Back

nārāyaṇa sūktam

oṃ saha nā’vavatu | saha nau’ bhunaktu | saha rya’ṃ karavāvahai | tejasvivadhī’tamastu mā vi’dviṣāvahai” || oṃ śāntiḥ śāntiḥ śānti’ḥ ||

oṃ || sahasraśīr’ṣaṃ devaṃ viśvākṣa’ṃ viśvaśa’mbhuvam | viśva’ṃ rāya’ṇaṃ devamakṣara’ṃ paramaṃ padam | viśvataḥ para’mānnityaviśvaṃ nā’rāyaṇagṃ ha’rim | viśva’mevedaṃ puru’ṣa-stadviśva-mupa’jīvati | patiṃ viśva’syātmeśva’ragṃ śāśva’tagṃ śiva-macyutam | yaṇaṃ ma’hāṅñeyaviśvātmā’naṃ parāya’ṇam | yaṇapa’ro jyotitmā nā’rāyaṇaḥ pa’raḥ | yaṇapara’ṃ brahma tattvaṃ nā’rāyaṇaḥ pa’raḥ | yaṇapa’ro dhyā dhyānaṃ nā’rāyaṇaḥ pa’raḥ | yacca’ kiñcijjagatsarvadṛśyate” śrūyate‌உpi’ vā ||

anta’rbahiśca’ tatsarvavyāpya nā’rāyaṇaḥ sthi’taḥ | anantamavyaya’ṃ kavigṃ sa’mudre‌உnta’ṃ viśvaśa’mbhuvam | padmakośa-pra’tīśaghṛdaya’ṃ cāpyadhomu’kham | adho’ niṣṭyā vi’tasyānte bhyāmu’pari tiṣṭha’ti | jvālalāku’laṃ bhā viśvasyāya’tanaṃ ma’hat | santata’gṃ śilābhi’stu lambatyākośasanni’bham | tasyānte’ suṣiragṃ kṣmaṃ tasmin” sarvaṃ prati’ṣṭhitam | tasya madhye’ mahāna’gnir-viśvārci’r-viśvato’mukhaḥ | so‌உgra’bhugvibha’jantiṣṭha-nnāhā’ramajaraḥ kaviḥ | tiryardhvama’dhaśśā raśmaya’stasya santa’tā | sanpaya’ti svaṃ dehamāpā’datalamasta’kaḥ | tasyamadhye vahni’śikhā aṇīyo”rdhvā vyavasthi’taḥ | lato’-yada’madhyasthād-vidhyulle’kheva bhāsva’rā | raśūka’vattanvī tā bhā”svatyaṇūpa’mā | tasyā”ḥ śikhāyā ma’dhye paramā”tmā vyavasthi’taḥ | sa brahma sa śivaḥ sa hariḥ sendraḥ so‌உkṣa’raḥ paramaḥ svarāṭ ||

ṛtagṃ satyaṃ pa’raṃ brahma puruṣa’ṃ kṛṣṇapiṅga’lam | ūrdhvare’taṃ vi’rūpā’kṣaviśvarū’pāya vai namo nama’ḥ ||

oṃ yaṇāya’ vidmahe’ vāsudevāya’ dhīmahi | tanno’ viṣṇuḥ pracodayā”t ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||