Back

patañjali yoga sūtrāṇi - 2 (sādhana pāda)

atha sādhanapādaḥ |

tapaḥ svādhyāyeśvarapraṇidhānāni kriyāyogaḥ ||1||

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ||2||

avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ||3||

avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām ||4||

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ||5||

dṛgdarśanaśaktyorekātmatevāsmitā ||6||

sukhānuśayī rāgaḥ ||7||

duḥkhānuśayī dveṣaḥ ||8||

svarasavāhī viduṣo‌உpi tathārūḍho‌உbhiniveśaḥ ||9||

te pratiprasavaheyāḥ sūkṣmāḥ ||10||

dhyānaheyāstadvṛttayaḥ ||11||

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ||12||

sati mūle tad vipāko jātyāyurbhogāḥ ||13||

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ||14||

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṃ vivekinaḥ ||15||

heyaṃ duḥkhamanāgatam ||16||

draṣṭṭadṛśyayoḥ saṃyogo heyahetuḥ||17||

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ bhogāpavargārthaṃ dṛśyam ||18||

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ||19||

draṣṭā dṛśimātraḥ śuddho‌உpi pratyayānupaśyaḥ ||20||

tadartha eva dṛśyasyātmā ||21||

kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ||22||

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ ||23||

tasya heturavidyā ||24||

tadabhāvātsaṃyogābhāvo hānaṃ tad dṛśeḥ kaivalyam ||25||

vivekakhyātiraviplavā hānopāyaḥ ||26||

tasya saptadhā prāntabhūmiḥ praṅñā ||27||

yogāṅgānuṣṭhānādaśuddhikṣaye ṅñānadīptirāvivekakhyāteḥ ||28||

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayoṣṭāvaṅgāni ||29||

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ||30||

jātideśakālasamayānavacchināḥ sārvabhaumā mahāvratam ||31||

śaucasantoṣatapaḥ svādhyāyeśvarapraṇidhānāni niyamāḥ ||32||

vitarkabādhane pratipakṣabhāvanam ||33||

vitarkāhiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhāṅñānānantaphalā iti pratipakṣabhāvanam ||34||

ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ||35||

satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ||36||

asteyapratiṣṭhāyāṃ sarvaratnopasthānam ||37||

brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ ||38||

aparigrahasthairye janmakathantāsambodhaḥ ||39||

śaucātsvāṅgajugupsā parairasaṃsargaḥ ||40||

sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca ||41||

santoṣāt anuttamaḥsukhalābhaḥ ||42||

kāyendriyasiddhiraśuddhikṣayāt tapasaḥ ||43||

svādhyāyādiṣṭadevatāsamprayogaḥ ||44||

samādhisiddhirīśvarapraṇidhānāt ||45||

sthirasukhamāsanam ||46||

prayatnaśaithilyānantasamāpattibhyām ||47||

tato dvandvānabhighātaḥ ||48||

tasmin sati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ||49||

(sa tu) bāhyābhyantarastambhavṛttirdeśakālasaṅkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||50||

bāhyābhyantaraviṣayākṣepī caturthaḥ ||51||

tataḥ kṣīyate prakāśāvaraṇam ||52||

dhāraṇāsu ca yogyatā manasaḥ ||53||

svaviṣayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ||54||

tataḥ paramāvaśyatendriyāṇām ||55||

iti pātañjalayogadarśane sādhanapādo nāma dvitīyaḥ pādaḥ |