Back

patañjali yoga sūtrāṇi - 1 (samādhi pāda)

atha samādhipādaḥ |

atha yogānuśāsanam || 1 ||

yogaścittavṛtti nirodhaḥ || 2 ||

tadā draṣṭuḥ svarūpe‌உvasthānam || 3 ||

vṛtti sārūpyamitaratra || 4 ||

vṛttayaḥ pañcatasyaḥ kliṣṭā‌உkliṣṭāḥ || 5 ||

pramāṇa viparyaya vikalpa nidrā smṛtayaḥ || 6 ||

pratyakṣānumānāgamāḥ pramāṇāni || 7 ||

viparyayo mithyāṅñānamatadrūpa pratiṣṭam || 8 ||

śabdaṅñānānupātī vastuśūnyo vikalpaḥ || 9 ||

abhāva pratyayālambanā vṛttirnidrā || 10 ||

anabhūta viṣayāsampramoṣaḥ smṛtiḥ || 11 ||

abhyāsa vairāgyābhyāṃ tannirodhaḥ || 12 ||

tatra sthitau yatno‌உbhyāsaḥ || 13 ||

sa tu dīrghakāla nairantarya saktārāsevito dṛḍhabhūmiḥ || 14 ||

dṛṣṭānuśravika viṣaya vitṛṣṇasya vaśīkārasañṅñā vairāgyam || 15 ||

tatparaṃ puruṣakhyāte-rguṇavaitṛṣṇām || 16 ||

vitarka vicārānandāsmitārūpānugamāt sampraṅñātaḥ || 17 ||

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo‌உnayaḥ || 18 ||

bhavapratyayo videhaprakṛtilayānām || 19 ||

śraddhā vīrya smṛti samādhipraṅñā pūrvakaḥ itareṣām || 20 ||

tīvrasaṃvegānāmāsannaḥ || 21 ||

mṛdumadhyādhimātratvāttato‌உpi viśeṣaḥ || 22 ||

īśvarapraṇidhānādvā || 23 ||

kleśa karma vipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || 24 ||

tatra niratiśayaṃ sarvaṅñavījam || 25 ||

sa eṣaḥ pūrveṣāmapi guruḥ kālenānavacchedāt || 26 ||

tasya vācakaḥ praṇavaḥ || 27 ||

tajjapastadarthabhāvanam || 28 ||

tataḥ pratyakcetanādhigamo‌உpyantarāyābhāvaśca || 29 ||

vyādhi styāna saṃśaya pramādālasyāvirati bhrānti
darśanālabdhūmikatvānavasthitatvāni cittavikṣepaste‌உntarāyāḥ || 30 ||

duḥkha daurmmanarasyāṅgamejayatva śvāsapraśvāsā vikṣepasahabhuvaḥ || 31 ||

tatpratiṣedhārthamekatattvābhyāsaḥ || 32 ||

maitrī karuṇā muditopekṣāṇāṃ sukha duḥkhā puṇyāpuṇya viṣayāṇām-bhāvanātaścittaprasādanam || 33 ||

pracchardṛna vidhāraṇābhyāṃ vā praṇasya || 34 ||

viṣayavatī vā pravṛttirūtpannā manasaḥ sthiti nibandhanī || 35 ||

viśokā vā jyotiṣmatī || 36 ||

vītarāga viṣayaṃ vā cittam || 37 ||

svapna nidrā ṅñānālambanaṃ vā || 38 ||

yathābhimatadhyānādvā || 39 ||

paramāṇu parama mahattvānto‌உsya vaśīkāraḥ || 40 ||

kṣīṇavṛtterabhijātasyeva maṇergrahītṛrgayaṇa grāhyeṣu tatstha tadañjanatā samāpattiḥ || 41 ||

tatra śabdārtha ṅñāna vikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ || 42 ||

smṛti pariśuddhau svarūpa śūnyevārtha mātrānirbhāsā nirvitarkā || 43 ||

etayaiva savicārā nirvicāra ca sūkṣmaviṣayā vyārakhyātā || 44 ||

sūkṣma viṣayatvaṃ cāliṅgaparyavasānam || 45 ||

tā eva savījaḥ samādhiḥ || 46 ||

nirvicāra vaiśārādhye‌உdhyātmaprasādaḥ || 47 ||

ṛtambharā tatra praṅñā || 48 ||

śrutānumāna praṅñābhyāmanyaviṣayā viśeṣārthatvāt || 49 ||

tajjaḥ saṃskāro‌உnyasaṃskāra pratibandhī || 50 ||

tasyāpi nirodhe sarvanirodhānnirvājassamādhiḥ || 51 ||

iti pātañjalayogadarśane samādhipādo nāma prathamaḥ pādaḥ |