasau ||58||

dadhāno bhāsvattāmamṛtanilayo lohitavapuḥ
vinamrāṇāṃ saumyo gururapi kavitvaṃ ca kalayan |
gatau mando gaṅgādharamahiṣi kāmākṣi bhajatāṃ
tamaḥketurmātastava caraṇapadmo vijayate ||59||

nayantīṃ dāsatvaṃ nalinabhavamukhyānasulabha-
pradānāddīnānāmamaratarudaurbhāgyajananīm |
jagajjanmakṣemakṣayavidhiṣu kāmākṣi padayo-
rdhurīṇāmīṣṭe karastava bhaṇitumāhopuruṣikām ||60||

jano‌உyaṃ santapto janani bhavacaṇḍāṃśukiraṇaiḥ
alabdhavaikaṃ śītaṃ kaṇamapi paraṅñānapayasaḥ |
tamomārge pānthastava jhaṭiti kāmākṣi śiśirāṃ
padāmbhojacchāyāṃ paramaśivajāye mṛgayate ||61||

jayatyamba śrīmannakhakiraṇacīnāṃśukamayaṃ
vitānaṃ bibhrāṇe suramukuṭasaṅghaṭṭamasṛṇe |
nijāruṇyakṣaumāstaraṇavati kāmākṣi sulabhā
budhaiḥ saṃvinnārī tava caraṇamāṇikyabhavane ||62||

pratīmaḥ kāmākṣi sphuritataruṇādityakiraṇa-
śriyo mūladravyaṃ tava caraṇamadrīndratanaye |
surendrāśāmāpūrayati yadasau dhvāntamakhilaṃ
dhunīte digbhāgānapi ca mahasā pāṭalayate ||63||

mahābhāṣyavyākhyāpaṭuśayanamāropayati vā
smaravyāpārerṣyāpiśunaniṭilaṃ kārayati vā |
dvirephāṇāmadhyāsayati satataṃ vādhivasatiṃ
praṇamrānkāmākṣyāḥ padanalinamāhātmyagarimā ||64||

vivekāmbhassrotassnapanaparipāṭīśiśirite
samībhūte śāstrasmaraṇahalasaṅkarṣaṇavaśāt |
satāṃ cetaḥkṣetre vapati tava kāmākṣi caraṇo
mahāsaṃvitsasyaprakaravarabījaṃ girisute ||65||

dadhāno mandārastabakaparipāṭīṃ nakharucā
vahandīptāṃ śoṇāṅgulipaṭalacāmpeyakalikām |
aśokollāsaṃ naḥ pracurayatu kāmākṣi caraṇo
vikāsī vāsantaḥ samaya iva te śarvadayite ||66||

nakhāṃśuprācuryaprasṛmaramarālālidhavalaḥ
sphuranmañjīrodyanmarakatamahaśśaivalayutaḥ |
bhavatyāḥ kāmākṣi sphuṭacaraṇapāṭalyakapaṭo
nadaḥ śoṇābhikhyo nagapatitanūje vijayate ||67||

dhunānaṃ paṅkaughaṃ paramasulabhaṃ kaṇṭakakulaiḥ
vikāsavyāsaṅgaṃ vidadhadaparādhīnamaniśam |
nakhendujyotsnābhirviśadaruci kāmākṣi nitarām
asāmānyaṃ manye sarasijamidaṃ te padayugam ||68||

karīndrāya druhyatyalasagatilīlāsu vimalaiḥ
payojairmātsaryaṃ prakaṭayati kāmaṃ kalayate |
padāmbhojadvandvaṃ tava tadapi kāmākṣi hṛdayaṃ
munīnāṃ śāntānāṃ kathamaniśamasmai spṛhayate ||69||

nirastā śoṇimnā caraṇakiraṇānāṃ tava śive
samindhānā sandhyāruciracalarājanyatanaye |
asāmarthyādenaṃ paribhavitumetatsamarucāṃ
sarojānāṃ jāne mukulayati śobhāṃ pratidinam ||70||

upādikṣaddākṣyaṃ tava caraṇanāmā gururasau
marālānāṃ śaṅke masṛṇagatilālityasaraṇau |
ataste nistandraṃ niyatamamunā sakhyapadavīṃ
prapannaṃ pāthojaṃ prati dadhati kāmākṣi kutukam ||71||

dadhānaiḥ saṃsargaṃ prakṛtimalinaiḥ ṣaṭpadakulaiḥ
dvijādhīśaślāghāvidhiṣu vidadhadbhirmukulatām |
rajomiśraiḥ padmairniyatamapi kāmākṣi padayoḥ
virodhaste yukto viṣamaśaravairipriyatame ||72||

kavitvaśrīmiśrīkaraṇanipuṇau rakṣaṇacaṇau
vipannānāṃ śrīmannalinamasṛṇau śoṇakiraṇau |
munīndrāṇāmantaḥkaraṇaśaraṇau mandasaraṇau
manoṅñau kāmākṣyā duritaharaṇau naumi caraṇau ||73||

parasmātsarvasmādapi ca parayormuktikarayoḥ
nakhaśrībhirjyotsnākalitatulayostāmratalayoḥ |
nilīye kāmākṣyā nigamanutayornākinatayoḥ
nirastapronmīlannalinamadayoreva padayoḥ ||74||

svabhāvādanyonyaṃ kisalayamapīdaṃ tava padaṃ
mradimnā śoṇimnā bhagavati dadhāte sadṛśatām |
vane pūrvasyecchā satatamavane kiṃ tu jagatāṃ
parasyetthaṃ bhedaḥ sphurati hṛdi kāmākṣi sudhiyām ||75||

kathaṃ vācālo‌உpi prakaṭamaṇimañjīraninadaiḥ
sadaivānandārdrānviracayati vācaṃyamajanān |
prakṛtyā te śoṇacchavirapi ca kāmākṣi caraṇo
manīṣānairmalyaṃ kathamiva nṛṇāṃ māṃsalayate ||76||

calattṛṣṇāvīcīparicalanaparyākulatayā
muhurbhrāntastāntaḥ paramaśivavāmākṣi paravān |
titīrṣuḥ kāmākṣi pracuratarakarmāmbudhimamuṃ
kadāhaṃ lapsye te caraṇamaṇisetuṃ girisute ||77||

viśuṣyantyāṃ praṅñāsariti duritagrīṣmasamaya-
prabhāveṇa kṣīṇe sati mama manaḥkekini śucā |
tvadīyaḥ kāmākṣi sphuritacaraṇāmbhodamahimā
nabhomāsāṭopaṃ nagapatisute kiṃ na kurute ||78||

vinamrāṇāṃ cetobhavanavalabhīsīmni caraṇa-
pradīpe prākāśyaṃ dadhati tava nirdhūtatamasi |
asīmā kāmākṣi svayamalaghuduṣkarmalaharī
vighūrṇantī śāntiṃ śalabhaparipāṭīva bhajate ||79||

virājantī śuktirnakhakiraṇamuktāmaṇitateḥ
vipatpāthorāśau tarirapi narāṇāṃ praṇamatām |
tvadīyaḥ kāmākṣi dhruvamalaghuvahnirbhavavane
munīnāṃ ṅñānāgneraraṇirayamaṅghirvijayate ||80||

samastaiḥ saṃsevyaḥ satatamapi kāmākṣi vibudhaiḥ
stuto gandharvastrīsulalitavipañcīkalaravaiḥ |
bhavatyā bhindāno bhavagirikulaṃ jṛmbhitatamo-
baladrohī mātaścaraṇapuruhūto vijayate ||81||

vasantaṃ bhaktānāmapi manasi nityaṃ parilasad-
ghanacchāyāpūrṇaṃ śucimapi nṛṇāṃ tāpaśamanam |
nakhendujyotsnābhiḥ śiśiramapi padmodayakaraṃ
namāmaḥ kāmākṣyāścaraṇamadhikāścaryakaraṇam ||82||

kavīndrāṇāṃ nānābhaṇitiguṇacitrīkṛtavacaḥ-
prapañcavyāpāraprakaṭanakalākauśalanidhiḥ |
adhaḥkurvannabjaṃ sanakabhṛgumukhyairmunijanaiḥ
namasyaḥ kāmākṣyāścaraṇaparameṣṭhī vijayate ||83||

bhavatyāḥ kāmākṣi sphuritapadapaṅkeruhabhuvāṃ
parāgāṇāṃ pūraiḥ parihṛtakalaṅkavyatikaraiḥ |
natānāmāmṛṣṭe hṛdayamukure nirmalaruci
prasanne niśśeṣaṃ pratiphalati viśvaṃ girisute ||84||

tava trastaṃ pādātkisalayamaraṇyāntaramagāt
paraṃ rekhārūpaṃ kamalamamumevāśritamabhūt |
jitānāṃ kāmākṣi dvitayamapi yuktaṃ paribhave
videśe vāso vā śaraṇagamanaṃ vā nijaripoḥ ||85||

gṛhītvā yāthārthyaṃ nigamavacasāṃ deśikakṛpā-
kaṭākṣarkajyotiśśamitamamatābandhatamasaḥ |
yatante kāmākṣi pratidivasamantardraḍhayituṃ
tvadīyaṃ pādābjaṃ sukṛtaparipākena sujanāḥ ||86||

jaḍānāmapyamba smaraṇasamaye tavaccaraṇayoḥ
bhramanmanthakṣmābhṛddhumughumitasindhupratibhaṭāḥ |
prasannāḥ kāmākṣi prasabhamadharaspandanakarā
bhavanti svacchandaṃ prakṛtiparipakkā bhaṇitayaḥ ||87||

vahannapyaśrāntaṃ madhuraninadaṃ haṃsakamasau
tamevādhaḥ kartuṃ kimiva yatate keligamane |
bhavasyaivānandaṃ vidadhadapi kāmākṣi caraṇo
bhavatyāstaddrohaṃ bhagavati kimevaṃ vitanute ||88||

yadatyantaṃ tāmyatyalasagativārtāsvapi śive
tadetatkāmākṣi prakṛtimṛdulaṃ te padayugam |
kirīṭaiḥ saṅghaṭṭaṃ kathamiva suraughasya sahate
munīndrāṇāmāste manasi ca kathaṃ sūciniśite ||89||

manoraṅge matke vibudhajanasaṃmodajananī
sarāgavyāsaṅgaṃ sarasamṛdusañcārasubhagā |
manoṅñā kāmākṣi prakaṭayatu lāsyaprakaraṇaṃ
raṇanmañjīrā te caraṇayugalīnartakavadhūḥ ||90||

pariṣkurvanmātaḥ paśupatikapardaṃ caraṇarāṭ
parācāṃ hṛtpadmaṃ paramabhaṇitīnāṃ ca makuṭam |
bhavākhye pāthodhau pariharatu kāmākṣi mamatā-
parādhīnatvaṃ me parimuṣitapāthojamahimā ||91||

prasūnaiḥ samparkādamarataruṇīkuntalabhavaiḥ
abhīṣṭānāṃ dānādaniśamapi kāmākṣi namatām |
svasaṅgātkaṅkeliprasavajanakatvena ca śive
tridhā dhatte vārtāṃ surabhiriti pādo girisute ||92||

mahāmohastenavyatikarabhayātpālayati yo
vinikṣiptaṃ svasminnijajanamanoratnamaniśam |
sa rāgasyodrekātsatatamapi kāmākṣi tarasā
kimevaṃ pādo‌உsau kisalayaruciṃ corayati te ||93||

sadā svāduṅkāraṃ viṣayalaharīśālikaṇikāṃ
samāsvādya śrāntaṃ hṛdayaśukapotaṃ janani me |
kṛpājāle phālekṣaṇamahiṣi kāmākṣi rabhasāt
gṛhītvā rundhīthārastava padayugīpañjarapuṭe ||94||

dhunānaṃ kāmākṣi smaraṇalavamātreṇa jaḍima-
jvaraprauḍhiṃ gūḍhasthiti nigamanaikuñjakuhare |
alabhyaṃ sarveṣāṃ katicana labhante sukṛtinaḥ
cirādanviṣyantastava caraṇasiddhauṣadhamidam ||95||

raṇanmañjīrābhyāṃ lalitagamanābhyāṃ sukṛtināṃ
manovāstavyābhyāṃ mathitatimirābhyāṃ nakharucā |
nidheyābhyāṃ patyā nijaśirasi kāmākṣi satataṃ
namaste pādābhyāṃ nalinamṛdulābhyāṃ girisute ||96||

surāge rākendupratinidhimukhe parvatasute
cirāllabhye bhaktyā śamadhanajanānāṃ pariṣadā |
manobhṛṅgo matkaḥ padakamalayugme janani te
prakāmaṃ kāmākṣi tripuraharavāmākṣi ramatām ||97||

śive saṃvidrūpe śaśiśakalacūḍapriyatame
śanairgatyāgatyā jitasuravarebhe girisute |
yatante santaste caraṇanalinālānayugale
sadā baddhaṃ cittapramadakariyūthaṃ dṛḍhataram ||98||

yaśaḥ sūte mātarmadhurakavitāṃ pakṣmalayate
śriyaṃ datte citte kamapi paripākaṃ prathayate |
satāṃ pāśagranthiṃ śithilayati kiṃ kiṃ na kurute
prapanne kāmākṣyāḥ praṇatiparipāṭī caraṇayoḥ ||99||

manīṣāṃ māhendrīṃ kakubhamiva te kāmapi daśāṃ
pradhatte kāmākṣyāścaraṇataruṇādityakiraṇaḥ |
yadīye samparke dhṛtarasamarandā kavayatāṃ
parīpākaṃ dhatte parimalavatī sūktinalinī ||100||

purā mārārātiḥ puramajayadamba stavaśataiḥ
prasannāyāṃ satyāṃ tvayi tuhinaśailendratanaye |
ataste kāmākṣi sphuratu tarasā kālasamaye
samāyāte mātarmama manasi pādābjayugalam ||101||

padadvandvaṃ mandaṃ gatiṣu nivasantaṃ hṛdi satāṃ
girāmante bhrāntaṃ kṛtakarahitānāṃ paribṛḍhe |
janānāmānandaṃ janani janayantaṃ praṇamatāṃ
tvadīyaṃ kāmākṣi pratidinamahaṃ naumi vimalam ||102||

idaṃ yaḥ kāmākṣyāścaraṇanalinastotraśatakaṃ
japennityaṃ bhaktyā nikhilajagadāhlādajanakam |
sa viśveṣāṃ vandyaḥ sakalakavilokaikatilakaḥ
ciraṃ bhuktvā bhogānpariṇamati cidrūpakalayā ||103||


|| iti pādāravindaśatakaṃ sampūrṇam ||