Back

patañjali yoga sūtrāṇi - 3 (vibhūti pādaḥ)

śrīpātañjalayogadarśanam |

atha vibhūtipādaḥ |

deśabandhaścittasya dhāraṇā ||1||

tatra pratyayaikatānatā dhyānam ||2||

tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ||3||

trayamekatra saṃyamaḥ ||4||

tajjayāt praṅñālokaḥ ||5||

tasya bhūmiṣu viniyogaḥ ||6||

trayamantaraṅgaṃ pūrvebhyaḥ ||7||

tadapi bahiraṅgaṃ nirbījasya ||8||

vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ ||9||

tasya praśāntavāhitā saṃskārāt ||10||

sarvārthataikāgrātayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ||11||

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratā pariṇāmaḥ ||12||

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ||13||

śāntoditāvyapadeśyadharmānupātī dharmī ||14||

kramānyatvaṃ pariṇāmānyatve hetuḥ ||15||

pariṇāmatrayasaṃyamādatītānāgataṅñānam ||16||

śabdārthapratyayānāmitaretarādhyāsāt saṅkarastatpravibhāgasaṃyamāt sarvabhūtarutaṅñānam ||17||

saṃskārasākṣātkaraṇāt pūrvajātiṅñānam ||18||

pratyayasya paracittaṅñānam ||19||

na ca tat sālambanaṃ tasyāviṣayībhūtatvāt ||20||

kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥ prakāśāsamprayoge‌உntardhānam ||21||

sopakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntaṅñānamariṣṭebhyo vā ||22||

maitryādiṣu balāni ||23||

baleṣu hastibalādīnī ||24||

pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭaṅñānam ||25||

bhuvanaṅñānaṃ sūrye saṃyamāt ||26||

candre tārāvyūhaṅñānam ||27||

dhruve tadgatiṅñānam ||28||

nābhicakre kāyavyūhaṅñānam ||29||

kaṇṭhakūpe kṣutpipāsānivṛttiḥ ||30||

kūrmanāḍyāṃ sthairyam ||31||

mūrdhajyotiṣi siddhadarśanam ||32||

prātibhādvā sarvam ||33||

hṛdaye cittasaṃvit ||34||

sattvapuruṣayoratyantāsaṅkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvāt svārthasaṃyamāt puruṣaṅñānam ||35||

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ||36||

te samādhāvupasargāvyutthāne siddhayaḥ ||37||

bandhakāraṇaśaithilyāt pracārasaṃvedanācca cittasya paraśarīrāveśaḥ ||38||

udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ||39||

samānajayājjvalanam ||40||

śrotrākāśayoḥ sambandhasaṃyamāt divyaṃ śrotram ||41||

kāyākāśayoḥ sambandhasaṃyamāt laghutūlasamāpatteśca ākāśagamanam ||42||

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ||43||

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamāt bhūtajayaḥ ||44||

tato‌உṇimādiprādurbhāvaḥ kāyasampat taddharmānabhighātaśca ||45||

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ||46||

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ||47||

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ||48||

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvaṅñātṛtvañca ||49||

tadvairāgyādapi doṣabījakṣaye kaivalyam ||50||

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ||51||

kṣaṇatatkramayoḥ saṃyamādvivekajaṃ ṅñānam ||52||

jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ pratipattiḥ ||53||

tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ ceti vivekajaṃ ṅñānam ||54||

sattvapuruṣayoḥ śuddhisāmye kaivalyam ||55||

iti śrīpātañjalayogadarśane vibhūtipādo nāma tṛtīyaḥ pādaḥ |