Back

mūka pañca śati 3 - stuti śatakam

pāṇḍityaṃ parameśvari stutividhau naivāśrayante girāṃ
vairiñcānyapi gumphanāni vigaladgarvāṇi śarvāṇi te |
stotuṃ tvāṃ pariphullanīlanalinaśyāmākṣi kāmākṣi māṃ
vācālīkurute tathāpi nitarāṃ tvatpādasevādaraḥ ||1||

tāpiñchastabakatviṣe tanubhṛtāṃ dāridryamudrādviṣe
saṃsārākhyatamomuṣe purariporvāmāṅkasīmājuṣe |
kampātīramupeyuṣe kavayatāṃ jihvākuṭīṃ jagmuṣe
viśvatrāṇapuṣe namo‌உstu satataṃ tasmai parañjyotiṣe ||2||

ye sandhyāruṇayanti śaṅkarajaṭākāntāracanrārbhakaṃ
sindūranti ca ye purandaravadhūsīmantasīmāntare |
puṇya.m ye paripakkayanti bhajatāṃ kāñcīpure māmamī
pāyāsuḥ parameśvarapraṇayinīpādodbhavāḥ pāṃsavaḥ ||3||

kāmāḍambarapūrayā śaśirucā kamrasmitānāṃ tviṣā
kāmāreranurāgasindhumadhikaṃ kallolitaṃ tanvatī |
kāmākṣīti samastasajjananutā kalyāṇadātrī nṛṇāṃ
kāruṇyākulamānasā bhagavatī kampātaṭe jṛmbhate ||4||

kāmākṣīṇaparākramaprakaṭanaṃ sambhāvayantī dṛśā
śyāmā kṣīrasahodarasmitaruciprakṣālitāśāntarā |
kāmākṣījanamaulibhūṣaṇamaṇirvācāṃ parā devatā
kāmākṣīti vibhāti kāpi karuṇā kampātaṭinyāstaṭe ||5||

śyāmā kācana candrikā tribhuvane puṇyātmanāmānane
sīmāśūnyakavitvavarṣajananī yā kāpi kādambinī |
mārārātimanovimohanavidhau kācitattamaḥkandalī
kāmākṣyāḥ karuṇākaṭākṣalaharī kāmāya me kalpatām ||6||

prauḍhadhvāntakadambake kumudinīpuṇyāṅkuraṃ darśayan
jyotsnāsaṅgamane‌உpi kokamithunaṃ miśraṃ samudbhāvayan |
kālindīlaharīdaśāṃ prakaṭayankamrāṃ nabhasyadbhutāṃ
kaścinnetramahotsavo vijayate kāñcīpure śūlinaḥ ||7||

tandrāhīnatamālanīlasuṣamaistāruṇyalīlāgṛhaiḥ
tārānāthakiśoralāñchitakacaistāmrāravindekṣaṇaiḥ |
mātaḥ saṃśrayatāṃ mano manasijaprāgalbhyanāḍindhamaiḥ
kampātīracarairghanastanabharaiḥ puṇyāṅkaraiḥ śāṅkaraiḥ ||8||

nityaṃ niścalatāmupetya marutāṃ rakṣāvidhiṃ puṣṇatī
tejassañcayapāṭavena kiraṇānuṣṇadyutermuṣṇatī |
kāñcīmadhyagatāpi dīptijananī viśvāntare jṛmbhate
kāciccitramaho smṛtāpi tamasāṃ nirvāpikā dīpikā ||9||

kāntaiḥ keśarucāṃ cayairbhramaritaṃ mandasmitaiḥ puṣpitaṃ
kāntyā pallavitaṃ padāmburuhayornetratviṣā patritam |
kampātīravanāntaraṃ vidadhatī kalyāṇajanmasthalī
kāñcīmadhyamahāmaṇirvijayate kācitkṛpākandalī ||10||

rākācandrasamānakāntivadanā nākādhirājastutā
mūkānāmapi kurvatī suradhanīnīkāśavāgvaibhavam |
śrīkāñcīnagarīvihārarasikā śokāpahantrī satām
ekā puṇyaparamparā paśupaterākāriṇī rājate ||11||

jātā śītalaśailataḥ sukṛtināṃ dṛśyā paraṃ dehināṃ
lokānāṃ kṣaṇamātrasaṃsmaraṇataḥ santāpavicchedinī |
āścaryaṃ bahu khelanaṃ vitanute naiścalyamābibhratī
kampāyāstaṭasīmni kāpi taṭinī kāruṇyapāthomayī ||12||

aikyaṃ yena viracyate haratanau dambhāvapumbhāvuke
rekhā yatkacasīmni śekharadaśāṃ naiśākarī gāhate |
aunnatyaṃ muhureti yena sa mahānmenāsakhaḥ sānumān
kampātīravihāriṇā saśaraṇāstenaiva dhāmnā vayam ||13||

akṣṇośca stanayoḥ śriyā śravaṇayorbāhvośca mūlaṃ spṛśan
uttaṃsena mukhena ca pratidinaṃ druhyanpayojanmane |
mādhuryeṇa girāṃ gatena mṛdunā haṃsāṅganāṃ hrepayan
kāñcīsīmni cakāsti ko‌உpi kavitāsantānabījāṅkuraḥ ||14||

khaṇḍaṃ cāndramasaṃ vataṃsamaniśaṃ kāñcīpure khelanaṃ
kālāyaśchavitaskarīṃ tanuruciṃ karṇajape locane |
tāruṇyoṣmanakhampacaṃ stanabharaṃ jaṅghāspṛśaṃ kuntalaṃ
bhāgyaṃ deśikasañcitaṃ mama kadā sampādayedambike ||15||

tanvānaṃ nijakelisaudhasaraṇiṃ naisargikīṇāṃ girāṃ
kedāraṃ kavimallasūktilaharīsasyaśriyāṃ śāśvatam |
aṃhovañcanacuñcu kiñcana bhaje kāñcīpurīmaṇḍanaṃ
paryāyacchavi pākaśāsanamaṇeḥ pauṣpeṣavaṃ pauruṣam ||16||

āloke mukhapaṅkaje ca dadhatī saudhākarīṃ cāturīṃ
cūḍālaṅkriyamāṇapaṅkajavanīvairāgamaprakriyā |
mugdhasmeramukhī ghansatanataṭīmūrcchālamadhyāñcitā
kāñcīsīmani kāminī vijayate kācijjaganmohinī ||17||

yasminnamba bhavatkaṭākṣarajanī mande‌உpi mandasmita-
jyotsnāsaṃsnapitā bhavatyabhimukhī taṃ pratyaho dehinam |
drakṣāmākṣikamādhurīmadabharavrīḍākarī vaikharī
kāmākṣi svayamātanotyabhisṛtiṃ vāmekṣaṇeva kṣaṇam ||18||

kālindījalakāntayaḥ smitarucisvarvāhinīpāthasi
prauḍhadhvāntarucaḥ sphuṭādharamaholauhityasandhyodaye |
maṇikyopalakuṇḍalāṃśuśikhini vyāmiśradhūmaśriyaḥ
kalyāṇaikabhuvaḥ kaṭākṣasuṣamāḥ kāmākṣi rājanti te ||19||

kalakalaraṇatkāñcī kāñcīvibhūṣaṇamālikā
kacabharalasaccandrā candrāvataṃsasadharmiṇī |
kavikulagiraḥ śrāvaṃśrāvaṃ milatpulakāṅkurā
viracitaśiraḥkampā kampātaṭe pariśobhate ||20||

sarasavacasāṃ vīcī nīcībhavanmadhumādhurī
bharitabhuvanā kīrtirmūrtirmanobhavajitvarī |
janani manaso yogyaṃ bhogyaṃ nṛṇāṃ tava jāyate
kathamiva vinā kāñcībhūṣe kaṭākṣataraṅgitam ||21||

bhramaritasaritkūlo nīlotpalaprabhayā‌உ‌உbhayā
natajanatamaḥkhaṇḍī tuṇḍīrasīmni vijṛmbhate |
acalatapasāmekaḥ pākaḥ prasūnaśarāsana-
pratibhaṭamanohārī nārīkulaikaśikhāmaṇiḥ ||22||

madhuravacaso mandasmerā mataṅgajagāminaḥ
taruṇimajuṣastāpicchābhāstamaḥparipanthinaḥ |
kucabharanatāḥ kuryurbhadraṃ kuraṅgavilocanāḥ
kalitakaruṇāḥ kāñcībhājaḥ kapālimahotsavāḥ ||23||

kamalasuṣamākṣyārohe vicakṣaṇavīkṣaṇāḥ
kumudasukṛtakrīḍācūḍālakuntalabandhurāḥ |
rucirarucibhistāpicchaśrīprapañcanacuñcavaḥ
puravijayinaḥ kampātīre sphuranti manorathāḥ ||24||

kalitaratayaḥ kāñcīlīlāvidhau kavimaṇḍalī-
vacanalaharīvāsantīnāṃ vasantavibhūtayaḥ |
kuśalavidhaye bhūyāsurme kuraṅgavilocanāḥ
kusumaviśikhārāterakṣṇāṃ kutūhalavibhramāḥ ||25||

kabalitatamaskāṇḍāstuṇḍīramaṇḍalamaṇḍanāḥ
sarasijavanīsantānānāmaruntudaśekharāḥ |
nayanasaraṇernedīyaṃsaḥ kadā nu bhavanti me
taruṇajaladaśyāmāḥ śambhostapaḥphalavibhramāḥ ||26||

acaramamiṣuṃ dīnaṃ mīnadhvajasya mukhaśriyā
sarasijabhuvo yānaṃ mlānaṃ gatena ca mañjunā |
tridaśasadasāmannaṃ khinnaṃ girā ca vitanvatī
tilakayati sā kampātīraṃ trilocanasundarī ||27||

janani bhuvane caṅkramye‌உhaṃ kiyantamanehasaṃ
kupuruṣakarabhraṣṭairduṣṭairdhanairudarambhariḥ |
taruṇakaruṇe tandrāśūnye taraṅgaya locane
namati mayi te kiñcitkāñcīpurīmaṇidīpike ||28||

munijanamanaḥpeṭīratnaṃ sphuratkaruṇānaṭī-
viharaṇakalāgehaṃ kāñcīpurīmaṇibhūṣaṇam |
jagati mahato mohavyādhernṛṇāṃ paramauṣadhaṃ
puraharadṛśāṃ sāphalyaṃ me puraḥ parijṛmbhatām ||29||

munijanamodhāmne dhāmne vacomayajāhnavī-
himagiritaṭaprāgbhārāyākṣarāya parātmane |
viharaṇajuṣe kāñcīdeśe maheśvaralocana-
tritayasarasakrīḍāsaudhāṅgaṇāya namo namaḥ ||30||

marakatarucāṃ pratyādeśaṃ maheśvaracakṣuṣām
amṛtalaharīpūraṃ pāraṃ bhavākhyapayonidheḥ |
sucaritaphalaṃ kāñcībhājo janasya pacelimaṃ
himaśikhariṇo vaṃśasyaikaṃ vataṃsamupāsmahe ||31||

praṇamanadinārambhe kampānadīsakhi tāvake
sarasakavitonmeṣaḥ pūṣā satāṃ samudañcitaḥ |
pratibhaṭamahāprauḍhaprodyatkavitvakumudvatīṃ
nayati tarasā nidrāmudrāṃ nageśvarakanyake ||32||

śamitajaḍimārambhā kampātaṭīnikaṭecarī
nihataduritastomā somārdhamudritakuntalā |
phalitasumanovāñchā pāñcāyudhī paradevatā
saphalayatu me netre gotreśvarapriyanandinī ||33||

mama tu dhiṣaṇā pīḍyā jāḍyātireka kathaṃ tvayā
kumudasuṣamāmaitrīpātrīvataṃsitakuntalām |
jagati śamitastambhāṃ kampānadīnilayāmasau
śriyati hi galattandrā candrāvataṃsasadharmiṇīm ||34||

parimalaparīpākodrekaṃ payomuci kāñcane
śikhariṇi punardbaidhībhāvaṃ śaśinyaruṇātapam |
api ca janayankamborlakṣmīmanambuni ko‌உpyasau
kusumadhanuṣaḥ kāñcīdeśe cakāsti parākramaḥ ||35||

puradamayiturvāmotsaṅgasthalena rasaṅñayā
sarasakavitābhājā kāñcīpurodarasīmayā |
taṭaparisarairnīhārādrervacobhirakṛtrimaiḥ
kimiva na tulāmasmacceto maheśvari gāhate ||36||

nayanayugalīmāsmākīnāṃ kadā nu phalegrahīṃ
vidadhati gatau vyākurvāṇā gajendracamatkriyām |
maratakaruco māheśānā ghanastananamritāḥ
sukṛtavibhavāḥ prāñcaḥ kāñcīvataṃsadhurandharāḥ ||37||

manasijayaśaḥpāramparyaṃ marandajharīsuvāṃ
kavikulagirāṃ kandaṃ kampānadītaṭamaṇḍanam |
madhuralalitaṃ matkaṃ cakṣurmanīṣimanoharaṃ
puravijayinaḥ sarvasvaṃ tatpuraskurute kadā ||38||

śithilitatamolīlāṃ nīlāravindavilocanāṃ
dahanavilasatphālāṃ śrīkāmakoṭimupāsmahe |
karadhṛtasacchūlāṃ kālāricittaharāṃ parāṃ
manasijakṛpālīlāṃ lolālakāmalikekṣaṇām ||39||

kalālīlāśālā kavikulavacaḥkairavavanī-
śarajjyotsnādhārā śaśadharaśiśuślāghyamukuṭī |
punīte naḥ kampāpulinataṭasauhārdataralā
kadā cakṣurmārgaṃ kanakagiridhānuṣkamahiṣī ||40||

namaḥ stānnamrebhyaḥ stanagarimagarveṇa guruṇā
dadhānebhyaścūḍābharaṇamamṛtasyandi śiśiram |
sadā vāstavebhyaḥ suvidhabhuvi kampākhyasarite
yaśovyāpārebhyaḥ sukṛtavibhavebhyo ratipateḥ ||41||

asūyantī kācinmarakataruco nākimukuṭī-
kadambaṃ cumbantī caraṇanakhacandrāṃśupaṭalaiḥ |
tamomudrāṃ vidrāvayatu mama kāñcīrnilayanā
harotsaṅgaśrīmanmaṇigṛhamahādīpakalikā ||42||

anādyantā kācitsujananayanānandajananī
nirundhānā kāntiṃ nijarucivilāsairjalamucām |
smarārestāralyaṃ manasi janayantī svayamaho
galatkampā śampā parilasati kampāparisare ||43||

sudhāḍiṇḍīraśrīḥ smitaruciṣu tuṇḍīraviṣayaṃ
pariṣkurvāṇāsau parihasitanīlotpalaruciḥ |
stanābhyāmānamrā stabakayatu me kāṅkṣitataruṃ
dṛśāmaiśānīnāṃ sukṛtaphalapāṇḍityagarimā ||44||

kṛpādhārādroṇī kṛpaṇadhiṣaṇānāṃ praṇamatāṃ
nihantrī santāpaṃ nigamamukuṭottaṃsakalikā |
parā kāñcīlīlāparicayavatī parvatasutā
girāṃ nīvī devī giriśaparatantrā vijayate ||45||

kavitvaśrīkandaḥ sukṛtaparipāṭī himagireḥ
vidhātrī viśveṣāṃ viṣamaśaravīradhvajapaṭī |
sakhī kampānadyāḥ padahasitapāthojayugalī
purāṇo pāyānnaḥ puramathanasāmrājyapadavī ||46||

daridrāṇā madhye daradalitatāpicchasuṣamāḥ
stanābhogakkāntāstaruṇahariṇāṅkāṅkitakacāḥ |
harādhīnā nānāvibudhamukuṭīcumbitapadāḥ
kadā kampātīre kathaya viharāmo girisute ||47||

varīvartu sthemā tvayi mama girāṃ devi manaso
narīnartu prauḍhā vadanakamale vākyalaharī |
carīcartu praṅñājanani jaḍimānaḥ parajane
sarīsartu svairaṃ janani mayi kāmākṣi karuṇā ||48||

kṣaṇātte kāmākṣi bhramarasuṣamāśikṣaṇaguruḥ
kaṭākṣavyākṣepo mama bhavatu mokṣāya vipadām |
narīnartu svairaṃ vacanalaharī nirjarapurī-
saridvīcīnīcīkaraṇapaṭurāsye mama sadā ||49||

purastānme bhūyaḥpraśamanaparaḥ stānmama rujāṃ
pracāraste kampātaṭavihṛtisampādini dṛśoḥ |
imāṃ yācñāmūrīkuru sapadi dūrīkuru tamaḥ-
parīpākaṃ matkaṃ sapadi budhalokaṃ ca naya mām ||50||

udañcantī kāñcīnagaranilaye tvatkaruṇayā
samṛddhā vāgdhāṭī parihasitamādhvī kavayatām |
upādatte mārapratibhaṭajaṭājūṭamukuṭī-
kuṭīrollāsinyāḥ śatamakhataṭinyā jayapaṭīm ||51||

śriyaṃ vidyāṃ dadyājjanani namatāṃ kīrtimamitāṃ
suputrān prādatte tava jhaṭiti kāmākṣi karuṇā |
trilokyāmādhikyaṃ tripuraparipanthipraṇayini
praṇāmastvatpāde śamitadurite kiṃ na kurute ||52||

manaḥstambhaṃ stambhaṃ gamayadupakampaṃ praṇamatāṃ
sadā lolaṃ nīlaṃ cikurajitalolambanikaram |
girāṃ dūraṃ smeraṃ dhṛtaśaśikiśoraṃ paśupateḥ
dṛśāṃ yogyaṃ bhogyaṃ tuhinagiribhāgyaṃ vijayate ||53||

ghanaśyāmānkāmāntakamahiṣi kāmākṣi madhurān
dṛśāṃ pātānetānamṛtajalaśītānanupamān |
bhavotpāte bhīte mayi vitara nāthe dṛḍhabhava-
nmanaśśoke mūke himagiripatāke karuṇayā ||54||

natānāṃ mandānāṃ bhavanigalabandhākuladhiyāṃ
mahāndhyāṃ rundhānāmabhilaṣitasantānalatikām |
carantīṃ kampāyāstaṭabhuvi savitrīṃ trijagatāṃ
smarāmastāṃ nityaṃ smaramathanajīvātukalikām ||55||

parā vidyā hṛdyāśritamadanavidyā marakata-
prabhānīlā līlāparavaśitaśūlāyudhamanāḥ |
tamaḥpūraṃ dūraṃ caraṇanatapaurandarapurī-
mṛgākṣī kāmākṣī kamalataralākṣī nayatu me ||56||

ahantākhyā matkaṃ kabalayati hā hanta hariṇī
haṭhātsaṃvidrūpaṃ haramahiṣi sasyāṅkuramasau |
kaṭākṣavyākṣepaprakaṭaharipāṣāṇapaṭalaiḥ
imāmuccairuccāṭaya jhaṭiti kāmākṣi kṛpayā ||57||

budhe vā mūke vā tava patati yasminkṣaṇamasau
kaṭākṣaḥ kāmākṣi prakaṭajaḍimakṣodapaṭimā |
kathaṅkāraṃ nāsmai karamukulacūḍālamukuṭā
namovākaṃ brūyurnamuciparipanthiprabhṛtayaḥ ||58||

pratīcīṃ paśyāmaḥ prakaṭarucinīvārakamaṇi-
prabhāsadhrīcīnāṃ pradalitaṣaḍādhārakamalām |
carantīṃ sauṣumne pathi parapadendupravigala-
tsudhārdrāṃ kāmākṣīṃ pariṇataparañjyotirudayām ||59||

jambhārātiprabhṛtimukuṭīḥ pādayoḥ pīṭhayantī
gumphānvācāṃ kavijanakṛtānsvairamārāmayantī |
śampālakṣmīṃ maṇigaṇarucāpāṭalaiḥ prāpayantī
kampātīre kavipariṣadāṃ jṛmbhate bhāgyasīmā ||60||

candrāpīḍāṃ caturavadanāṃ cañcalāpāṅgalīlāṃ
kundasmerāṃ kucabharanatāṃ kuntaloddhūtabhṛṅgām |
mārārātermadanaśikhinaṃ māṃsalaṃ dīpayantīṃ
kāmākṣīṃ tāṃ kavikulagirāṃ kalpavallīmupāse ||61||

kālāmbhodaprakarasuṣamāṃ kāntibhistirjayantī
kalyāṇānāmudayasaraṇiḥ kalpavallī kavīnām |
kandarpāreḥ priyasahacarī kalmaṣāṇāṃ nihantrī
kāñcīdeśaṃ tilakayati sā kāpi kāruṇyasīmā ||62||

ūrīkurvannurasijataṭe cāturīṃ bhūdharāṇāṃ
pāthojānāṃ nayanayugale paripanthyaṃ vitanvan |
kampātīre viharati rucā moghayanmeghaśailīṃ
kokadveṣaṃ śirasi kalayanko‌உpi vidyāviśeṣaḥ ||63||

kāñcīlīlāparicayavatī kāpi tāpicchalakṣmīḥ
jāḍyāraṇye hutavahaśikhā janmabhūmiḥ kṛpāyāḥ |
mākandaśrīrmadhurakavitācāturī kokilānāṃ
mārge bhūyānmama nayanayormānmathī kāpi vidyā ||64||

seturmātarmaratakamayo bhaktibhājāṃ bhavābdhau
līlālolā kuvalayamayī mānmathī vaijayantī |
kāñcībhūṣā paśupatidṛśāṃ kāpi kālāñjanālī
matkaṃ duḥkhaṃ śithilayatu te mañjulāpāṅgamālā ||65||

vyāvṛṇvānāḥ kuvalayadalaprakriyāvairamudrāṃ
vyākurvāṇā manasijamahārājasāmrājyalakṣmīm |
kāñcīlīlāvihṛtirasike kāṅkṣitaṃ naḥ kriyāsuḥ
bandhacchede tava niyamināṃ baddhadīkṣāḥ kaṭākṣāḥ ||66||

kālāmbhode śaśiruci dalaṃ kaitakaṃ darśayantī
madhyesaudāmini madhulihāṃ mālikāṃ rājayantī |
haṃsārāvaṃ vikacakamale mañjumullāsayantī
kampātīre vilasati navā kāpi kāruṇyalakṣmīḥ ||67||

citraṃ citraṃ nijamṛdutayā bhartsayanpallavālīṃ
puṃsāṃ kāmānbhuvi ca niyataṃ pūrayanpuṇyabhājām |
jātaḥ śailānna tu jalanidheḥ svairasañcāraśīlaḥ
kāñcībhūṣā kalayatu śivaṃ ko‌உpi cintāmaṇirme ||68||

tāmrāmbhojaṃ jaladanikaṭe tatra bandhūkapuṣpaṃ
tasminmallīkusumasuṣamāṃ tatra vīṇāninādam |
vyāvṛnvānā sukṛtalaharī kāpi kāñcinagaryām
aiśānī sā kalayatitarāmaindrajālaṃ vilāsam ||69||

āhārāṃśaṃ tridaśasadasāmāśraye cātakānām
ākāśoparyapi ca kalayannālayaṃ tuṅgameṣām |
kampātīre viharatitarāṃ kāmadhenuḥ kavīnāṃ
mandasmero madananigamaprakriyāsampradāyaḥ ||70||

ārdrībhūtairaviralakṛpairāttalīlāvilāsaiḥ
āsthāpūrṇairadhikacapalairañcitāmbhojaśilpaiḥ |
kāntairlakṣmīlalitabhavanaiḥ kāntikaivalyasāraiḥ
kāśmalyaṃ naḥ kabalayatu sā kāmakoṭī kaṭākṣaiḥ ||71||

ādhūnvantyai taralanayanairāṅgajīṃ vaijayantīm
ānandinyai nijapadajuṣāmāttakāñcīpurāyai |
āsmākīnaṃ hṛdayamakhilairāgamānāṃ prapañcaiḥ
ārādhyāyai spṛhayatitarāmadimāyai jananyai ||72||

dūraṃ vācāṃ tridaśasadasāṃ duḥkhasindhostaritraṃ
mohakṣvelakṣitiruhavane krūradhāraṃ kuṭhāram |
kampātīrapraṇayi kavibhirvarṇitodyaccaritraṃ
śāntyai seve sakalavipadāṃ śāṅkaraṃ tatkalatram ||73||

khaṇḍīkṛtya prakṛtikuṭilaṃ kalmaṣaṃ prātibhaśrī-
śuṇḍīratvaṃ nijapadajuṣāṃ śūnyatandraṃ diśantī |
tuṇḍīrākhyai mahati viṣaye svarṇavṛṣṭipradātrī
caṇḍī devī kalayati ratiṃ candracūḍālacūḍe ||74||

yena khyāto bhavati sa gṛhī pūruṣo merudhanvā
yaddṛkkoṇe madananigamaprābhavaṃ bobhavīti |
yatprītyaiva trijagadadhipo jṛmbhate kimpacānaḥ
kampātīre sa jayati mahānkaścidojoviśeṣaḥ ||75||

dhanyā dhanyā gatiriha girāṃ devi kāmākṣi yanme
nindyāṃ bhindyātsapadi jaḍatāṃ kalmaṣādunmiṣantīm |
sādhvī mādhvīrasamadhuratābhañjinī mañjurītiḥ
vāṇīveṇī jhaṭiti vṛṇutātsvardhunīspardhinī mām ||76||

yasyā vāṭī hṛdayakamalaṃ kausumī yogabhājāṃ
yasyāḥ pīṭhī satataśiśirā śīkarairmākarandaiḥ |
yasyāḥ peṭī śrutiparicalanmauliratnasya kāñcī
sā me somābharaṇamahiṣī sādhayetkāṅkṣitāni ||77||

ekā mātā sakalajagatāmīyuṣī dhyānamudrām
ekāmrādhīśvaracaraṇayorekatānāṃ samindhe |
tāṭaṅkodyanmaṇigaṇarucā tāmrakarṇapradeśā
tāruṇyaśrīstabakitatanustāpasī kāpi bālā ||78||

dantādantiprakaṭanakarī dantibhirmandayānaiḥ
mandārāṇāṃ madapariṇatiṃ mathnatī mandahāsaiḥ |
aṅkūrābhyāṃ manasijataroraṅkitorāḥ kucābhyā-
mantaḥkāñci sphurati jagatāmādimā kāpi mātā ||79||

triyambakakuṭumbinīṃ tripurasundarīmindirāṃ
pulindapatisundarīṃ tripurabhairavīṃ bhāratīm |
mataṅgakulanāyikāṃ mahiṣamardanīṃ mātṛkāṃ
bhaṇanti vibudhottamā vihṛtimeva kāmākṣi te ||80||

mahāmunimanonaṭī mahitaramyakampātaṭī-
kuṭīrakavihāriṇī kuṭilabodhasaṃhāriṇī |
sadā bhavatu kāminī sakaladehināṃ svāminī
kṛpātiśayakiṅkarī mama vibhūtaye śāṅkarī ||81||

jaḍāḥ prakṛtinirdhanā janavilocanāruntudā
narā janani vīkṣaṇaṃ kṣaṇamavāpya kāmākṣi te |
vacassu madhumādhurīṃ prakaṭayanti paurandarī-
vibhūtiṣu viḍambanāṃ vapuṣi mānmathīṃ prakriyām ||82||

ghansatanataṭasphuṭasphuritakañculīcañcalī-
kṛtatripuraśāsanā sujanaśīlitopāsanā |
dṛśoḥ saraṇimaśnute mama kadā nu kāñcīpure
parā paramayogināṃ manasi citkulā puṣkalā ||83||

kavīndrahṛdayecarī parigṛhītakāñcīpurī
nirūḍhakaruṇājharī nikhilalokarakṣākarī |
manaḥpathadavīyasī madanaśāsanapreyasī
mahāguṇagarīyasī mama dṛśo‌உstu nedīyasī ||84||

dhanena na ramāmahe khalajanānna sevāmahe
na cāpalamayāmahe bhavabhayānna dūyāmahe |
sthirāṃ tanumahetarāṃ manasi kiṃ ca kāñcīrata-
smarāntakakuṭumbinīcaraṇapallavopāsanām ||85||

surāḥ parijanā vapurmanasijāya vairāyate
triviṣṭapanitambinīkucataṭī ca kelīgiriḥ |
giraḥ surabhayo vayastaruṇimā daridrasya vā
kaṭākṣasaraṇau kṣaṇaṃ nipatitasya kāmākṣi te ||86||

pavitraya jagattrayīvibudhabodhajīvātubhiḥ
puratrayavimardinaḥ pulakakañculīdāyibhiḥ |
bhavakṣayavicakṣaṇairvyasanamokṣaṇairvīkṣaṇaiḥ
nirakṣaraśiromaṇiṃ karuṇayaiva kāmākṣi mām ||87||

kadā kalitakhelanāḥ karuṇayaiva kāñcīpure
kalāyamukulatviṣaḥ śubhakadambapūrṇāṅkurāḥ |
payodharabharālasāḥ kavijaneṣu te bandhurāḥ
pacelimakṛpārasā paripatanti mārge dṛśoḥ ||88||

aśodhyamacalodbhavaṃ hṛdayanandanaṃ dehinām
anarghamadhikāñci tatkimapi ratnamuddyotate |
anena samalaṅkṛtā jayati śaṅkarāṅkasthalī
kadāsya mama mānasaṃ vrajati peṭikāvibhramam ||89||

parāmṛtajharīplutā jayati nityamantaścarī
bhuvāmapi bahiścarī paramasaṃvidekātmikā |
mahadbhiraparokṣitā satatameva kāñcīpure
mamānvahamahaṃmatirmanasi bhātu māheśvarī ||90||

tamovipinadhāvinaṃ satatameva kāñcīpure
vihārarasikā parā paramasaṃvidurvīruhe |
kaṭākṣanigalairdṛḍhaṃ hṛdayaduṣṭadantāvalaṃ
ciraṃ nayatu māmakaṃ tripuravairisīmantinī ||91||

tvameva sati caṇḍikā tvamasi devi cāmuṇḍikā
tvameva paramātṛkā tvamapi yoginīrūpiṇī |
tvameva kila śāmbhavī tvamasi kāmakoṭī jayā
tvameva vijayā tvayi trijagadamba kiṃ brūmahe ||92||

pare janani pārvati praṇatapālini prātibha-
pradātri parameśvari trijagadāśrite śāśvate |
triyambakakuṭumbini tripadasaṅgini trīkṣaṇe
triśaktimayi vīkṣaṇaṃ mayi nidhehi kāmākṣi te ||93||

manomadhukarotsavaṃ vidadhatī manīṣājuṣāṃ
svayamprabhavavaikharīvipinavīthikālambinī |
aho śiśiritā kṛpāmadhurasena kampātaṭe
carācaravidhāyinī calati kāpi cinmañjarī ||94||

kalāvati kalābhṛto mukuṭasīmni līlāvati
spṛhāvati maheśvare bhuvanamohane bhāsvati |
prabhāvati rame sadā mahitarūpaśobhāvati
tvarāvati pare satāṃ gurukṛpāmbudhārāvati ||95||

tvayaiva jagadambayā bhuvanamaṇḍalaṃ sūyate
tvayaiva karuṇārdrayā tadapi rakṣaṇaṃ nīyate |
tvayaiva kharakopayā nayanapāvake hūyate
tvayaiva kila nityayā jagati santataṃ sthīyate ||96||

carācarajaganmayīṃ sakalahṛnmayīṃ cinmayīṃ
guṇatrayamayīṃ jagattrayamayīṃ tridhāmāmayīm |
parāparamayīṃ sadā daśadiśāṃ niśāharmayīṃ
parāṃ satatasanmayīṃ manasi cinmayīṃ śīlaye ||97||

jaya jagadambike harakuṭumbini vaktrarucā
jitaśaradambuje ghanaviḍambini keśarucā |
paramavalambanaṃ kuru sadā pararūpadhare
mama gatasaṃvido jaḍimaḍambaratāṇḍavinaḥ ||98||

bhuvanajanani bhūṣābhūtacandre namaste
kaluṣaśamani kampātīragehe namaste |
nikhilanigamavedye nityarūpe namaste
paraśivamayi pāśacchedahaste namaste ||99||

kvaṇatkāñcī kāñcīpuramaṇivipañcīlayajharī-
śiraḥkampā kampāvasatiranukampājalanidhiḥ |
ghanaśyāmā śyāmā kaṭhinakucasīmā manasi me
mṛgākṣī kāmākṣī haranaṭanasākṣī viharatāt ||100||

samaravijayakoṭī sādhakānandadhāṭī
mṛduguṇaparipeṭī mukhyakādambavāṭī |
muninutaparipāṭī mohitājāṇḍakoṭī
paramaśivavadhūṭī pātu māṃ kāmakoṭī ||101||

imaṃ paravarapradaṃ prakṛtipeśalaṃ pāvanaṃ
parāparacidākṛtiprakaṭanapradīpāyitam |
stavaṃ paṭhati nityadā manasi bhāvayannambikāṃ
japairalamalaṃ makhairadhikadehasaṃśoṣaṇaiḥ ||102||

|| iti stutiśatakaṃ sampūrṇam ||