Back

śrī viṣṇu aṣṭottara śata nāma stotram

|| śrī viṣṇu aṣṭottara śatanāmastotram ||

vāsudevaṃ hṛṣīkeśaṃ vāmanaṃ jalaśāyinam |
janārdanaṃ hariṃ kṛṣṇaṃ śrīvakṣaṃ garuḍadhvajam || 1 ||

vārāhaṃ puṇḍarīkākṣaṃ nṛsiṃhaṃ narakāntakam |
avyaktaṃ śāśvataṃ viṣṇumanantamajamavyayam || 2 ||

nārāyaṇaṃ gadādhyakṣaṃ govindaṃ kīrtibhājanam |
govardhanoddharaṃ devaṃ bhūdharaṃ bhuvaneśvaram || 3 ||

vettāraṃ yaṅñapuruṣaṃ yaṅñeśaṃ yaṅñavāhanam |
cakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narottamam || 4 ||

vaikuṇṭhaṃ duṣṭadamanaṃ bhūgarbhaṃ pītavāsasam |
trivikramaṃ trikālaṅñaṃ trimūrtiṃ nandakeśvaram || 5 ||

rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ raudraṃ bhavodbhavam |
śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham || 6 ||

dāmodaraṃ damopetaṃ keśavaṃ keśisūdanam |
vareṇyaṃ varadaṃ viṣṇumānandaṃ vāsudevajam || 7 ||

hiraṇyaretasaṃ dīptaṃ purāṇaṃ puruṣottamam |
sakalaṃ niṣkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam || 8 ||

hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham |
meghaśyāmaṃ caturbāhuṃ kuśalaṃ kamalekṣaṇam || 9 ||

jyotīrūpamarūpaṃ ca svarūpaṃ rūpasaṃsthitam |
sarvaṅñaṃ sarvarūpasthaṃ sarveśaṃ sarvatomukham || 10 ||

ṅñānaṃ kūṭasthamacalaṃ jñhānadaṃ paramaṃ prabhum |
yogīśaṃ yoganiṣṇātaṃ yogisaṃyogarūpiṇam || 11 ||

īśvaraṃ sarvabhūtānāṃ vande bhūtamayaṃ prabhum |
iti nāmaśataṃ divyaṃ vaiṣṇavaṃ khalu pāpaham || 12 ||

vyāsena kathitaṃ pūrvaṃ sarvapāpapraṇāśanam |
yaḥ paṭhet prātarutthāya sa bhaved vaiṣṇavo naraḥ || 13 ||

sarvapāpaviśuddhātmā viṣṇusāyujyamāpnuyāt |
cāndrāyaṇasahasrāṇi kanyādānaśatāni ca || 14 ||

gavāṃ lakṣasahasrāṇi muktibhāgī bhavennaraḥ |
aśvamedhāyutaṃ puṇyaṃ phalaṃ prāpnoti mānavaḥ || 15 ||

|| iti śrīviṣṇupurāṇe śrī viṣṇu aṣṭottara śatanāstotram ||