Back

sāyi bābā aṣṭottara śata nāmāvaḷi

oṃ sāyināthāya namaḥ
oṃ lakṣmī nārāyaṇāya namaḥ
oṃ śrī rāmakṛṣṇa mārutyādi rūpāya namaḥ
oṃ śeṣaśāyine namaḥ
oṃ godāvarītaṭa śiraḍī vāsine namaḥ
oṃ bhakta hṛdālayāya namaḥ
oṃ sarvahṛdvāsine namaḥ
oṃ bhūtāvāsāya namaḥ
oṃ bhūta bhaviṣyadbhāvavarjatāya namaḥ
oṃ kālātī tāya namaḥ || 10 ||
oṃ kālāya namaḥ
oṃ kālakālāya namaḥ
oṃ kāla darpadamanāya namaḥ
oṃ mṛtyuñjayāya namaḥ
oṃ amartyāya namaḥ
oṃ martyābhaya pradāya namaḥ
oṃ jīvādhārāya namaḥ
oṃ sarvādhārāya namaḥ
oṃ bhaktā vana samarthāya namaḥ
oṃ bhaktāvana pratiṅñāya namaḥ || 20 ||
oṃ annavastradāya namaḥ
oṃ ārogyakṣemadāya namaḥ
oṃ dhana māṅgalyadāya namaḥ
oṃ buddhī siddhī dāya namaḥ
oṃ putra mitra kaḷatra bandhudāya namaḥ
oṃ yogakṣema mavahāya namaḥ
oṃ āpadbhāndhavāya namaḥ
oṃ mārga bandhave namaḥ
oṃ bhukti mukti sarvāpavargadāya namaḥ
oṃ priyāya namaḥ || 30 ||
oṃ prītivarda nāya namaḥ
oṃ antaryānāya namaḥ
oṃ saccidātmane namaḥ
oṃ ānanda dāya namaḥ
oṃ ānandadāya namaḥ
oṃ parameśvarāya namaḥ
oṃ ṅñāna svarūpiṇe namaḥ
oṃ jagataḥ pitre namaḥ || 40 ||
oṃ bhaktā nāṃ mātṛ dātṛ pitāmahāya namaḥ
oṃ bhaktā bhayapradāya namaḥ
oṃ bhakta parādhī nāya namaḥ
oṃ bhaktānugra hakātarāya namaḥ
oṃ śaraṇāgata vatsalāya namaḥ
oṃ bhakti śakti pradāya namaḥ
oṃ ṅñāna vairāgyadāya namaḥ
oṃ premapradāya namaḥ
oṃ saṃśaya hṛdaya daurbhalya pāpakarmavāsanākṣayaka rāya namaḥ
oṃ hṛdaya grandhabheda kāya namaḥ || 50 ||
oṃ karma dhvaṃsine namaḥ
oṃ śuddhasatva sdhitāya namaḥ
oṃ guṇātī taguṇātmane namaḥ
oṃ ananta kaḷyāṇaguṇāya namaḥ
oṃ amita parākra māya namaḥ
oṃ jayine namaḥ
oṃ jayine namaḥ
oṃ durdarṣā kṣobhyāya namaḥ
oṃ aparājitāya namaḥ
oṃ trilokesu avighātagataye namaḥ
oṃ aśakyara hitāya namaḥ || 60 ||
oṃ sarvaśakti mūrta yai namaḥ
oṃ surūpasundarāya namaḥ
oṃ sulocanāya namaḥ
oṃ mahārūpa viśvamūrtaye namaḥ
oṃ arūpavyaktāya namaḥ
oṃ cintyāya namaḥ
oṃ sūkṣmāya namaḥ
oṃ sarvānta ryāmine namaḥ
oṃ mano vāgatītāya namaḥ
oṃ prema mūrtaye namaḥ || 70 ||
oṃ sulabha durla bhāya namaḥ
oṃ asahāya sahāyāya namaḥ
oṃ anādha nādhaye namaḥ
oṃ sarvabhāra bhrate namaḥ
oṃ akarmāne kakarmānu karmiṇe namaḥ
oṃ puṇya śravaṇa kīrta nāya namaḥ
oṃ tīrdhāya namaḥ
oṃ vāsudevāya namaḥ
oṃ satāṅga taye namaḥ
oṃ satparāyaṇāya namaḥ || 80 ||
oṃ lokanādhāya namaḥ
oṃ pāva nāna ghāya namaḥ
oṃ amṛtāṃśuve namaḥ
oṃ bhāskara prabhāya namaḥ
oṃ brahmacaryataścaryādi suvratāya namaḥ
oṃ satyadharmaparāyaṇāya namaḥ
oṃ siddeśvarāya namaḥ
oṃ sidda saṅkalpāya namaḥ
oṃ yogeśvarāya namaḥ
oṃ bhagavate namaḥ || 90 ||
oṃ bhaktāvaśyāya namaḥ
oṃ satpuruṣāya namaḥ
oṃ puruṣottamāya namaḥ
oṃ satyatattvabodha kāya namaḥ
oṃ kāmādiṣa ḍaivara dhvaṃsine namaḥ
oṃ abhe dānandānubhava pradāya namaḥ
oṃ sarvamata sammatāya namaḥ
oṃ śrīdakṣiṇāmūrtaye namaḥ
oṃ śrī veṅkaṭeśvara maṇāya namaḥ
oṃ adbhutānanda caryāya namaḥ || 100 ||
oṃ prapannārti haraya namaḥ
oṃ saṃsāra sarva du:khakṣayakāra kāya namaḥ
oṃ sarva vitsarvatomukhāya namaḥ
oṃ sarvāntarbha histhitaya namaḥ
oṃ sarvamaṅgaḷa karāya namaḥ
oṃ sarvābhīṣṭa pradāya namaḥ
oṃ samara sanmārga sthāpanāya namaḥ
oṃ saccidānanda svarūpāya namaḥ
oṃ śrī samartha sadguru sāyināthāya namaḥ || 108 ||