Back

ṣiriḍi sāyi bābā sāyamkāla ārati - dhūp ārati

śrī saccidānanda sadguru sāyinādha maharāj kī jai.

ārati sāyibābā saukhya dātāra jīva
caraṇa rajatālī dyāvā dāsāvisāvā
bhaktāvisāvā āratisāyibābā

jāḷuniya anaṅga sasvarūpirāhedaṅga
mumūkṣa janadāvi nijaḍoḷā śrīraṅga
ḍoḷā śrīraṅga āratisāyibābā

jayamani jaisābhāva taya taisā anubhava
dāvisi dayāghanā aisi tujhīhimāva
tujhīhimāvā āratisāyibābā

tumacenāma dyātā hare saṃskṛti vyadhā
agādhatavakaraṇi mārga dāvisi anādhā
dāvisi anādhā ārati sāyibābā

kaliyugi avatārā sadguṇa parabrahmā sācāra
avatīrṇa jhūlāse svāmī datta digambara
datta digambara ārati sāyibābā

āṭhādivasā guruvārī bhakta karītivārī
prabhupada pahāvayā bhavabhaya nivārī
bhayanivārī ārati sāyibābā

mājhānija dravyaṭheva tava caraṇarajasevā
māgaṇe heci–ātā tuhmā devādidevā
devādideva āratisāyibābā

icchitā dīnacātaka nirmala toyanijasūkha
pājave mādhavāyā sambhāḷa apūḷibāka
apūḷibāka āratisāyibābā
saukhyadātāra jīvā caraṇa rajatāḷī dyāvādāsā
visāvā bhaktāvisāvā ārati sāyibābā

2. abhaṅg

śiriḍi mājhe paṇḍarīpura sāyibābāramāvara
bābāramāvara - sāyibābāramāvara
śuddabhakti candrabhāgā - bhāvapuṇḍalīkajāgā
puṇḍalīka jāgā - bhāvapuṇḍalīkajāgā
yāho yāho avaghejana| karūbābānsī vandana
sāyisī vandana| karūbābānsī vandana||
gaṇūhmaṇe bābāsāyi| dāvapāva mājhe āyī
pāvamājhe āyī dāvapāva mājheyā–ī

3. namanaṃ

ghālīna loṭāṅgaṇa,vandīna caraṇa
ḍolyānī pāhīna rūpatujhe|
preme āliṅgana,ānande pūjina
bhāve ovāḷīna hmaṇe nāmā||

tvameva mātā ca pitā tvameva
tvameva bandhuśca sakhā tvameva
tvameva vidyā draviṇaṃ tvameva
tvameva sarvaṃ mamadevadeva

kāyena vācā manasendriyairvā
buddhyātmanāvā prakṛte svabhāvāt
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmī

acyutaṅkeśavaṃ rāmanārāyaṇaṃ
kṛṣṇadāmodaraṃ vāsudevaṃ hariṃ
śrīdharaṃ mādhavaṃ gopikāvallabhaṃ
jānakīnāyakaṃ rāmacandraṃ bhaje

4. nāma smaraṇaṃ

harerāma harerāma rāmarāma hare hare
harekṛṣṇa harekṛṣṇa kṛṣṇa kṛṣṇa hare hare ||śrī gurudevadatta

5. namaskārāṣṭakaṃ

anantā tulāte kasere stavāve
anantā tulāte kasere namāve
anantāmukhācā śiṇe śeṣa gāta
namaskāra sāṣṭāṅga śrīsāyinādhā

smarāvemanītvatpadā nityabhāve
urāvetarī bhaktisāṭhī svabhāve
tarāve jagā tārunīmāyā tātā
namaskāra sāṣṭāṅga śrīsāyinādhā

vase josadā dāvayā santalīlā
dise āṅña lokā parī jojanālā
parī antarī ṅñānakaivalya dātā
namaskāra sāṣṭāṅga śrīsāyinādhā

bharāladhalā janmahā māna vācā
narāsārdhakā sādhanībhūta sācā
dharūsāyi premā gaḷāyā ahantā
namaskāra sāṣṭāṅga śrīsāyinādhā

dharāve karīsāna alpaṅña bālā
karāve ahmādhanyacumbhonigālā
mukhīghāla premekharāgrāsa atā
namaskāra sāṣṭāṅga śrīsāyinādhā

surā dīka jyāñcyā padāvanditāti
śukādīka jāte samānatvadetī
prayāgādi tīrdhe padīnamrahotā
namaskāra sāṣṭāṅga śrīsāyinādhā

tujhyājyāpadā pāhatā gopabālī
sadāraṅgalī citsvarūpī miḷālī
karīrāsakrīḍā save kṛṣṇanādhā
namaskāra sāṣṭāṅga śrīsāyinādhā

tulāmāgato māgaṇe ekadhyāve
karājoḍito dīna atyanta bhāve
bhavīmohanīrāja hātāri ātā
namaskāra sāṣṭāṅga śrīsāyinādhā

6. prārthana

aisā ye–ībā! sāyi digambarā
akṣayarūpa avatārā | sarvahi vyāpaka tū
śrutisārā, anasūyātrikumārā(bābāye) mahārāje ībā
kāśīsnāna japa pratidivasī kolhāpura bhikṣesī nirmala nadi tuṅgā
jalaprāsī, nidrāmāhuradeśī aisā ye yībā

jhoḷīlombatase vāmakarī triśūla ḍhamarūdhāri
bhaktāvaradasadā sukhakārī, deśīla muktīcārī aisā ye yībā

pāyipādukā japamālā kamaṇḍalūmṛgachālā
dhāraṇa kariśībā nāgajaṭā, mukuṭa śobhatomāthā aisā ye yībā

tatpara tujhyāyā jedhyānī akṣayatvāñcesadanī
lakṣmīvāsakarī dinarajanī, rakṣasisaṅkaṭa vāruni aisā ye yībā

yāparidhyāna tujhe gururāyā dṛśyakarī nayanāyā
pūrṇānanda sukhe hīkāyā, lāvisihari guṇagāyā
aisā ye yībā sāyi digambara akṣaya rūpa avatārā
sarvahivyāpaka tū, śrutisārā anasūyātri kumārā(bābāye) mahārāje ībā

7. sāyi mahimā stotraṃ

sadāsatsvarūpaṃ cidānandakandaṃ
jagatsambhavasdhāna saṃhāra hetuṃ
svabhaktecchayā mānuṣaṃ darśayantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

bhavadhvānta vidhvaṃsa mārtāṇḍamīḍyaṃ
manovāgatītaṃ munir dhyāna gamyaṃ
jagadvyāpakaṃ nirmalaṃ nirguṇaṃ tvāṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

bhavāmbhodi magnārdhitānāṃ janānāṃ
svapādāśritānāṃ svabhakti priyāṇāṃ
samuddāraṇārdhaṃ kalau sambhavantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

sadānimba vṛkṣasyamulādhi vāsāt
sudhāsrāviṇaṃ tikta mapya priyantaṃ
taruṃ kalpa vṛkṣādhikaṃ sādhayantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

sadākalpa vṛkṣasya tasyādhimūle
bhavadbhāvabuddhyā saparyādisevāṃ
nṛṇāṃ kurvatāṃ bhukti-mukti pradantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

anekā śṛtā tarkya līlā vilāsai:
samā viṣkṛteśāna bhāsvatrpabhāvaṃ
ahambhāvahīnaṃ prasannātmabhāvaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

satāṃ viśramārāma mevābhirāmaṃ
sadāsajjanai saṃstutaṃ sannamadbhi:
janāmodadaṃ bhakta bhadra pradantaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

ajanmādyamekaṃ parambrahma sākṣāt
svayaṃ sambhavaṃ rāmamevāvatīrṇaṃ
bhavaddarśanātsampunīta: prabhohaṃ
namāmīśvaraṃ sadguruṃ sāyināthaṃ

śrīsāyiśa kṛpānidhe khilanṛṇāṃ sarvārdhasiddiprada
yuṣmatpādaraja: prabhāvamatulaṃ dhātāpivaktākṣama:
sadbhaktyāśśaraṇaṃ kṛtāñjalipuṭa: samprāptitosmin prabho
śrīmatsāyipareśa pāda kamalān nānyaccaraṇyaṃmama

sāyirūpadhara rāghavottamaṃ
bhaktakāma vibudha drumaṃ prabhuṃ
māyayopahata citta śuddhaye
cintayāmyaha maharniśaṃ mudā

śaratsudhāṃśaṃ pratimaṃ prakāśaṃ
kṛpātapatraṃ tavasāyinātha
tvadīyapādābja samāśritānāṃ
svacchāyayātāpa mapākarotu

upāsanādaivata sāyinātha
smavairma yopāsani nāstutastvaṃ
ramenmanome tavapādayugme
bhruṅgo yadābje makarandalubdha:

anekajanmārjita pāpasaṅkṣayo
bhavedbhavatpāda saroja darśanāt
kṣamasva sarvānaparādha puñjakān
prasīda sāyiśa sadguro dayānidhe

śrīsāyinātha caraṇāmṛta pūrṇacittā
tatpāda sevanaratā ssata tañca bhaktyā
saṃsārajanya duritaugha vinirga tāste
kaivalya dhāma paramaṃ samavāpnuvanti

stotrame tatpaṭhedbhaktyā yonnarastanmanāsadā
sadguro: sāyināthasya kṛpāpātraṃ bhavedbhavaṃ

8. guru prasāda yācanādaśakaṃ

rusomamapriyāmbikā majavarīpitāhīruso
rusomamapriyāṅganā priyasutātmajāhīruso
rusobhaginabandhu hī svaśura sāsubāyi ruso
nadatta gurusāyimā majhavarī kadhīhī ruso

pusona sunabhāyityā majana bhrātūjāyā puso
pusona priyasoyare priyasagenaṅñātī puso
puso suhṛdanāsakha svajananāpta bandhū puso
parīna gurusāyimā majhavarī kadhīhī ruso

pusona abalāmule taruṇa vṛddahī nāpuso
pusona guruthākuṭe majana dorasāne puso
pusonacabale bure sujanasāduhīnā puso
parīna gurusāyimā majhavarī kadhīhī ruso

dusocaturattvavit vibudha prāṅñaṅñānīruso
ruso hi vidu strīyā kuśala paṇḍitāhīruso
rusomahipatīyatī bhajakatāpasīhī ruso
nadatta gurusāyimā majhavarī kadhīhī ruso

rusokavi–ṛṣi munī anaghasiddayogīruso
rusohigṛhadevatātikulagrāmadevī ruso
rusokhalapiśāccahī malīnaḍākinī hīruso
nadatta gurusāyimā majhavarī kadhīhī ruso

rusomṛgakhagakṛmī akhilajīvajantūruso
ruso viṭapaprastarā acala āpagābdhīruso
rusokhapavanāgnivār avanipañcatattveruso
nadatta gurusāyimā majhavarī kadhīhī ruso

ruso vimalakinnarā amalayakṣiṇīhīruso
rusośaśikhagādihī gagani tārakāhīruso
ruso amararājahī adaya dharmarājā ruso
nadatta gurusāyimā majhavarī kadhīhī ruso

ruso mana sarasvatī capalacitta tīhīruso
rusovapudiśākhilākaṭhinakālato hīruso
rusosakala viśvahīmayitu brahmagoḷaṃruso
nadatta gurusāyimā majhavarī kadhīhī ruso

vimūḍa hmaṇuni haso majanamatsarāhī ruso
padābhiruci uḷaso jananakardhamīnāphaso
nadurga dṛticā dhaso aśiva bhāva māgekhaso
prapañci manaheruso dṛḍavirakticittīṭhaso

kuṇāci ghṛṇānasonacaspṛhakaśācī aso
sadaiva hṛdayā vaso manasidyāni sāyivaso
padīpraṇayavoraso nikhila dṛśya bābādiso
nadatta gurusāyimā upariyācanelā ruso

9. mantra puṣpaṃ

hari oṃ yaṅñena yaṅñamayajantadevā stānidharmāṇi
pradhamānyāsan | tehanākaṃ mahimāna:ssacanta
yatrapūrve sādhyā ssanti devā:|
oṃ rājādhirājāya pasahyasāhine
namovayaṃ vai śravaṇāya kurmahe
samekāmān kāmakāmāya mahyaṃ
kāmeśvaro vaiśravaṇo dadātu
kuberāya vaiśravaṇāyā mahārājāyanama:
oṃ svastī sāmrājyaṃ bhojyaṃ
svārājyaṃ vairājyaṃ pārameṣṭyaṃrājyaṃ
mahārājya mādhipatyamayaṃ samantaparyā
īśyā ssārvabhauma ssārvā yuṣān
tādāpadārdāt prudhivyaisamudra paryāntāyā
ekarāḷḷiti tadapyeṣa ślokobigīto maruta:
pariveṣṭoro marutta syāvasan gruhe
āvikṣitasyakāma prer viśvedevāsabhāsada iti
śrī nārāyaṇavāsudeva saccidānanda sadguru sāyinādh mahārāj ki jai

karacaraṇa kṛtaṃ vākkāya jaṅkarmajaṃvā
śravaṇanayanajaṃ vāmānasaṃvā parādhaṃ
vidita maviditaṃ vā sarvametat kṣamasva
jayajaya karuṇābdhe śrīprabhosāyinādha

śrī saccidānanda sadguru sāyinādh maharāj ki jai
rājādhirāja yogirāja parabrahma śrīsāyinādhāmaharāj
śrī saccidānanda sadguru sāyinādh maharāj ki jai