Back

pañcāmṛta snānābhiṣekam

kṣīrābhiṣekaṃ
āpyā’yasva same’tu te viśvata’ssomavṛṣṇi’yam | bhavāja’sya saṅgadhe || kṣīreṇa snapayāmi ||

dadhyābhiṣekaṃ
dadhikrāvaṇṇo’ akāriṣajiṣṇoraśva’sya jina’ḥ | surabhino mukhā’karatpraṇa āyūg’ṃṣitāriṣat || dadhnā snapayāmi ||

ājyābhiṣekaṃ
śukrama’si jyoti’rasi tejo’‌உsi devovassa’vitotpu’ tvacchi’dreṇa pavitre’ṇa vaso ssūrya’sya raśmibhi’ḥ || ājyena snapayāmi ||

madhu abhiṣekaṃ
madhuvātā’ ṛtāyate madhukṣaranti sindha’vaḥ | mādhvī”rnassantvoṣa’dhīḥ | madhunakta’ mutoṣasi madhu’matpārthi’vagṃ raja’ḥ | madhudyaura’stu naḥ pitā | madhu’mānno vanaspatirmadhu’māgm astu sūrya’ḥ | mādhvīrgāvo’ bhavantu naḥ || madhunā snapayāmi ||

śarkarābhiṣekaṃ
svāduḥ pa’vasva divyāya janma’ne svādurindrā”ya suhavī”tu nāmne” | svādurmitrāya varu’ṇāya yave bṛhaspata’ye madhu’gm adā”bhyaḥ || śarkarayā snapayāmi ||

yāḥ phalinīryā a’phalā a’puṣpāyāśca’ puṣpiṇī”ḥ | bṛhaspati’ prasūstāno muñcastvagṃ ha’saḥ || phalodakena snapayāmi ||

śuddhodaka abhiṣekaṃ
oṃ āpo hiṣṭhā ma’yobhuva’ḥ | tā na’ ūrje da’dhātana | maheraṇā’ya cakṣa’se | yo va’ḥ śivata’mo rasa’ḥ | tasya’ bhājayate ha naḥ | uṣatīri’va tara’ḥ | tasmā ara’ṅga māma vaḥ | yasya kṣayā’ya ji’nvatha | āpo’ janaya’thā ca naḥ || iti pañcāmṛtena snāpayitvā ||