Back

puruṣa sūktam

oṃ taccaṃ yorāvṛ’ṇīmahe | tuṃ yaṅñāya’ | tuṃ yaṅñapa’taye | daivī” svastira’stu naḥ | svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ no’ astu dvipade” | śaṃ catu’ṣpade |

oṃ śāntiḥ śāntiḥ śānti’ḥ ||

sahasra’śīrṣā puru’ṣaḥ | sahasrākṣaḥ sahasra’pāt |
sa bhūmi’ṃ viśvato’ vṛtvā | atya’tiṣṭhaddaśāṅguḷam ||

puru’ṣa evedagṃ sarvam” | yadbhūtaṃ yacca bhavyam” |
utāmṛ’tatva syeśā’naḥ | yadanne’nātiroha’ti ||

etāvā’nasya mahimā | ato jyāyāg’-śca pūru’ṣaḥ |
pādo”‌உsya viśvā’ bhūtāni’ | tripāda’syāmṛta’ṃ divi ||

trirdhva udaitpuru’ṣaḥ | pādo”‌உsyehā‌உ‌உbha’tpuna’ḥ |
tato viṣvaṇ-vya’krāmat | śanaśane abhi ||

tasmā”dvirāḍa’jāyata | vijo adhi pūru’ṣaḥ |
sa to atya’ricyata | paścād-bhūmimatho’ puraḥ ||

yatpuru’ṣeṇa haviṣā” | deyaṅñamata’nvata |
vasanto a’syādājyam” | grīṣma idhmaśśaradhdhaviḥ ||

saptāsyā’san-paridhaya’ḥ | triḥ sapta samidha’ḥ kṛtāḥ |
devā yadyaṅñaṃ ta’nvānāḥ | aba’dhnan-puru’ṣaṃ paśum ||

taṃ yaṅñaṃ barhiṣi praukṣan’ | puru’ṣaṃ tama’grataḥ |
tena’ devā aya’janta | dhyā ṛṣa’yaśca ye ||

tasmā”dyaṅñāt-sa’rvahuta’ḥ | sambhṛ’taṃ pṛṣajyam |
paśūg-stāg-śca’kre vāyavyān’ | āraṇyān-grāmyāśca ye ||

tasmā”dyaṅñātsa’rvahuta’ḥ | ṛcaḥ sāmā’ni jaṅñire |
chandāg’ṃsi jaṅñire tasmā”t | yajustasmā’dajāyata ||

tasmādaśvā’ ajāyanta | ye ke co’bhayāda’taḥ |
gāvo’ ha jaṅñire tasmā”t | tasmā”jjātā a’vaya’ḥ ||

yatpuru’ṣaṃ vya’dadhuḥ | katithā vya’kalpayan |
mukhaṃ kima’sya kau hū | kārū pādā’vucyete ||

brāhmaṇo”‌உsya mukha’māsīt | hū rā’janya’ḥ kṛtaḥ |
ūrū tada’sya yadvaiśya’ḥ | padbhyāgṃ śūdro a’jāyataḥ ||

candra mana’so taḥ | cakṣoḥ sūryo’ ajāyata |
mukhādindra’ścāgniśca’ | prāṇādvāyura’jāyata ||

nābhyā’ āsīdantari’kṣam | śīrṣṇo dyauḥ sama’vartata |
padbhyāṃ bhūmirdiśaḥ śrotrā”t | tathā’ lokāgm aka’lpayan ||

vehame’taṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ tama’sastu re |
sarvā’ṇi pāṇi’ vicitya dhīra’ḥ | nāmā’ni kṛtvā‌உbhivadan, yadā‌உ‌உste” ||

dhāpurastādyamu’dājahāra’ | śakraḥ pravidvān-pradiśaścata’sraḥ |
tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā aya’nāya vidyate ||

yaṅñena’ yaṅñama’yajanta devāḥ | tāni dharmā’ṇi prathamānyā’san |
te ha nāka’ṃ mahimāna’ḥ sacante | yatra pūrve’ dhyāssanti’ devāḥ ||

adbhyaḥ sambhū’taḥ pṛthivyai rasā”cca | viśvaka’rmaṇaḥ sama’vartatādhi’ |
tasya tvaṣṭā’ vidadha’drūpame’ti | tatpuru’ṣasya viśvamājā’namagre” ||

vehametaṃ puru’ṣaṃ mahāntam” | ādityava’rṇaṃ tama’saḥ para’stāt |
tamevaṃ vidvānamṛta’ iha bha’vati | nānyaḥ panthā’ vidyate‌உya’nāya ||

prajāpa’tiścarati garbhe’ antaḥ | ajāya’māno bahudhā vijā’yate |
tasya dhīḥ pari’jānanti yonim” | marī’cīnāṃ padamicchanti vedhasa’ḥ ||

yo devebhya āta’pati | yo devānā”ṃ purohi’taḥ |
rvo yo devebhyo’ taḥ | namo’ ruya brāhma’ye ||

ruca’ṃ brāhmaṃ janaya’ntaḥ | devā agre tada’bruvan |
yastvaivaṃ brā”hmaṇo vidyāt | tasya devā asan vaśe” ||

hrīśca’ te lakṣmīśca patnyau” | ahotre rśve |
nakṣa’trāṇi pam | aśvinau vyāttam” |
iṣṭaṃ ma’niṣāṇa | amuṃ ma’niṣāṇa | sarva’ṃ maniṣāṇa ||

taccaṃ yorāvṛ’ṇīmahe | tuṃ yaṅñāya’ | tuṃ yaṅñapa’taye | daivī” svastira’stu naḥ | svastirmānu’ṣebhyaḥ | ūrdhvaṃ ji’gātu bheṣajam | śaṃ no’ astu dvipade” | śaṃ catu’ṣpade |

oṃ śāntiḥ śāntiḥ śānti’ḥ ||