Back

mūka pañca śati 4 - kaṭākṣa śatakam

mohāndhakāranivahaṃ vinihantumīḍe
mūkātmanāmapi mahākavitāvadānyān |
śrīkāñcideśaśiśirīkṛtijāgarūkān
ekāmranāthataruṇīkaruṇāvalokān ||1||

mātarjayanti mamatāgrahamokṣaṇāni
māhendranīlaruciśikṣaṇadakṣiṇāni |
kāmākṣi kalpitajagattrayarakṣaṇāni
tvadvīkṣaṇāni varadānavicakṣaṇāni ||2||

ānaṅgatantravidhidarśitakauśalānām
ānandamandaparighūrṇitamantharāṇām |
tāralyamamba tava tāḍitakarṇasīmnāṃ
kāmākṣi khelati kaṭākṣanirīkṣaṇānām ||3||

kallolitena karuṇārasavellitena
kalmāṣitena kamanīyamṛdusmitena |
māmañcitena tava kiñcana kuñcitena
kāmākṣi tena śiśirīkuru vīkṣitena ||4||

sāhāyyakaṃ gatavatī muhurarjanasya
mandasmitasya paritoṣitabhīmacetāḥ |
kāmākṣi pāṇḍavacamūriva tāvakīnā
karṇāntikaṃ calati hanta kaṭākṣalakṣmīḥ ||5||

astaṃ kṣaṇānnayatu me paritāpasūryam
ānandacandramasamānayatāṃ prakāśam |
kālāndhakārasuṣumāṃ kalayandigante
kāmākṣi komalakaṭākṣaniśāgamaste ||6||

tāṭāṅkamauktikarucāṅkuradantakāntiḥ
kāruṇyahastipaśikhāmaṇinādhirūḍhaḥ |
unmūlayatvaśubhapādapamasmadīyaṃ
kāmākṣi tāvakakaṭākṣamataṅgajetandraḥ ||7||

chāyābharaṇe jagatāṃ paritāpahārī
tāṭaṅkaratnamaṇitallajapallavaśrīḥ |
kāruṇyanāma vikiranmakarandajālaṃ
kāmākṣi rājati kaṭākṣasuradrumaste ||8||

sūryāśrayapraṇayinī maṇikuṇḍalāṃśu-
lauhityakokanadakānanamānanīyā |
yāntī tava smaraharānanakāntisindhuṃ
kāmākṣi rājati kaṭākṣakalindakanyā ||9||

prāpnoti yaṃ sukṛtinaṃ tava pakṣapātāt
kāmākṣi vīkṣaṇavilāsakalāpurandhrī |
sadyastameva kila muktivadhūrvṛṇīte
tasmānnitāntamanayoridamaikamatyam ||10||

yāntī sadaiva marutāmanukūlabhāvaṃ
bhrūvalliśakradhanurullasitā rasārdrā |
kāmākṣi kautukataraṅgitanīlakaṇṭhā
kādambinīva tava bhāti kaṭākṣamālā ||11||

gaṅgāmbhasi smitamaye tapanātmajeva
gaṅgādharorasi navotpalamālikeva |
vaktraprabhāsarasi śaivalamaṇḍalīva
kāmākṣi rājati kaṭākṣarucicchaṭā te ||12||

saṃskārataḥ kimapi kandalitān rasaṅña-
kedārasīmni sudhiyāmupabhogayogyān |
kalyāṇasūktilaharīkalamāṅkurānnaḥ
kāmākṣi pakṣmalayatu tvadapāṅgameghaḥ ||13||

cāñcalyameva niyataṃ kalayanprakṛtyā
mālinyabhūḥ śratipathākramajāgarūkaḥ |
kaivalyameva kimu kalpayate natānāṃ
kāmākṣi citramapi te karuṇākaṭākṣaḥ ||14||

sañjīvane janani cūtaśilīmukhasya
saṃmohane śaśikiśorakaśekharasya |
saṃstambhane ca mamatāgrahaceṣṭitasya
kāmākṣi vīkṣaṇakalā paramauṣadhaṃ te ||15||

nīlo‌உpi rāgamadhikaṃ janayanpurāreḥ
lolo‌உpi bhaktimadhikāṃ dṛḍhayannarāṇām |
vakro‌உpi devi namatāṃ samatāṃ vitanvan
kāmākṣi nṛtyatu mayi tvadapāṅgapātaḥ ||16||

kāmadruho hṛdayayantraṇajāgarūkā
kāmākṣi cañcaladṛgañcalamekhalā te |
āścaryamamba bhajatāṃ jhaṭiti svakīya-
samparka eva vidhunoti samastabandhān ||17||

kuṇṭhīkarotu vipadaṃ mama kuñcitabhrū-
cāpāñcitaḥ śritavidehabhavānurāgaḥ |
rakṣopakāramaniśaṃ janayañjagatyāṃ
kāmākṣi rāma iva te karuṇākaṭākṣaḥ ||18||

śrīkāmakoṭi śivalocanaśoṣitasya
śṛṅgārabījavibhavasya punaḥprarohe |
premāmbhasārdramacirātpracureṇa śaṅke
kedāramamba tava kevaladṛṣṭipātam ||19||

māhātmyaśevadhirasau tava durvilaṅghya-
saṃsāravindhyagirikuṇṭhanakelicuñcuḥ |
dhairyāmbudhiṃ paśupateśculakīkaroti
kāmākṣi vīkṣaṇavijṛmbhaṇakumbhajanmā ||20||

pīyūṣavarṣavaśiśirā sphuṭadutpalaśrī-
maitrī nisargamadhurā kṛtatārakāptiḥ |
kāmākṣi saṃśritavatī vapuraṣṭamūrteḥ
jyotsnāyate bhagavati tvadapāṅgamālā ||21||

amba smarapratibhaṭasya vapurmanoṅñam
ambhojakānanamivāñcitakaṇṭakābham |
bhṛṅgīva cumbati sadaiva sapakṣapātā
kāmākṣi komalarucistvadapāṅgamālā ||22||

keśaprabhāpaṭalanīlavitānajāle
kāmākṣi kuṇḍalamaṇicchavidīpaśobhe |
śaṅke kaṭākṣaruciraṅgatale kṛpākhyā
śailūṣikā naṭati śaṅkaravallabhe te ||23||

atyantaśītalamatandrayatu kṣaṇārdham
astokavibhramamanaṅgavilāsakandam |
alpasmitādṛtamapārakṛpāpravāham
akṣiprarohamacirānmayi kāmakoṭi ||24||

mandākṣarāgataralīkṛtipāratantryāt
kāmākṣi mantharatarāṃ tvadapāṅgaḍolām |
āruhya mandamatikautukaśāli cakṣuḥ
ānandameti muhurardhaśaśāṅkamauleḥ ||25||

traiyambakaṃ tripurasundari harmyabhūmi-
raṅgaṃ vihārasarasī karuṇāpravāhaḥ |
dāsāśca vāsavamukhāḥ paripālanīyaṃ
kāmākṣi viśvamapi vīkṣaṇabhūbhṛtaste ||26||

vāgīśvarī sahacarī niyamena lakṣmīḥ
bhrūvallarīvaśakarī bhuvanāni geham |
rūpaṃ trilokanayanāmṛtamamba teṣāṃ
kāmākṣi yeṣu tava vīkṣaṇapāratantrī ||27||

māheśvaraṃ jhaṭiti mānasamīnamamba
kāmākṣi dhairyajaladhau nitarāṃ nimagnam |
jālena śṛṅkhalayati tvadapāṅganāmnā
vistāritena viṣamāyudhadāśako‌உsau ||28||

unmathya bodhakamalākāramamba jāḍya-
stamberamaṃ mama manovipine bhramantam |
kuṇṭhīkuruṣva tarasā kuṭilāgrasīmnā
kāmākṣi tāvakakaṭākṣamahāṅkuśena ||29||

udvellitastabakitairlalitairvilāsaiḥ
utthāya devi tava gāḍhakaṭākṣakuñjāt |
dūraṃ palāyayatu mohamṛgīkulaṃ me
kāmākṣi stavaramanugrahakesarīndraḥ ||30||

snehādṛtāṃ vidalitotpalakanticorāṃ
jetārameva jagadīśvari jetukāmaḥ |
mānoddhato makaraketurasau dhunīte
kāmākṣi tāvakakaṭākṣakṛpāṇavallīm ||31||

śrautīṃ vrajannapi sadā saraṇiṃ munīnāṃ
kāmākṣi santatamapi smṛtimārgagāmī |
kauṭilyamamba kathamasthiratāṃ ca dhatte
cauryaṃ ca paṅkajarucāṃ tvadapāṅgapātaḥ ||32||

nityaṃ śretuḥ paricitau yatamānameva
nīlotpalaṃ nijasamīpanivāsalolam |
prītyaiva pāṭhayati vīkṣaṇadeśikendraḥ
kāmākṣī kintu tava kālimasampradāyam ||33||

bhrāntvā muhuḥ stabakitasmitaphenarāśau
kāmākṣi vaktrarucisañcayavārirāśau |
ānandati tripuramardananetralakṣmīḥ
ālambya devi tava mandamapāṅgasetum ||34||

śyāmā tava tripurasundari locanaśrīḥ
kāmākṣi kandalitameduratārakāntiḥ |
jyotsnāvatī smitarucāpi kathaṃ tanoti
spardhāmaho kuvalayaiśca tathā cakoraiḥ ||35||

kālāñjanaṃ ca tava devi nirīkṣaṇaṃ ca
kāmākṣi sāmyasaraṇiṃ samupaiti kāntyā |
niśśeṣanetrasulabhaṃ jagatīṣu pūrva-
manyattrinetrasulabhaṃ tuhinādrikanye ||36||

dhūmāṅkuro makaraketanapāvakasya
kāmākṣi netrarucinīlimacāturī te |
atyantamadbhutamidaṃ nayanatrayasya
harṣodayaṃ janayate haruṇāṅkamauleḥ ||37||

ārabhbhaleśasamaye tava vīkṣaṇassa
kāmākṣi mūkamapi vīkṣaṇamātranamram |
sarvaṅñatā sakalalokasamakṣameva
kīrtisvayaṃvaraṇamālyavatī vṛṇīte ||38||

kālāmbuvāha uva te paritāpahārī
kāmākṣi puṣkaramadhaḥkurute kaṭāk̲h̲ṣaḥ |
pūrvaḥ paraṃ kṣaṇarucā samupaiti maitrī-
manyastu sa.tataruciṃ prakaṭīkaroti ||39||

sūkṣme‌உpi durgamatare‌உpi guruprasāda-
sāhāyyakena vicarannapavargamārge |
saṃsārapaṅkanicaye na patatyamūṃ te
kāmākṣi gāḍhamavalambya kaṭākṣayaṣṭim ||40||

kāmākṣi santatamasau harinīlaratna-
stambhe kaṭākṣarucipuñjamaye bhavatyāḥ |
baddho‌உpi bhaktinigalairmama cittahastī
stambhaṃ ca bandhamapi muñcati hanta citram ||41||

kāmākṣi kāṣṇaryamapi santatamañjanaṃ ca
bibhrannisargataralo‌உpi bhavatkaṭākṣaḥ |
vaimalyamanvahamanañjanatā ca bhūyaḥ
sthairyaṃ ca bhaktahṛdayāya kathaṃ dadāti ||42||

mandasmitastabakitaṃ maṇikuṇḍalāṃśu-
stomapravālaruciraṃ śiśirīkṛtāśam |
kāmākṣi rājati kaṭākṣaruceḥ kadambam
udyānamamba karuṇāhariṇekṣaṇāyāḥ ||43||

kāmākṣi tāvakakaṭākṣamahendranīla-
siṃhāsanaṃ śritavato makaradhvajasya |
sāmrājyamaṅgalavidhau muṇikuṇḍalaśrīḥ
nīrājanotsavataraṅgitadīpamālā ||44||

mātaḥ kṣaṇaṃ snapaya māṃ tava vīkṣitena
mandākṣitena sujanairaparokṣitena |
kāmākṣi karmatimirotkarabhāskareṇa
śreyaskareṇa madhupadyutitaskareṇa ||45||

premāpagāpayasi majjanamāracayya
yuktaḥ smitāṃśukṛtabhasmavilepanena |
kāmākṣi kuṇḍalamaṇidyutibhirjaṭālaḥ
śrīkaṇṭhameva bhajate tava dṛṣṭipātaḥ ||46||

kaivalyadāya karuṇārasakiṅkarāya
kāmākṣi kandalitavibhramaśaṅkarāya |
ālokanāya tava bhaktaśivaṅkarāya
mātarnamo‌உstu paratantritaśaṅkarāya ||47||

sāmrājyamaṅgalavidhau makaradhvajasya
lolālakālikṛtatoraṇamālyaśobhe |
kāmeśvari pracaladutpalavaijayantī-
cāturyameti tava cañcaladṛṣṭipātaḥ ||48||

mārgeṇa mañjukacakāntitamovṛtena
mandāyamānagamanā madanāturāsau |
kāmākṣi dṛṣṭirayate tava śaṅkarāya
saṅketabhūmimacirādabhisārikeva ||49||

vrīḍanuvṛttiramaṇīkṛtasāhacaryā
śaivālitāṃ galarucā śaśiśekharasya |
kāmākṣi kāntisarasīṃ tvadapāṅgalakṣmīḥ
mandaṃ samāśrayati majjanakhelanāya ||50||

kāṣāyamaṃśukamiva prakaṭaṃ dadhāno
māṇikyakuṇḍalaruciṃ mamatāvirodhī |
śrutyantasīmani rataḥ sutarāṃ cakāsti
kāmākṣi tāvakakaṭākṣayatīśvaro‌உsau ||51||

pāṣāṇa eva harinīlamaṇirdineṣu
pramlanatāṃ kuvalayaṃ prakaṭīkaroti |
naumittiko jaladamecakimā tataste
kāmākṣi śūnyamupamanamapāṅgalakṣmyāḥ ||52||

śṛṅgāravibhramavatī sutarāṃ salajjā
nāsāgramauktikarucā kṛtamandahāsā |
śyāmā kaṭākṣasuṣamā tava yuktametat
kāmākṣi cumbati digambaravaktrabimbam ||53||

nīlotpalena madhupena ca dṛṣṭipātaḥ
kāmākṣi tulya iti te kathamāmananti |
śaityena nindayati yadanvahamindupādān
pāthoruheṇa yadasau kalahāyate ca ||54||

oṣṭhaprabhāpaṭalavidrumamudrite te
bhrūvallivīcisubhage mukhakāntisindhau |
kāmākṣi vāribharapūraṇalambamāna-
kālāmbuvāhasaraṇiṃ labhate kaṭākṣaḥ ||55||

mandasmitairdhavalitā maṇikuṇḍalāṃśu-
samparkalohitarucistvadapāṅgadhārā |
kāmākṣi mallikusumairnavapallavaiśca
nīlotpalaiśca raciteva vibhāti mālā ||56||

kāmākṣi śītalakṛpārasanirjharāmbhaḥ-
samparkapakṣmalarucistvadapāṅgamālā |
gobhiḥ sadā purariporabhilaṣyamāṇā
dūrvākadambakaviḍambanamātanoti ||57||

hṛtpaṅkajaṃ mama vikāsayatu pramuṣṇa-
nnullāsamutpalarucestamasāṃ niroddhā |
doṣānuṣaṅgajaḍatāṃ jagatāṃ dhunānaḥ
kāmākṣi vīkṣaṇavilāsadinodayaste ||58||

cakṣurvimohayati candravibhūṣaṇasya
kāmākṣi tāvakakaṭākṣatamaḥprarohaḥ |
pratyaṅmukhaṃ tu nayanaṃ stimitaṃ munīnāṃ
prākāśyameva nayatīti paraṃ vicitram ||59||

kāmākṣi vīkṣaṇarucā yudhi nirjitaṃ te
nīlotpalaṃ niravaśeṣagatābhimānam |
āgatya tatparisaraṃ śravaṇavataṃsa-
vyojena nūnamabhayārthanamātanoti ||60||

āścaryamamba madānābhyudayāvalambaḥ
kāmākṣi cañcalanirīkṣaṇavibhramaste |
dhairyaṃ vidhūya tanute hṛdi rāgabandhaṃ
śambhostadeva viparītatayā munīnām ||61||

jantoḥ sakṛtpraṇamato jagadīḍyatāṃ ca
tejāsvitāṃ ca niśitāṃ ca matiṃ sabhāyām |
kāmākṣi mākṣikajharīmiva vaikharīṃ ca
lakṣmīṃ ca pakṣmalayati kṣaṇavīkṣaṇaṃ te ||62||

kādambinī kimayate na jalānuṣaṅgaṃ
bhṛṅgāvalī kimurarīkurute na padmam |
kiṃ vā kalindatanayā sahate na bhaṅgaṃ
kāmākṣi niścayapadaṃ na tavākṣilakṣmīḥ ||63||

kākolapāvakatṛṇīkaraṇe‌உpi dakṣaḥ
kāmākṣi bālakasudhākaraśekharasya |
atyantaśītalatamo‌உpyanupārataṃ te
cittaṃ vimohayati citramayaṃ kaṭākṣaḥ ||64||

kārpaṇyapūraparivardhitamamba moha-
kandodgataṃ bhavamayaṃ viṣapādapaṃ me |
tuṅgaṃ chinattu tuhinādrisute bhavatyāḥ
kāñcīpureśvari kaṭākṣakuṭhāradhārā ||65||

kāmākṣi ghorabhavarogacikitsanārtha-
mabhyarthya deśikakaṭākṣabhiṣakprasādāt |
tatrāpi devi labhate sukṛtī kadāci-
danyasya durlabhamapāṅgamahauṣadhaṃ te ||66||

kāmākṣi deśikakṛpāṅkuramāśrayanto
nānātaponiyamanāśitapāśabandhāḥ |
vāsālayaṃ tava kaṭākṣamamuṃ mahānto
labdhvā sukhaṃ samādhiyo vicaranti loke ||67||

sākūtasaṃlapitasambhṛtamugdhahāsaṃ
vrīḍānurāgasahacāri vilokanaṃ te |
kāmākṣi kāmaparipanthini māravīra-
sāmrājyavibhramadaśāṃ saphalīkaroti ||68||

kāmākṣi vibhramabalaikanidhirvidhāya
bhrūvallicāpakuṭilīkṛtimeva citram |
svādhīnatāṃ tava nināya śaśāṅkamaule-
raṅgārdharājyasukhalābhamapāṅgavīraḥ ||69||

kāmāṅkuraikanilayastava dṛṣṭipātaḥ
kāmākṣi bhaktamanasāṃ pradadātu kāmān |
rāgānvitaḥ svayamapi prakaṭīkaroti
vairāgyameva kathameṣa mahāmunīnām ||70||

kālāmbuvāhanivahaiḥ kalahāyate te
kāmākṣi kālimamadena sadā kaṭākṣaḥ |
citraṃ tathāpi nitarāmamumeva dṛṣṭvā
sotkaṇṭha eva ramate kila nīlakaṇṭhaḥ ||71||

kāmākṣi manmatharipuṃ prati māratāpa-
mohāndhakārajaladāgamanena nṛtyan |
duṣkarmakañcukikulaṃ kabalīkarotu
vyāmiśramecakarucistvadapāṅgakekī ||72||

kāmākṣi manmathariporavalokaneṣu
kāntaṃ payojamiva tāvakamakṣipātam |
premāgamo divasavadvikacīkaroti
lajjābharo rajanivanmukulīkaroti ||73||

mūko viriñcati paraṃ puruṣaḥ kurūpaḥ
kandarpati tridaśarājati kimpacānaḥ |
kāmākṣi kevalamupakramakāla eva
līlātaraṅgitakaṭākṣarucaḥ kṣaṇaṃ te ||74||

nīlālakā madhukaranti manoṅñanāsā-
muktārucaḥ prakaṭakandabisāṅkuranti |
kāruṇyamamba makarandati kāmakoṭi
manye tataḥ kamalameva vilocanaṃ te ||75||

ākāṅkṣyamāṇaphaladānavicakṣaṇāyāḥ |
kāmākṣi tāvakakaṭākṣakakāmadhenoḥ |
samparka eva kathamamba vimuktapāśa-
bandhāḥ sphuṭaṃ tanubhṛtaḥ paśutāṃ tyajanti ||76||

saṃsāragharmaparitāpajuṣāṃ narāṇāṃ
kāmākṣi śītalatarāṇi tavekṣitāni |
candrātapanti ghanacandanakardamanti
muktāguṇanti himavāriniṣecananti ||77||

premāmburāśisatatasnapitāni citraṃ
kāmākṣi tāvakakaṭākṣanirīkṣaṇāni |
sandhukṣayanti muhurindhanarāśirītyā
māradruho manasi manmathacitrabhānum ||78||

kālāñjanapratibhaṭaṃ kamanīyakāntyā
kandarpatantrakalayā kalitānubhāvam |
kāñcīvihārarasike kaluṣārticoraṃ
kallolayasva mayi te karuṇākaṭākṣam ||79||

krāntena manmathadena vimohyamāna-
svāntena cūtatarumūlagatasya puṃsaḥ |
kāntena kiñcidavalokaya locanasya
prāntena māṃ janani kāñcipurīvibhūṣe ||80||

kāmākṣi ko‌உpi sujanāstvadapāṅgasaṅge
kaṇṭhena kandalitakālimasampradāyāḥ |
uttaṃsakalpitacakorakuṭumbapoṣā
naktandivasaprasavabhūnayanā bhavanti ||81||

nīlotpalaprasavakāntinirdaśanena
kāruṇyavibhramajuṣā tava vīkṣaṇena |
kāmākṣi karmajaladheḥ kalaśīsutena
pāśatrayādvayamamī parimocanīyāḥ ||82||

atyantacañcalamakṛtrimamañjanaṃ kiṃ
jhaṅkārabhaṅgirahitā kimu bhṛṅgamālā |
dhūmāṅkuraḥ kimu hutāśanasaṅgahīnaḥ
kāmākṣi netrarucinīlimakandalī te ||83||

kāmākṣi nityamayamañjalirastu mukti-
bījāya vibhramamadodayaghūrṇitāya |
kandarpadarpapunarudbhavasiddhidāya
kalyāṇadāya tava devi dṛgañcalāya ||84||

darpāṅkuro makaraketanavibhramāṇāṃ
nindāṅkuro vidalitotpalacāturīṇām |
dīpāṅkuro bhavatamisrakadambakānāṃ
kāmākṣi pālayatu māṃ tvadapāṅgapātaḥ ||85||

kaivalyadivyamaṇirohaṇaparvatebhyaḥ
kāruṇyanirjharapayaḥkṛtamañjanebhyaḥ |
kāmākṣi kiṅkaritaśaṅkaramānasebhya-
stebhyo namo‌உstu tava vīkṣaṇavibhramebhyaḥ ||86||

alpīya eva navamutpalamamba hīnā
mīnasya vā saraṇiramburuhāṃ ca kiṃ vā |
dūre mṛgīdṛgasamañjasamañjanaṃ ca
kāmākṣi vīkṣaṇarucau tava tarkayāmaḥ ||87||

miśrībhavadgaralapaṅkilaśaṅkaroras-
sīmāṅgaṇe kimapi riṅkhaṇamādadhānaḥ |
helāvadhūtalalitaśravaṇotpalo‌உsau
kāmākṣi bāla iva rājati te kaṭākṣaḥ ||88||

prauḍhikaroti viduṣāṃ navasūktidhāṭī-
cūtāṭavīṣu budhakokilalālyamānam |
mādhvīrasaṃ parimalaṃ ca nirargalaṃ te
kāmākṣi vīkṣaṇavilāsavasantalakṣmīḥ ||89||

kūlaṅkaṣaṃ vitanute karuṇāmbuvarṣī
sārasvataṃ sukṛtinaḥ sulabhaṃ pravāham |
tucchīkaroti yamunāmbutaraṅgabhaṅgīṃ
kāmākṣi kiṃ tava kaṭākṣamahāmbuvāhaḥ ||90||

jagarti devi karuṇāśukasundarī te
tāṭaṅkaratnarucidāḍimakhaṇḍaśoṇe |
kāmākṣi nirbharakaṭākṣamarīcipuñja-
māhendranīlamaṇipañjaramadhyabhāge ||91||

kāmākṣi satkuvalayasya sagotrabhāvā-
dākrāmati śrutimasau tava dṛṣṭipātaḥ |
kiñca sphuṭaṃ kuṭilatāṃ prakaṭīkaroti
bhrūvallarīparicitasya phalaṃ kimetat ||92||

eṣā tavākṣisuṣamā viṣamāyudhasya
nārācavarṣalaharī nagarājakanye |
śaṅke karoti śatadhā hṛdi dhairyamudrāṃ
śrīkāmakoṭi yadasau śiśirāṃśumauleḥ ||93||

bāṇena puṣpadhanuṣaḥ parikalpyamāna-
trāṇena bhaktamanasāṃ karuṇākareṇa |
koṇena komaladṛśastava kāmakoṭi
śoṇena śoṣaya śive mama śokasindhum ||94||

māradruhā mukuṭasīmani lālyamāne
mandākinīpayasi te kuṭilaṃ cariṣṇuḥ |
kāmākṣi koparabhasādvalamānamīna-
sandehamaṅkurayati kṣaṇamakṣipātaḥ ||95||

kāmākṣi saṃvalitamauktikakuṇḍalāṃśu-
cañcatsitaśravaṇacāmaracāturīkaḥ |
stambhe nirantaramapāṅgamaye bhavatyā
baddhaścakāsti makaradhvajamattahastī ||96||

yāvatkaṭākṣarajanīsamayāgamaste
kāmākṣi tāvadacirānnamatāṃ narāṇām |
āvirbhavatyamṛtadīdhitibimbamamba
saṃvinmayaṃ hṛdayapūrvagirīndraśṛṅge ||97||

kāmākṣi kalpaviṭapīva bhavatkaṭākṣo
ditsuḥ samastavibhavaṃ namatāṃ narāṇām |
bhṛṅgasya nīlanalinasya ca kāntisampa-
tsarvasvameva haratīti paraṃ vicitram ||98||

atyantaśītalamanargalakarmapāka-
kākolahāri sulabhaṃ sumanobhiretat |
pīyūṣameva tava vīkṣaṇamamba kintu
kāmākṣi nīlamidamityayameva bhedaḥ ||99||

aṅñātabhaktirasamaprasaradviveka-
matyantagarvamanadhītasamastaśāstram |
aprāptasatyamasamīpagataṃ ca mukteḥ
kāmākṣi naiva tava spṛhayati dṛṣṭipātaḥ ||100||

(kāmākṣi māmavatu te karuṇākaṭākṣaḥ)
pātena locanarucestava kāmakoṭi
potena patakapayodhibhayāturāṇām |
pūtena tena navakāñcanakuṇḍalāṃśu-
vītena śītalaya bhūdharakanyake mām ||101||

|| iti kaṭākṣaśatakaṃ sampūrṇam ||