Back

mūka pañca śati 5 - mandasmita śatakam

badhnīmo vayamañjaliṃ pratidinaṃ bandhacchide dehināṃ
kandarpāgamatantramūlagurave kalyāṇakelībhuve |
kāmākṣyā ghanasārapuñjarajase kāmadruhaścakṣuṣāṃ
mandārastabakaprabhāmadamuṣe mandasmitajyotiṣe ||1||

sadhrīce navamallikāsumanasāṃ nāsāgramuktāmaṇe-
rācāryāya mṛṇālakāṇḍamahasāṃ naisargikāya dviṣe |
svardhunyā saha yudhvena himarucerardhāsanādhyāsine
kāmākṣyāḥ smitamañjarīdhavalimādvaitāya tasmai namaḥ ||2||

karpūradyuticāturīmatitarāmalpīyasīṃ kurvatī
daurbhāgyodayameva saṃvidadhatī dauṣākarīṇāṃ tviṣām |
kṣullāneva manoṅñamallinikarānphullānapi vyañjatī
kāmākṣyā mṛdulasmitāṃśulaharī kāmaprasūrastu me ||3||

yā pīnastanamaṇḍalopari lasatkarpūralepāyate
yā nīlekṣaṇarātrikāntitatiṣu jyotsnāprarohāyate |
yā saundaryadhunītaraṅgatatiṣu vyālolahaṃsāyate
kāmākṣyāḥ śiśirīkarotu hṛdayaṃ sā me smitaprācurī ||4||

yeṣāṃ gacchati pūrvapakṣasaraṇiṃ kaumudvataḥ śvetimā
yeṣāṃ santatamārurukṣati tulākakṣyāṃ śaraccandramāḥ |
yeṣāmicchati kamburapyasulabhāmantevasatprakriyāṃ
kāmākṣyā mamatāṃ harantu mama te hāsatviṣāmaṅkurāḥ ||5||

āśāsīmasu santataṃ vidadhatī naiśākarīṃ vyākriyāṃ
kāśānāmabhimānabhaṅgakalanākauśalyamābibhratī |
īśānena vilokitā sakutukaṃ kāmākṣi te kalmaṣa-
kleśāpāyakarī cakāsti laharī mandasmitajyotiṣām ||6||

ārūḍhasya samunnatastanataṭīsāmrājyasiṃhāsanaṃ
kandarpasya vibhorjagattrayaprākaṭyamudrānidheḥ |
yasyāścāmaracāturīṃ kalayate raśmicchaṭā cañcalā
sā mandasmitamañjarī bhavatu naḥ kāmāya kāmākṣi te ||7||

śambhoryā parirambhasambhramavidhau nairmalyasīmānidhiḥ
gairvāṇīva taraṅgiṇī kṛtamṛdusyandāṃ kalindātmajām |
kalmāṣīkurute kalaṅkasuṣamāṃ kaṇṭhasthalīcumbinīṃ
kāmākṣyāḥ smitakandalī bhavatu naḥ kalyāṇasandohinī ||8||

jetuṃ hāralatāmiva stanataṭīṃ sañjagmuṣī santataṃ
gantuṃ nirmalatāmiva dviguṇitāṃ magnā kṛpāstrotasi |
labdhuṃ vismayanīyatāmiva haraṃ rāgākulaṃ kurvatī
mañjuste smitamañjarī bhavabhayaṃ mathnātu kāmākṣi me ||9||

śvetāpi prakaṭaṃ niśākararucāṃ mālinyamātanvatī
śītāpi smarapāvakaṃ paśupateḥ sandhukṣayantī sadā |
svābhāvyādadharāśritāpi namatāmuccairdiśantī gatiṃ
kāmākṣi sphuṭamantarā sphuratu nastvanmandahāsaprabhā ||10||

vaktraśrīsarasījale taralitabhrūvallikallolite
kālimnā dadhatī kaṭākṣajanuṣā mādhuvratīṃ vyāpṛtim |
nirnidrāmalapuṇḍarīkakuhanāpāṇḍityamābibhratī
kāmākṣyāḥ smitacāturī mama manaḥ kātaryamunmūlayet ||11||

nityaṃ bādhitabandhujīvamadharaṃ maitrījuṣaṃ pallavaiḥ
śuddhasya dvijamaṇḍalasya ca tiraskartāramapyāśritā |
yā vaimalyavatī sadaiva namatāṃ cetaḥ punītetarāṃ
kāmākṣyā hṛdayaṃ prasādayatu me sā mandahāsaprabhā ||12||

druhyantī tamase muhuḥ kumudinīsāhāyyamābibhratī
yāntī candrakiśoraśekharavapuḥsaudhāṅgaṇe preṅkhaṇam |
ṅñānāmbhonidhivīcikāṃ sumanasāṃ kūlaṅkaṣāṃ kurvatī
kāmākṣyāḥ smitakaumudī haratu me saṃsāratāpodayam ||13||

kāśmīradravadhātukardamarucā kalmāṣatāṃ bibhratī
haṃsaudhairiva kurvatī paricitiṃ hārīkṛtairmauktikaiḥ |
vakṣojanmatuṣāraśailakaṭake sañcāramātanvatī
kāmākṣyā mṛdulasmitadyutimayī bhāgīrathī bhāsate ||14||

kamborvaṃśaparamparā iva kṛpāsantānavallībhuvaḥ
samphullastabakā iva prasṛmarā mūrtāḥ prasādā iva |
vākpīyūṣakaṇā iva tripathagāparyāyabhedā iva
bhrājante tava mandahāsakiraṇāḥ kāñcīpurīnāyike ||15||

vakṣoje ghanasārapatraracanābhaṅgīsapatnāyitā
kaṇṭhe mauktikahārayaṣṭikiraṇavyāpāramudrāyitā |
oṣṭhaśrīnikurumbapallavapuṭe preṅkhatprasūnāyitā
kāmākṣi sphuratāṃ madīyahṛdaye tvanmandahāsaprabhā ||16||

yeṣāṃ bindurivopari pracalito nāsāgramuktāmaṇiḥ
yeṣāṃ dīna ivādhikaṇṭhamayate hāraḥ karālambanam |
yeṣāṃ bandhurivoṣṭhayoraruṇimā dhatte svayaṃ rañjanaṃ
kāmākṣyāḥ prabhavantu te mama śivollāsāya hāsāṅkurāḥ ||17||

yā jāḍyāmbunidhiṃ kṣiṇoti bhajatāṃ vairāyate kairavaiḥ
nityaṃ yāṃ niyamena yā ca yatate kartuṃ triṇetrotsavam |
bimbaṃ cāndramasaṃ ca vañcayati yā garveṇa sā tādṛśī
kāmākṣi smitamañjarī tava kathaṃ jyotsnetyasau kīrtyate ||18||

āruḍhā rabhasātpuraḥ purariporāśleṣaṇopakrame
yā te mātarupaiti divyataṭinīśaṅkākarī tatkṣaṇam |
oṣṭhau vepayati bhruvau kuṭilayatyānamrayatyānanaṃ
tāṃ vande mṛduhāsapūrasuṣamāmekāmranāthapriye ||19||

vaktrendostava candrikā smitatatirvalgu sphurantī satāṃ
syāccedyuktimidaṃ cakoramanasāṃ kāmākṣi kautūhalam |
etaccitramaharniśaṃ yadadhikāmeṣā ruciṃ gāhate
bimboṣṭhadyumaṇiprabhāsvapi ca yadbibbokamālambate ||20||

sādṛśyaṃ kalaśāmbudhervahati yatkāmākṣi mandasmitaṃ
śobhāmoṣṭharucāmba vidrumabhavāmetādbhidāṃ brūmahe |
ekasmāduditaṃ purā kila papau śarvaḥ purāṇaḥ pumān
etanmadhyasamudbhavaṃ rasayate mādhuryarūpaṃ rasam ||21||

uttuṅgastanakumbhaśailakaṭake vistārikastūrikā-
patraśrījuṣi cañcalāḥ smitarucaḥ kāmākṣi te komalāḥ |
sandhyādīdhitirañjitā iva muhuḥ sāndrādharajyotiṣā
vyālolāmalaśāradābhraśakalavyāpāramātanvate ||22||

kṣīraṃ dūrata eva tiṣṭhatu kathaṃ vaimalyamātrādidaṃ
mātaste sahapāṭhavīthimayatāṃ mandasmitairmañjulaiḥ |
kiṃ ceyaṃ tu bhidāsti dohanavaśādekaṃ tu sañjāyate
kāmākṣi svayamarthitaṃ praṇamatāmanyattu doduhyate ||23||

karpūrairamṛtairjagajjanani te kāmākṣi candrātapaiḥ
muktāhāraguṇairmṛṇālavalayairmugdhasmitaśrīriyam |
śrīkāñcīpuranāyike samatayā saṃstūyate sajjanaiḥ
tattādṛṅmama tāpaśāntividhaye kiṃ devi mandāyate ||24||

madhyegarbhitamañjuvākyalaharīmādhvījharīśītalā
mandārastabakāyate janani te mandasmitāṃśucchaṭā |
yasyā vardhayituṃ muhurvikasanaṃ kāmākṣi kāmadruho
valgurvīkṣaṇavibhramavyatikaro vāsantamāsāyate ||25||

bimboṣṭhadyutipuñjarañjitarucistvanmandahāsacchaṭā |
kalyāṇaṃ girisārvabhaumatanaye kallolayatvāśu me |
phullanmallipinaddhahallakamayī māleva yā peśalā
śrīkāñcīśvari māramarditururomadhye muhurlambate ||26||

bibhrāṇā śaradabhravibhramadaśāṃ vidyotamānāpyaso
kāmākṣi smitamañjarī kirati te kāruṇyadhārārasam |
āścaryaṃ śiśirīkaroti jagatīścālokya caināmaho
kāmaṃ khelati nīlakaṇṭhahṛdayaṃ kautūhalāndolitam ||27||

preṅkhatprauḍhakaṭākṣakuñjakuhareṣvatyacchagucchāyitaṃ
vaktrenducchavisindhuvīcinicaye phenapratānāyitam |
nairantaryavijṛmbhitastanataṭe naicolapaṭṭāyitaṃ
kāluṣyaṃ kabalīkarotu mama te kāmākṣi mandasmitam ||28||

pīyūṣaṃ tava mantharasmitamiti vyarthaiva sāpaprathā
kāmākṣi dhruvamīdṛśaṃ yadi bhavedetatkathaṃ vā śive |
mandārasya kathālavaṃ na sahate mathnāti mandākinī-
minduṃ nindati kīrtite‌உpi kalaśīpāthodhimīrṣyāyate ||29||

viśveṣāṃ nayanotsavaṃ vitanutāṃ vidyotatāṃ candramā
vikhyāto madanāntakena mukuṭīmadhye ca saṃmānyatām |
āḥ kiṃ jātamanena hāsasuṣamāmālokya kāmākṣi te
kālaṅkīmavalambate khalu daśāṃ kalmāṣahīno‌உpyasau ||30||

cetaḥ śītalayantu naḥ paśupaterānandajīvātavo
namrāṇāṃ nayanādhvasīmasu śaraccandrātapopakramāḥ |
saṃsārākhyasaroruhākarakhalīkāre tuṣārotkarāḥ
kāmākṣi smarakīrtibījanikarāstvanmandahāsāṅkurāḥ ||31||

karmaughākhyatamaḥkacākacikarānkāmākṣi sañcintaye
tvanmandasmitarociṣāṃ tribhuvanakṣemaṅkarānaṅkurān |
ye vaktraṃ śiśiraśriyo vikasitaṃ candrātapāmbhoruha-
dveṣoddheṣoṇacāturīmiva tiraskartuṃ pariṣkurvate ||32||

kuryurnaḥ kulaśailarājatanaye kūlaṅkaṣaṃ maṅgalaṃ
kundaspardhanacuñcavastava śive mandasmitaprakramāḥ |
ye kāmākṣi samastasākṣinayanaṃ santoṣayantīśvaraṃ
karpūraprakarā iva prasṛmarāḥ puṃsāmasādhāraṇāḥ ||33||

kamreṇa snapayasva karmakuhanācoreṇa mārāgama-
vyākhyāśikṣaṇadīkṣitena viduṣāmakṣīṇalakṣmīpuṣā |
kāmākṣi smitakandalena kaluṣasphoṭakriyācuñcunā
kāruṇyāmṛtavīcikāviharaṇaprācuryadhuryeṇa mām ||34||

tvanmandasmitakandalasya niyataṃ kāmākṣi śaṅkāmahe
bimbaḥ kaścana nūtanaḥ pracalito naiśākaraḥ śīkaraḥ |
kiñca kṣīrapayonidhiḥ pratinidhiḥ svarvāhinīvīcikā-
bibvoko‌உpi viḍamba eva kuhanā mallīmatallīrucaḥ ||35||

duṣkarmārkanisargakarkaśamahassamparkatapataṃ mila-
tpaṅkaṃ śaṅkaravallabhe mama manaḥ kāñcīpurālaṅkriye |
amba tvanmṛdulasmitāmṛtarase maṅktvā vidhūya vyathā-
mānandodayasaudhaśṛṅgapadavīmāroḍhumākāṅkṣati ||36||

namrāṇāṃ nagarājaśekharasute nākālayānāṃ puraḥ
kāmākṣi tvarayā vipatpraśamena kāruṇyadhārāḥ kiran |
āgacchantamanugrahaṃ prakaṭayannānandabījāni te
nāsīre mṛduhāsa eva tanute nāthe sudhāśītalaḥ ||37||

kāmākṣi prathamānavibhramanidhiḥ kandarpadarpaprasūḥ
mugdhaste mṛduhāsa eva girije muṣṇātu me kilbiṣam |
yaṃ draṣṭuṃ vihite karagraha ume śambhustrapāmīlitaṃ
svairaṃ kārayati sma tāṇḍavavinodānandinā taṇḍunā ||38||

kṣuṇṇaṃ kenacideva dhīramanasā kutrāpi nānājanaiḥ
karmagranthiniyantritairasugamaṃ kāmākṣi sāmānyataḥ |
mugdhairdruṣṭumaśakyameva manasā mūḍhasaya me mauktikaṃ
mārgaṃ darśayatu pradīpa iva te mandasmitaśrīriyam ||39||

jyotsnākāntibhireva nirmalataraṃ naiśākaraṃ maṇḍalaṃ
haṃsaireva śaradvilāsasamaye vyākocamambhoruham |
svacchaireva vikasvarairuḍuguṇaiḥ kāmākṣi bimbaṃ divaḥ
puṇyaireva mṛdusmitaistava mukhaṃ puṣṇāti śobhābharam ||40||

mānagranthividhuntudena rabhasādāsvādyamāne nava-
premāḍambarapūrṇimāhimakare kāmākṣi te tatkṣaṇam |
ālokya smitacandrikāṃ punarimāmunmīlanaṃ jagmuṣīṃ
cetaḥ śīlayate cakoracaritaṃ candrārdhacūḍāmaṇeḥ ||41||

kāmākṣi smitamañjarīṃ tava bhaje yasyāstviṣāmaṅkurā-
nāpīnastanapānalālasatayā niśśaṅkamaṅkeśayaḥ |
ūrdhvaṃ vīkṣya vikarṣati prasṛmarānuddāmayā śuṇḍayā
sūnusute bisaśaṅkayāśu kuhanādantāvalagrāmaṇīḥ ||42||

gāḍhāśleṣavimardasambhramavaśāduddāmamuktāguṇa-
prālambe kucakumbhayorvigalite dakṣadviṣo vakṣasi |
yā sakhyena pinahyati pracurayā bhāsā tadīyāṃ daśāṃ
sā me khelatu kāmakoṭi hṛdaye sāndrasmitāṃśucchaṭā ||43||

mandāre tava mantharasmitarucāṃ mātsaryamālokyate
kāmākṣi smaraśāsane ca niyato rāgodayo lakṣyate |
cāndrīṣu dyutimañjarīṣu ca mahāndveṣāṅkuro dṛśyate
śuddhānāṃ kathamīdṛśī girisute‌உtiśuddhā daśā kathyatām ||44||

pīyūṣaṃ khalu pīyate surajanairdugdhāmbudhirmathyate
māheśaiśca jaṭākalāpanigaḍairmandākinī nahyate |
śītāṃśuḥ paribhūyate ca tamasā tasmādanetādṛśī
kāmākṣi smitamañjarī tava vacovaidagdhyamullaṅghate ||45||

āśaṅke tava mandahāsalaharīmanyādṛśīṃ candrikā-
mekāmreśakuṭumbini pratipadaṃ yasyāḥ prabhāsaṅgame |
vakṣojāmburuhe na te racayataḥ kāñciddaśāṃ kauṅmalī-
māsyāmbhoruhamamba kiñca śanakairālambate phullatām ||46||

āstīrṇādharakāntipallavacaye pātaṃ muhurjagmuṣī
māradrohiṇi kandalatsmaraśarajvālāvalīrvyañjatī |
nindantī ghanasārahāravalayajyotsnāmṛṇālāni te
kāmākṣi smitacāturī virahiṇīrītiṃ jagāhetarām ||47||

sūryālokavidhau vikāsamadhikaṃ yāntī harantī tama-
ssandohaṃ namatāṃ nijasmaraṇato doṣākaradveṣiṇī |
niryāntī vadanāravindakuharānnirdhūtajāḍyā nṛṇāṃ
śrīkāmākṣi tava smitadyutimayī citrīyate candrikā ||48||

kuṇṭhīkuryuramī kubodhaghaṭanāmasmanmanomāthinīṃ
śrīkāmākṣi śivaṅkarāstava śive śrīmandahāsāṅkurāḥ |
ye tanvanti nirantaraṃ taruṇimastamberamagrāmaṇī-
kumbhadvandvaviḍambini stanataṭe muktākuthāḍambaram ||49||

preṅkhantaḥ śaradambudā iva śanaiḥ premānilaiḥ preritā
majjanto mandanārikaṇṭhasuṣamāsindhau muhurmantharam |
śrīkāmākṣi tava smitāṃśunikarāḥ śyāmāyamānaśriyo
nīlāmbhodharanaipuṇīṃ tata ito nirnidrayantyañjasā ||50||

vyāpāraṃ caturānanaikavihṛtau vyākurvatī kurvatī
rudrākṣagrahaṇaṃ maheśi satataṃ vāgūrmikallolitā |
utphullaṃ dhavalāravindamadharīkṛtya sphurantī sadā
śrīkāmākṣi sarasvatī vijayate tvanmandahāsaprabhā ||51||

karpūradyutitaskareṇa mahasā kalmāṣayatyānanaṃ
śrīkāñcīpuranāyike patiriva śrīmandahāso‌உpi te |
āliṅgatyatipīvarāṃ stanataṭīṃ bimbādharaṃ cumbati
prauḍhaṃ rāgabharaṃ vyanakti manaso dhairyaṃ dhunītetarām ||52||

vaiśadyena ca viśvatāpaharaṇakrīḍāpaṭīyastayā
pāṇḍityena pacelimena jagatāṃ netrotsavotpādena |
kāmākṣi smitakandalaistava tulāmāroḍhumudyoginī
jyotsnāsau jalarāśipoṣaṇatayā dūṣyāṃ prapannā daśām ||53||

lāvaṇyāmbujinīmṛṇālavalayaiḥ śṛṅgāragandhadvipa-
grāmaṇyaḥ śruticāmaraistaruṇimasvārājyatejoṅkuraiḥ |
ānandāmṛtasindhuvīcipṛṣatairāsyābjahaṃsaistava
śrīkāmākṣi mathāna mandahasitairmatkaṃ manaḥkalmaṣam ||54||

uttuṅgastanamaṇḍalīparicalanmāṇikyahāracchaṭā-
cañcacchoṇimapuñjamadhyasaraṇiṃ mātaḥ pariṣkurvatī |
yā vaidagdhyamupaiti śaṅkarajaṭākāntāravāṭīpata-
tsvarvāpīpayasaḥ smitadyutirasau kāmākṣi te mañjulā ||55||

sannāmaikajuṣā janena sulabhaṃ saṃsūcayantī śanai-
ruttuṅgasya cirādanugrahatarorutpatsyamānaṃ phalam |
prāthamyena vikasvarā kusumavatprāgalbhyamabhyeyuṣī
kāmākṣi smitacāturī tava mama kṣemaṅkarī kalpatām ||56||

dhānuṣkāgrasarasya lolakuṭilabhrūlekhayā bibhrato
līlālokaśilīmukhaṃ navavayassāmrājyalakṣmīpuṣaḥ |
jetuṃ manmathamardinaṃ janani te kāmākṣi hāsaḥ svayaṃ
valgurvibhramabhūbhṛto vitanute senāpatiprakriyām ||57||

yannākampata kālakūṭakabalīkāre cucumbe na yad-
glānyā cakṣuṣi rūṣitānalaśikhe rudrasya tattādṛśam |
ceto yatprasabhaṃ smarajvaraśikhijvālena lelihyate
tatkāmākṣi tava smitāṃśukalikāhelābhavaṃ prābhavam ||58||

sambhinneva suparvalokataṭinī vīcīcayairyāmunaiḥ
saṃmiśreva śaśāṅkadīptilaharī nīlairmahānīradaiḥ |
kāmākṣi sphuritā tava smitaruciḥ kālāñjanaspardhinā
kālimnā kacarociṣāṃ vyatikare kāñciddaśāmaśnute ||59||

jānīmo jagadīśvarapraṇayini tvanmandahāsaprabhāṃ
śrīkāmākṣi sarojinīmabhinavāmeṣā yataḥ sarvadā |
āsyendoravalokena paśupaterabhyeti samphullatāṃ
tandrālustadabhāva eva tanute tadvaiparītyakramam ||60||

yāntī lohitimānamabhrataṭinī dhātucchaṭākardamaiḥ
bhāntī bālagabhastimālikiraṇairmeghāvalī śāradī |
bimboṣṭhadyutipuñjacumbanakalāśoṇāyamānena te
kāmākṣi smitarociṣā samadaśāmāroḍhumākāṅkṣate ||61||

śrīkāmākṣi mukhendubhūṣaṇamidaṃ mandasmitaṃ tāvakaṃ
netrānandakaraṃ tathā himakaro gacchedyathā tigmatām |
śītaṃ devi tathā yathā himajalaṃ santāpamudrāspadaṃ
śvetaṃ kiñca tathā yathā malinatāṃ dhatte ca muktāmaṇiḥ ||62||

tvanmandasmitamañjarīṃ prasṛmarāṃ kāmākṣi candrātapaṃ
santaḥ santatamāmanantyamalatā tallakṣaṇaṃ lakṣyate |
asmākaṃ na dhunoti tāpakamadhikaṃ dhūnoti nābhyantaraṃ
dhvāntaṃ tatkhalu duḥkhino vayamidaṃ kenoti no vidmahe ||63||

namrasya praṇayaprarūḍhakalahacchedāya pādābjayoḥ
mandaṃ candrakiśoraśekharamaṇeḥ kāmākṣi rāgeṇa te |
bandhūkaprasavaśriyaṃ jitavato baṃhīyasīṃ tādṛśīṃ
bimboṣṭhasya ruciṃ nirasya hasitajyotsnā vayasyāyate ||64||

muktānāṃ parimocanaṃ vidadhatastatprītiniṣpādinī
bhūyo dūrata eva dhūtamarutastatpālanaṃ tanvatī |
udbhūtasya jalāntarādavirataṃ taddūratāṃ jagmuṣī
kāmākṣi smitamañjarī tava kathaṃ kambostulāmaśnute ||65||

śrīkāmākṣi tava smitadyutijharīvaidagdhyalīlāyitaṃ
paśyanto‌உpi nirantaraṃ suvimalaṃmanyā jaganmaṇḍale |
lokaṃ hāsayituṃ kimarthamaniśaṃ prākāśyamātanvate
mandākṣaṃ virahayya maṅgalataraṃ mandāracandrādayaḥ ||66||

kṣīrābdherapi śailarājatanaye tvanmandahāsasya ca
śrīkāmākṣi valakṣimodayanidheḥ kiñcidbhidāṃ brūmahe |
ekasmai puruṣāya devi sa dadau lakṣmīṃ kadācitpurā
sarvebhyo‌உpi dadātyasau tu satataṃ lakṣmīṃ ca vāgīśvarīm ||67||

śrīkāñcīpuraratnadīpakalike tānyeva menātmaje
cākorāṇi kulāni devi sutarāṃ dhanyāni manyāmahe |
kampātīrakuṭumbacaṅkramakalācuñcūni cañcūpuṭaiḥ
nityaṃ yāni tava smitendumahasāmāsvādamātanvate ||68||

śaityaprakramamāśrito‌உpi namatāṃ jāḍyaprathāṃ dhūnayan
nairmalyaṃ paramaṃ gato‌உpi giriśaṃ rāgākulaṃ cārayan |
līlālāpapurassaro‌உpi satataṃ vācaṃyamānprīṇayan
kāmākṣi smitarociṣāṃ tava samullāsaḥ kathaṃ varṇyate ||69||

śroṇīcañcalamekhalāmukharitaṃ līlāgataṃ mantharaṃ
bhrūvallīcalanaṃ kaṭākṣavalanaṃ mandākṣavīkṣācaṇam |
yadvaidagdhyamukhena manmatharipuṃ saṃmohayantyañjasā
śrīkāmākṣi tava smitāya satataṃ tasmai namsakurmahe ||70||

śrīkāmākṣi manoṅñamandahasitajyotiṣprarohe tava
sphītaśvetimasārvabhaumasaraṇiprāgalbhyamabhyeyuṣi |
candro‌உyaṃ yuvarājatāṃ kalayate ceṭīdhuraṃ candrikā
śuddhā sā ca sudhājharī sahacarīsādharmyamālambate ||71||

jyotsnā kiṃ tanute phalaṃ tanumatāmauṣṇyapraśāntiṃ vinā
tvanmandasmitarociṣā tanumatāṃ kāmākṣi rociṣṇunā |
santāpo vinivāryate navavayaḥprācuryamaṅkūryate
saundaryaṃ paripūryate jagati sā kīrtiśca sañcāryate ||72||

vaimalyaṃ kumudaśriyāṃ himarucaḥ kāntyaiva sandhukṣyate
jyotsnārocirapi pradoṣasamayaṃ prāpyaiva sampadyate |
svacchatvaṃ navamauktikasya paramaṃ saṃskārato dṛśyate
kāmākṣyāḥ smitadīdhiterviśadimā naisargiko bhāsate ||73||

prākāśyaṃ parameśvarapraṇayini tvanmandahāsaśriyaḥ
śrīkāmākṣi mama kṣiṇotu mamatāvaicakṣaṇīmakṣayām |
yadbhītyeva nilīyate himakaro meghodare śuktikā-
garbhe mauktikamaṇḍalī ca sarasīmadhye mṛṇālī ca sā ||74||

herambe ca guhe harṣabharitaṃ vātsalyamaṅkūrayat
māradrohiṇi pūruṣe sahabhuvaṃ premāṅkuraṃ vyañjayat |
ānamreṣu janeṣu pūrṇakaruṇāvaidagdhyamuttālayat
kāmākṣi smitamañjasā tava kathaṅkāraṃ mayā kathyate ||75||

saṅkruddhadvijarājako‌உpyavirataṃ kurvandvijaiḥ saṅgamaṃ
vāṇīpaddhatidūrago‌உpi satataṃ tatsāhacaryaṃ vahan |
aśrāntaṃ paśudurlabho‌உpi kalayanpatyau paśūnāṃ ratiṃ
śrīkāmākṣi tava smitāmṛtarasasyando mayi spandatām ||76||

śrīkāmākṣi maheśvare nirupamapremāṅkuraprakramamṃ
nityaṃ yaḥ prakaṭīkaroti sahajāmunnidrayanmādhurīm |
tattādṛktava mandahāsamahimā mātaḥ kathaṃ mānitāṃ
tanmūrdhnā suranimnagāṃ ca kalikāmindośca tāṃ nindati ||77||

ye mādhuryavihāramaṇṭapabhuvo ye śaityamudrākarā
ye vaiśadyadaśāviśeṣasubhagāste mandahāsāṅkurāḥ |
kāmākṣyāḥ sahajaṃ guṇatrayamidaṃ paryāyataḥ kurvatāṃ
vāṇīgumphanaḍambare ca hṛdaye kīrtiprarohe ca me ||78||

kāmākṣyā mṛdulasmitāṃśunikarā dakṣāntake vīkṣaṇe
mandākṣagrahilā himadyutimayūkhākṣepadīkṣāṅkurāḥ |
dākṣyaṃ pakṣmalayantu mākṣikaguḍadrākṣābhavaṃ vākṣu me
sūkṣmaṃ mokṣapathaṃ nirīkṣitumapi prakṣālayeyurmanaḥ ||79||

jātyā śītaśītalāni madhurāṇyetāni pūtāni te
gāṅgānīva payāṃsi devi paṭalānyalpasmitajyotiṣām |
enaḥpaṅkaparamparāmalinitāmekāmranāthapriye
praṅñānātsutarāṃ madīyadhiṣaṇāṃ prakṣālayantu kṣaṇāt ||80||

aśrāntaṃ paratantritaḥ paśupatistvanmandahāsāṅkuraiḥ
śrīkāmākṣi tadīyavarṇasamatāsaṅgena śaṅkāmahe |
induṃ nākadhunīṃ ca śekharayate mālāṃ ca dhatte navaiḥ
vaikuṇṭhairavakuṇṭhanaṃ ca kurute dhūlīcayairbhāsmanaiḥ ||81||

śrīkāñcīpuradevate mṛduvacassaurabhyamudrāspadaṃ
prauḍhapremalatānavīnakusumaṃ mandasmitaṃ tāvakam |
mandaṃ kandalati priyasya vadanāloke samābhāṣaṇe
ślakṣṇe kuṅmalati prarūḍhapulake cāśloṣaṇe phullati ||82||

kiṃ traisrotasamambike pariṇataṃ srotaścaturthaṃ navaṃ
pīyūṣasya samastatāpaharaṇaṃ kiṃvā dvitīyaṃ vapuḥ |
kiṃsvittvannikaṭaṃ gataṃ madhurimābhyāsāya gavyaṃ payaḥ
śrīkāñcīpuranāyakapriyatame mandasmitaṃ tāvakam ||83||

bhūṣā vaktrasaroruhasya sahajā vācāṃ sakhī śāśvatī
nīvī vibhramasantateḥ paśupateḥ saudhī dṛśāṃ pāraṇā |
jīvāturmadanaśriyaḥ śaśiruceruccāṭanī devatā
śrīkāmākṣi girāmabhūmimayate hāsaprabhāmañjarī ||84||

sūtiḥ śvetimakandalasya vasatiḥ śṛṅgārasāraśriyaḥ
pūrtiḥ sūktijharīrasasya laharī kāruṇyapāthonidheḥ |
vāṭī kācana kausumī madhurimasvārājyalakṣmyāstava
śrīkāmākṣi mamāstu maṅgalakarī hāsaprabhācāturī ||85||

jantūnāṃ janiduḥkhamṛtyulaharīsantāpanaṃ kṛntataḥ
prauḍhānugrahapūrṇaśītalaruco nityodayaṃ bibhrataḥ |
śrīkāmākṣi visṛtvarā iva karā hāsāṅkurāste haṭhā-
dālokena nihanyurandhatamasastomasya me santatim ||86||

uttuṅgastanamaṇḍalasya vilasallāvaṇyalīlānaṭī-
raṅgasya sphuṭamūrdhvasīmani muhuḥ prākāśyamabhyeyuṣī |
śrīkāmākṣi tava smitadyutitatirbimboṣṭhakāntyaṅkuraiḥ
citrāṃ vidrumamudritāṃ vitanute mauktīṃ vitānaśriyam ||87||

svābhāvyāttava vaktrameva lalitaṃ santoṣasampādanaṃ
śambhoḥ kiṃ punarañcitasmitarucaḥ pāṇḍityapātrīkṛtam |
ambhojaṃ svata eva sarvajagatāṃ cakṣuḥpriyambhāvukaṃ
kāmākṣi sphurite śaradvikasite kīdṛgvidhaṃ bhrājate ||88||

pumbhirnirmalamānasaurvidadhate maitrīṃ dṛḍhaṃ nirmalāṃ
labdhvā karmalayaṃ ca nirmalatarāṃ kīrtiṃ labhantetarām |
sūktiṃ pakṣmalayanti nirmalatamāṃ yattāvakāḥ sevakāḥ
tatkāmākṣi tava smitasya kalayā nairmalyasīmānidheḥ ||89||

ākarṣannayanāni nākisadasāṃ śaityena saṃstambhaya-
nninduṃ kiñca vimohayanpaśupatiṃ viśvārtimuccāṭayan |
hiṃsatsaṃsṛtiḍambaraṃ tava śive hāsāhvayo māntrikaḥ
śrīkāmākṣi madīyamānasatamovidveṣaṇe ceṣṭatām ||90||

kṣepīyaḥ kṣapayantu kalmaṣabhayānyasmākamalpasmita-
jyotirmaṇḍalacaṅkramāstava śive kāmākṣi rociṣṇavaḥ |
pīḍākarmaṭhakarmagharmasamayavyāpāratāpānala-
śrīpātā navaharṣavarṣaṇasudhāsrotasvinīśīkarāḥ ||91||

śrīkāmākṣi tava smitaindavamahaḥpūre parimphūrjati
prauḍhāṃ vāridhicāturīṃ kalayate bhaktātmanāṃ prātibham |
daurgatyaprasarāstamaḥpaṭalikāsādharmyamābibhrate
sarvaṃ kairavasāhacaryapadavīrītiṃ vidhatte param ||92||

mandārādiṣu manmathārimahiṣi prākāśyarītiṃ nijāṃ
kādācitkatayā viśaṅkya bahuśo vaiśadyamudrāguṇaḥ |
sātatyena tava smite vitanute svairāsanāvāsanām ||93||

indhāne bhavavītihotranivahe karmaughacaṇḍānila-
prauḍhimnā bahulīkṛte nipatitaṃ santāpacintākulam |
mātarmāṃ pariṣiñca kiñcidamalaiḥ pīyūṣavarṣairiva
śrīkāmākṣi tava smitadyutikaṇaiḥ śaiśiryalīlākaraiḥ ||94||

bhāṣāyā rasanāgrakhelanajuṣaḥ śṛṅgāramudrāsakhī-
līlājātarateḥ sukhena niyamasnānāya menātmaje |
śrīkāmākṣi sudhāmayīva śiśirā srotasvinī tāvakī
gāḍhānandataraṅgitā vijayate hāsaprabhācāturī ||95||

santāpaṃ viralīkarotu sakalaṃ kāmākṣi maccetanā
majjantī madhurasmitāmaradhunīkallolajāleṣu te |
nairantaryamupetya manmathamarulloleṣu yeṣu sphuṭaṃ
premenduḥ pratibimbito vitanute kautūhalaṃ dhūrjaṭeḥ ||96||

cetaḥkṣīrapayodhimantharacaladrāgākhyamanthācala-
kṣobhavyāpṛtisambhavāṃ janani te mandasmitaśrīsudhām |
svādaṃsvādamudītakautukarasā netratrayī śāṅkarī
śrīkāmākṣi nirantaraṃ pariṇamatyānandavīcīmayī ||97||

āloke tava pañcasāyakariporuddāmakautūhala-
preṅkhanmārutaghaṭṭanapracalitādānandadugdhāmbudheḥ |
kācidvīcirudañcati pratinavā saṃvitprarohātmikā
tāṃ kāmākṣi kavīśvarāḥ smitamiti vyākurvate sarvadā ||98||

sūktiḥ śīlayate kimadritanaye mandasmitātte muhuḥ
mādhuryāgamasampradāyamathavā sūkternu mandasmitam |
itthaṃ kāmapi gāhate mama manaḥ sandehamārgabhramiṃ
śrīkāmākṣi na pāramārthyasaraṇisphūrtau nidhatte padam ||99||

krīḍālolakṛpāsaroruhamukhīsaudhāṅgaṇebhyaḥ kavi-
śreṇīvākparipāṭikāmṛtajharīsūtīgṛhebhyaḥ śive |
nirvāṇāṅkurasārvabhaumapadavīsiṃhāsanebhyastava
śrīkāmākṣi manoṅñamandahasitajyotiṣkaṇebhyo namaḥ ||100||

āryāmeva vibhāvayanmanasi yaḥ pādāravindaṃ puraḥ
paśyannārabhate stutiṃ sa niyataṃ labdhvā kaṭākṣacchavim |
kāmākṣyā mṛdulasmitāṃśulaharījyotsnāvayasyānvitām
ārohatyapavargasaudhavalabhīmānandavīcīmayīm ||101||

|| iti mandasmitaśatakaṃ sampūrṇam ||

|| iti śrī mūkapañcaśatī sampūrṇā ||

||oum tat sat ||