Back

ṣiriḍi sāyi bābā madhyāhnakāla ārati - madhyāhna ārati

śrī saccidānanda samardha sadguru sāyinādha maharāj kī jai.

ghe–uni pañcākaratī karūbābānsī āratī
sāyīsī āratī karūbābānsī āratī
uṭhā uṭhā ho bān dhava ovāḷu haramādhava
sāyīrāmādhava ovāḷu haramādhava
karūniyāsdhiramana pāhugambhīrahedhyānā
sāyīce hedhyānā pāhugambhīra hedhyānā
kruṣṇa nādhā dattasāyi jaḍocittatujhe pāyī
citta(datta) bābāsāyī jaḍocittatujhe pāyī
ārati sāyibābā saukhyādātārajīvā
caraṇārajatāli dhyāvādāsāvisāva
bhaktāṃvisāva āratisāyibābā
jāḷuniya ānaṅgasvasvarūpirahedaṅga
mumukṣa janadāvi nijaḍoḷā śrīraṅga
ḍoḷā śrīraṅga āratisāyibābā
jayamanījaisābhāva tayataisā–anubhāva
dāvisidayāghanā aisītujhīhimāva
tujhīhimāva āratisāyibābā
tumacenāmadyātā hare saṃskruti vyādhā
agādhatavakaraṇīmārgadāvisi anādhā
dāvisi anādhā āratisāyibābā
kaliyugi avatāra saguṇaparabrahmasacāra
avatārṇajhālāse svāmidattādigambara
dattādigambara ārati sāyibābā
āṭhādivasā guruvārī bhaktakarīti vārī
prabhupada pahāvayā bhavabhaya
nivāribhayānivāri āratisāyibābā
mājhā nijadravya ṭheva tava caraṇarajasevā
māgaṇe heci ātātuhma devādidevā
devādivā āratisāyibābā
iccitā dīna cātāka nirmala toya nija sūkha
pājavemādhavāya sambhāḷa āpuḷibhāka
āpuḷibhāka āratisāyibābā
saukhya dātārajīvacaraṇa tajatālī
dhyāvādāsāvisāvā bhaktāṃ visāvā āratisāyibābā
jayadeva jayadeva dattā avadūta osāyi avadūta
joḍuni karatava caraṇīṭhevitomādhā jayadeva jayadeva
avatarasītū yetā dharmān te glānī
nāstīkānāhītū lāvisi nijabhajanī
dāvisinānālīlā asaṅkhyarūpānī
harisī devān cetū saṅkaṭa dinarajanī
jayadevajayadeva dattā avadhūtā o sāyī avadhūtā
joḍuni karatava caraṇīṭhevitomādhā jayadeva jayadeva
yavvanasvarūpī ekyādarśana tvādi dhale
saṃśaya nirasuniyā tadvaitāghālavile
gopicandā mandātvāñcī uddarile
jayadeva jayadeva datta avadūta o sāyī avadūta
joḍuni karatava caraṇī ṭhevitomādhā jayadeva jayadeva
bhedatattvahindū yavanā n cākāhī
dāvāyāsijhūlāpunarapinaradehī
pāhasi premāne n tū hinduyavanāhi
dāvisi ātmatvāne vyāpak hasāyī
jayadevajayadeva dattā avadhūtā o sāyī avadhūtā
joḍuni karatava caraṇīṭhevitomādhā jayadeva jayadeva
devasāyinādhā tvatpadanata hvāne
paramāyāmohita janamocana jhuṇihvāne
tatkrupayā sakalān ce saṅkaṭanirasāve
deśila taridetvadruśa kruṣṇānegāne
jayadeva jayadeva dattā avadūtā o sāyi avadūta
joḍuni karatavacaraṇi ṭhevito mādhā jayadeva jayadeva
śiriḍi mājhe paṇḍaripurasāyibābāramāvara
bābāramavara - sāyibābāramavara
śuddabhakticandra bhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yahoyāho avaghe jana - karūbābānsīvandana
sāyisīvandana - karūbābānsīvandana
gaṇūhmaṇe bābāsāyī - dāvapāvamājhe ā–ī
pāvamājhe ā–ī - dāvapāvamājhe ā–ī
ghālīna loṭāṅgaṇa vandīna caraṇa
ḍolyānipāhīnarūpatujhe
preme āliṅgana ānandepūjin
bhāve ovāḷina hmaṇenāmā
tvameva mātā ca pitā tvameva
tvamevabanduśca sakhātvameva
tvameva vidyā draviṇaṃ tvameva
tvameva sarvaṃ mamadevadeva
kāyena vācā manacendriyervā
buddyātmanāvā prakruti svabhāvāt
karomi yadyatsakalaṃ parasmai
nārāyaṇā yeti samarpayāmī
acyutaṅkeśavaṃ rāmanārāyaṇaṃ
kruṣṇadāmodaraṃ vāsudevaṃ hariṃ
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
jānakīnāyakaṃ rāmacandraṃ bhaje
harerāma harerāma rāmarāma hare hare
harekruṣṇa harekruṣṇa kruṣṇa kruṣṇa hare hare||śrī gurudevadatta
hari: oṃ yajgena yajga mayajanta devāstānidharmāṇi
pradhamānyāsan tehanākaṃ mahimān: sacanta
yatra pūrvesādyāssantidevā
oṃ rājādhirājāya pasahyasāhine
namovayaṃ vai śravaṇāya kurmahe
samekāmān kāmakāmāya mahyaṃ
kāmeśvaro vaiśravaṇo dadātu
kuberāya vaiśravaṇāyā mahārājāyanama:
oṃ svastī sāmrājyaṃ bhojyaṃ
svārājyaṃ vairājyaṃ pārameṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ekarāḷḷiti tadapyeṣa ślokobigīto maruta:
pariveṣṭoro marutta syāvasan gruhe
āvikṣitasyakāma prer viśvedevāsabhāsada iti
śrī nārāyaṇavāsudeva saccidānanda sadguru sāyinādh mahārāj ki jai
anantā tulāte kasere stavāve
anantātulāte kasere namāve
anantā mukhācā śiṇe śeṣa gātā
namaskāra sāṣṭāṅga śrī sāyinādha
smarāve manītvatpadā nityabhāve
urāve tarībhakti sāṭhī svabhāve
tarāvejagā tārunī māyatātā
namaskāra sāṣṭāṅga śrīsāyinādhā
vasejo sadā dāvayā santalīlā
dise ājgya lokāparī jojanālā
parī antarījgyāna kaivalya dātā
namaskāra sāṣṭāṅga śrīsāyinādhā
bharālādhalā janmahā mānavācā
narāsārdhakā sādhanībhūtasācā
dharūsāyī premā gaḷāyā–ahantā
namaskāra sāṣṭāṅga śrī sāyinādhā
dharāve karīsāna alpajgyabālā
karāve ahmādhanya cumbhonigālā
mukhīghāla premekharāgrāsa atā
namaskāra sāṣṭāṅga śrī sāyinādhā
surādīka jyāñcyā padā vanditātī
sukādīka jāte samānatvadetī
prayāgāditīrdhe padī namrahotā
namaskāra sāṣṭāṅga śrī sāyinādhā
tujhyā jyāpadā pāhatā gopabālī
sadāraṅgalī citsvarūpī miḷālī
karīrāsakrīḍā save kruṣṇanādhā
tulāmāgato māgaṇe ekadyāve
karājoḍito dīna atyanta bhāve
bhavīmohanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrī sāyinādhā
aisā ye–ībā! sāyi digambarā
akṣayarūpa avatārā | sarvahivyāpaka tū
śrutusārā anasūyātrikumārā(bābāye) mahārāje ībā
kāśīsnāna japa pratidivasī koḷāpurabhikṣesī
nirmalanadi tuṅgā jalaprāsī nidrāmāhuradeśī īsā ye yībā
jheḷīlombatase vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārīdeśīla muktīcārī īsā ye yībā
pāyipādukā japamālā kamaṇḍalūmrugacālā
dhāraṇakariśībā nāgajaṭāmukuṭa śobhatomādhā īsā ye yībā
tatpara tujhyāyā jedhyānī akṣayatvāñcesadavī
lakṣmīvāsakarī dinarajanī rakṣasisaṅkaṭa vāruni īsā ye yībā
yāparidhyāna tujhe gururāyā druśya karīnayanāyā pūrṇānanda sukhehīkāyā
lāvisihari guṇagāyā īsā ye yībā
sāyi digambara akṣaya rūpa avatārā
sarvahivyāpaka tū śrutisārā anasūyātrikumārā(bābāye) mahārāje ībā
sadāsatsvarūpaṃ cidānandakandaṃ
svabhakteccayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manovāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇantvāṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
bhavāmbhodi magnārdhi tānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
sadānimbavrukṣādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
sadākalpavrukṣasya tasyādhimūle
bhavadbhāvabuddyā saparyādisevāṃ
nruṇāṅkurvatāmbhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
anekā śrutā tarkyalīlā vilāsai:
samā viṣkruteśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
satāṃviśramārāmamevābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmodadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
ajanmādyamekaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamevānatīrṇaṃ
bhavaddarśanātsampunīta: prabhohaṃ
namāmīśvaraṃ sadguruṃ sāyinādhaṃ
śrīsāyiśa krupānide - khilanruṇāṃ sarvārdhasiddiprada
yuṣmatpādaraja:prabhāvamatulaṃ dhātāpivaktā–akṣama:
sadbhaktyāśśaraṇaṃ krutāñjalipuṭa: samprāptito - smin prabho
śrīmatsāyipareśa pāda kamalānāccaraṇyaṃmama
sāyirūpa dhararāghottamaṃ
bhaktakāma vibudha drumamprabhuṃ
māyayopahata citta śuddaye
cintayāmyahe mmaharniśaṃ mudā
śaratsudhāṃśu pratimamprakāśaṃ
krupātapaprataṃvasāyinādha
tvadīyapādābja samāśritānāṃ
svaccāyayātāpa mapākarotu
upāsanādaivata sāyinādha
smavairma yopāsani nāstuvantaṃ
ramenmanome tavapādayugme
bhruṅgo yadābje makarandalubdha:
anekajanmārjitapāpa saṅkṣayo
bhavedbhavatpāda saroja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāyiśa sadgurodayānidhe
śrīsāyinādha caraṇāmrutapūrṇacittā
tatpāda sevanaratā ssata tañca bhaktyā
saṃsāra janyaduritaugha vinirga tāste
kaivalya dhāma paramaṃ samavāpnuvanti
stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā
sadguro: sāyinādhasyakrupāpātraṃ bhavedbhavaṃ
karacaraṇakrutaṃ vākkāyajaṅkarmajaṃvā
śravaṇanayanajaṃvāmānasaṃvā - parādhaṃ
viditamaviditaṃ vāsarvemetatkṣamasva
jayajayakaruṇādbhe śrī prabhosāyinādha
śrī saccidānanda sadguru sāyinādh maharāj ki jai
rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj

śrī saccidānanda sadguru sāyinādh maharāj ki jai