Back

patañjali yoga sūtrāṇi - 4 (kaivalya pādaḥ)

atha kaivalyapādaḥ |

janmauṣadhimantratapassamādhijāḥ siddhayaḥ ||1||

jātyantarapariṇāmaḥ prakṛtyāpūrāt ||2||

nimittamaprayojakaṃ prakṛtīnāṃvaraṇabhedastu tataḥ kṣetrikavat ||3||

nirmāṇacittānyasmitāmātrāt ||4||

pravṛttibhede prayojakaṃ cittamekamanekeṣām ||5||

tatra dhyānajamanāśayam ||6||

karmāśuklākṛṣṇaṃ yoginaḥ trividhamitareṣām ||7||

tataḥ tadvipākānugṇānāmevābhivyaktiḥ vāsanānām ||8||

jāti deśa kāla vyavahitānāmapyāntaryāṃ smṛtisaṃskārayoḥ ekarūpatvāt ||9||

tāsāmanāditvaṃ cāśiṣo nityatvāt ||10||

hetuphalāśrayālambanaiḥsaṅgṛhītatvāteṣāmabhāvetadabhāvaḥ ||11||

atītānāgataṃ svarūpato‌உstyadhvabhedāddharmāṇām ||12||

te vyaktasūkṣmāḥ guṇātmānaḥ ||13||

pariṇāmaikatvāt vastutattvam ||14||

vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ||15||

na caikacittatantraṃ cedvastu tadapramāṇakaṃ tadā kiṃ syāt ||16||

taduparāgāpekṣitvāt cittasya vastuṅñātāṅñātam ||17||

sadāṅñātāḥ cittavrttayaḥ tatprabhoḥ puruṣasyāpariṇāmitvāt ||18||

na tatsvābhāsaṃ dṛśyatvāt ||19||

eka samaye cobhayānavadhāraṇam ||20||

cittāntara dṛśye buddhibuddheḥ atiprasaṅgaḥ smṛtisaṅkaraśca ||21||

citerapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvedanam ||22||

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham ||23||

tadasaṅkhyeya vāsanābhiḥ citramapi parārtham saṃhatyakāritvāt ||24||

viśeṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ||25||

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam ||26||

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ ||27||

hānameṣāṃ kleśavaduktam ||28||

prasaṅkhyāne‌உpyakusīdasya sarvathā vivekakhyāteḥ dharmameghassamādhiḥ ||29||

tataḥ kleśakarmanivṛttiḥ ||30||

tadā sarvāvaraṇamalāpetasya ṅñānasyānantyāt ṅñeyamalpam ||31||

tataḥ kṛtārthānaṃ pariṇāmakramasamāptirguṇānām ||32||

kṣaṇapratiyogī pariṇāmāparānta nirgrāhyaḥ kramaḥ ||33||

puruṣārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti ||34||

iti pātañjalayogadarśane kaivalyapādo nāma caturthaḥ pādaḥ |