Back

śrī rāmāṣṭottara śata nāma stotram

|| śrī rāma aṣṭottara śatanāmastotram ||

śrīrāmo rāmabhadraśca rāmacandraśca śāśvataḥ |
rājīvalocanaḥ śrīmān rājendro raghupuṅgavaḥ || 1 ||

jānakīvallabho jaitro jitāmitro janārdanaḥ |
viśvāmitrapriyo dāntaḥ śaraṇatrāṇatatparaḥ || 2 ||

vālipramathano vāgmī satyavāk satyavikramaḥ |
satyavrato vratadharaḥ sadā hanumadāśrita: || 3 ||

kausalyeyaḥ kharadhvaṃsī virādhavadhapaṇḍitaḥ |
vibhīṣaṇaparitrātā harakodaṇḍakhaṇḍanaḥ || 4 ||

saptatālaprabhettā ca daśagrīvaśiroharaḥ |
jāmadagvyamahādarpadalanastāṭakāntakaḥ || 5 ||

vedāntasāro vedātmā bhavarogasya bheṣajam |
dūṣaṇatriśirohantā trimūrtistriguṇātmakaḥ || 6 ||

trivikramastrilokātmā puṇyacāritrakīrtanaḥ |
trilokarakṣako dhanvī daṇḍakāraṇyakarṣaṇaḥ || 7 ||

ahalyāśāpaśamanaḥ pitṛbhakto varapradaḥ |
jitendriyo jitakrodho jitāvadyo jagadguruḥ || 8 ||

ṛkṣavānarasaṅghātī citrakūṭasamāśrayaḥ |
jayantatrāṇavaradaḥ sumitrāputrasevitaḥ || 9 ||

sarvadevādhidevaścamṛtavānarajīvanaḥ |
māyāmārīcahantā ca mahādevo mahābhujaḥ || 10 ||

sarvadevastutaḥ som̐yo brahmaṇyo munisaṃstutaḥ |
mahāyogī mahodāraḥ sugrīvepsitarājyadaḥ || 11 ||

sarvapuṇyādhikaphalaḥ smṛtasarvāghanāśanaḥ |
ādipuruṣaḥ paramapuruṣo mahāpuruṣa eva ca || 12 ||

puṇyodayo dayāsāraḥ purāṇapuruṣottamaḥ |
smitavaktro mitābhāṣī pūrvabhāṣī ca rāghavaḥ || 13 ||

anantaguṇagambhīro dhīrodāttaguṇottamaḥ |
māyāmānuṣacāritro mahādevādipūjitaḥ || 14 ||

setukṛjjitavārāśiḥ sarvatīrthamayo hariḥ |
śyāmāṅgaḥ sundaraḥ śūraḥ pītavāsā dhanurdharaḥ || 15 ||

sarvayaṅñādhipo yajvā jarāmaraṇavarjitaḥ |
vibhīṣaṇapratiṣṭhātā sarvāpaguṇavarjitaḥ || 16 ||

paramātmā paraṃ brahma saccidānandavigrahaḥ |
parañjyotiḥ parandhāma parākāśaḥ parātparaḥ |
pareśaḥ pāragaḥ pāraḥ sarvadevātmakaḥ paraḥ || 17 ||

śrīrāmāṣṭottaraśataṃ bhavatāpanivārakam |
sampatkaraṃ trisandhyāsu paṭhatāṃ bhaktipūrvakam || 18 ||

rāmāya rāmabhadrāya rāmacandrāya vedhase |
raghunāthāya nāthāya sītāyāḥpataye namaḥ || 19 ||

|| iti śrīskandapuāṇe śrīrāma aṣṭottara śatanāmastotram ||