Back

śrī viṣṇu sahasra nāma stotram

oṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || 1 ||

yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam |
vighnaṃ nighnanti satataṃ viśvaksenaṃ tamāśraye || 2 ||

vyāsaṃ vasiṣṭha naptāraṃ śakteḥ pautramakalmaṣam |
parāśarātmajaṃ vande śukatātaṃ taponidhim || 3 ||

vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇave |
namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ || 4 ||

avikārāya śuddhāya nityāya paramātmane |
sadaika rūpa rūpāya viṣṇave sarvajiṣṇave || 5 ||

yasya smaraṇamātreṇa janmasaṃsārabandhanāt |
vimucyate namastasmai viṣṇave prabhaviṣṇave || 6 ||

oṃ namo viṣṇave prabhaviṣṇave |

śrī vaiśampāyana uvāca
śrutvā dharmā naśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāntanavaṃ punarevābhya bhāṣata || 7 ||

yudhiṣṭhira uvāca
kimekaṃ daivataṃ loke kiṃ vā‌உpyekaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham || 8 ||

ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
kiṃ japanmucyate janturjanmasaṃsāra bandhanāt || 9 ||

śrī bhīṣma uvāca
jagatprabhuṃ devadeva manantaṃ puruṣottamam |
stuvannāma sahasreṇa puruṣaḥ satatotthitaḥ || 10 ||

tameva cārcayannityaṃ bhaktyā puruṣamavyayam |
dhyāyan stuvannamasyaṃśca yajamānastameva ca || 11 ||

anādi nidhanaṃ viṣṇuṃ sarvaloka maheśvaram |
lokādhyakṣaṃ stuvannityaṃ sarva duḥkhātigo bhavet || 12 ||

brahmaṇyaṃ sarva dharmaṅñaṃ lokānāṃ kīrti vardhanam |
lokanāthaṃ mahadbhūtaṃ sarvabhūta bhavodbhavam|| 13 ||

eṣa me sarva dharmāṇāṃ dharmo‌உdhika tamomataḥ |
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā || 14 ||

paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam | 15 ||

pavitrāṇāṃ pavitraṃ yo maṅgaḷānāṃ ca maṅgaḷam |
daivataṃ devatānāṃ ca bhūtānāṃ yo‌உvyayaḥ pitā || 16 ||

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgame |
yasmiṃśca pralayaṃ yānti punareva yugakṣaye || 17 ||

tasya loka pradhānasya jagannāthasya bhūpate |
viṣṇornāma sahasraṃ me śruṇu pāpa bhayāpaham || 18 ||

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye || 19 ||

ṛṣirnāmnāṃ sahasrasya vedavyāso mahāmuniḥ ||
chando‌உnuṣṭup tathā devo bhagavān devakīsutaḥ || 20 ||

amṛtāṃ śūdbhavo bījaṃ śaktirdevakinandanaḥ |
trisāmā hṛdayaṃ tasya śāntyarthe viniyujyate || 21 ||

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ maheśvaram ||
anekarūpa daityāntaṃ namāmi puruṣottamam || 22 ||

pūrvanyāsaḥ
asya śrī viṣṇordivya sahasranāma stotra mahāmantrasya ||
śrī vedavyāso bhagavān ṛṣiḥ |
anuṣṭup chandaḥ |
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇo devatā |
amṛtāṃśūdbhavo bhānuriti bījam |
devakīnandanaḥ sraṣṭeti śaktiḥ |
udbhavaḥ, kṣobhaṇo deva iti paramomantraḥ |
śaṅkhabhṛnnandakī cakrīti kīlakam |
śārṅgadhanvā gadādhara ityastram |
rathāṅgapāṇi rakṣobhya iti netram |
trisāmāsāmagaḥ sāmeti kavacam |
ānandaṃ parabrahmeti yoniḥ |
ṛtussudarśanaḥ kāla iti digbandhaḥ ||
śrīviśvarūpa iti dhyānam |
śrī mahāviṣṇu prītyarthe sahasranāma jape viniyogaḥ |

karanyāsaḥ
viśvaṃ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ
amṛtāṃ śūdbhavo bhānuriti tarjanībhyāṃ namaḥ
brahmaṇyo brahmakṛt brahmeti madhyamābhyāṃ namaḥ
suvarṇabindu rakṣobhya iti anāmikābhyāṃ namaḥ
nimiṣo‌உnimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ
rathāṅgapāṇi rakṣobhya iti karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
suvrataḥ sumukhaḥ sūkṣma iti ṅñānāya hṛdayāya namaḥ
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirase svāhā
sahasrārciḥ saptajihva iti śaktyai śikhāyai vaṣaṭ
trisāmā sāmagassāmeti balāya kavacāya huṃ
rathāṅgapāṇi rakṣobhya iti netrābhyāṃ vauṣaṭ
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

dhyānam
kṣīrodhanvatpradeśe śucimaṇivilasatsaikatemauktikānāṃ
mālākluptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ |
śubhrairabhrairadabhrairupariviracitairmuktapīyūṣa varṣaiḥ
ānandī naḥ punīyādarinalinagadā śaṅkhapāṇirmukundaḥ || 1 ||

bhūḥ pādau yasya nābhirviyadasuranilaścandra sūryau ca netre
karṇāvāśāḥ śirodyaurmukhamapi dahano yasya vāsteyamabdhiḥ |
antaḥsthaṃ yasya viśvaṃ sura narakhagagobhogigandharvadaityaiḥ
citraṃ raṃ ramyate taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi || 2 ||

oṃ namo bhagavate vāsudevāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam |
lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyam
vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham || 3 ||

meghaśyāmaṃ pītakauśeyavāsaṃ
śrīvatsākaṃ kaustubhodbhāsitāṅgam |
puṇyopetaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vande sarvalokaikanātham || 4 ||

namaḥ samasta bhūtānām ādi bhūtāya bhūbhṛte |
anekarūpa rūpāya viṣṇave prabhaviṣṇave || 5||

saśaṅkhacakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhekṣaṇam |
sahāra vakṣaḥsthala śobhi kaustubhaṃ
namāmi viṣṇuṃ śirasā caturbhujam | 6||

chāyāyāṃ pārijātasya hemasiṃhāsanopari
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam || 7 ||

candrānanaṃ caturbāhuṃ śrīvatsāṅkita vakṣasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye || 8 ||

pañcapūja
laṃ - pṛthivyātmane ganthaṃ samarpayāmi
haṃ - ākāśātmane puṣpaiḥ pūjayāmi
yaṃ - vāyvātmane dhūpamāghrāpayāmi
raṃ - agnyātmane dīpaṃ darśayāmi
vaṃ - amṛtātmane naivedyaṃ nivedayāmi
saṃ - sarvātmane sarvopacāra pūjā namaskārān samarpayāmi

stotram

hariḥ oṃ

viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 1 ||

pūtātmā paramātmā ca muktānāṃ paramāgatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetraṅño‌உkṣara eva ca || 2 ||

yogo yogavidāṃ netā pradhāna puruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ || 3 ||

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
sambhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 4 ||

svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 5 ||

aprameyo hṛṣīkeśaḥ padmanābho‌உmaraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 6 ||

agrāhyaḥ śāśvato kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṃ maṅgaḷaṃ param || 7 ||

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 8 ||

īśvaro vikramīdhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtaṅñaḥ kṛtirātmavān|| 9 ||

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahassaṃvatsaro vyāḷaḥ pratyayaḥ sarvadarśanaḥ || 10 ||

ajassarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogavinissṛtaḥ || 11 ||

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 12 ||

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvatasthāṇurvarāroho mahātapāḥ || 13 ||

sarvagaḥ sarva vidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 14 ||

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ || 15 ||

bhrājiṣṇurbhojanaṃ bhoktā sahiṣnurjagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 16 ||

upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ |
atīndraḥ saṅgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 17 ||

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ || 18 ||

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 19 ||

maheśvāso mahībhartā śrīnivāsaḥ satāṅgatiḥ |
aniruddhaḥ surānando govindo govidāṃ patiḥ || 20 ||

marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 21 ||

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 22 ||

gururgurutamo dhāma satyaḥ satyaparākramaḥ |
nimiṣo‌உnimiṣaḥ sragvī vācaspatirudāradhīḥ || 23 ||

agraṇīgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 24 ||

āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ |
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ || 25 ||

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 26 ||

asaṅkhyeyo‌உprameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ || 27 ||

vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 28 ||

subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 29 ||

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ || 30 ||

amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 31 ||

bhūtabhavyabhavannāthaḥ pavanaḥ pāvano‌உnalaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 32 ||

yugādi kṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 33 ||

iṣṭo‌உviśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 34 ||

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṃnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 35 ||

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhadbhānurādidevaḥ purandharaḥ || 36 ||

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 37 ||

padmanābho‌உravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
mahardhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 38 ||

atulaḥ śarabho bhīmaḥ samayaṅño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvān samitiñjayaḥ || 39 ||

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 40 ||

udbhavaḥ, kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ || 41 ||

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 42 ||

rāmo virāmo virajo mārgoneyo nayo‌உnayaḥ |
vīraḥ śaktimatāṃ śreṣṭho dharmodharma viduttamaḥ || 43 ||

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 44 ||

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 45 ||

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam |
artho‌உnartho mahākośo mahābhogo mahādhanaḥ || 46 ||

anirviṇṇaḥ sthaviṣṭho bhūddharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ || 47 ||

yaṅña ijyo mahejyaśca kratuḥ satraṃ satāṅgatiḥ |
sarvadarśī vimuktātmā sarvaṅño ṅñānamuttamam || 48 ||

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīra bāhurvidāraṇaḥ || 49 ||

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt| |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 50 ||

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram||
aviṅñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ || 51 ||

gabhastinemiḥ sattvasthaḥ siṃho bhūta maheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 52 ||

uttaro gopatirgoptā ṅñānagamyaḥ purātanaḥ |
śarīra bhūtabhṛd bhoktā kapīndro bhūridakṣiṇaḥ || 53 ||

somapo‌உmṛtapaḥ somaḥ purujit purusattamaḥ |
vinayo jayaḥ satyasandho dāśārhaḥ sātvatāṃ patiḥ || 54 ||

jīvo vinayitā sākṣī mukundo‌உmita vikramaḥ |
ambhonidhiranantātmā mahodadhi śayontakaḥ || 55 ||

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando‌உnandanonandaḥ satyadharmā trivikramaḥ || 56 ||

maharṣiḥ kapilācāryaḥ kṛtaṅño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 57 ||

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakra gadādharaḥ || 58 ||

vedhāḥ svāṅgo‌உjitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo‌உcyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ || 59 ||

bhagavān bhagahā‌உ‌உnandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 60 ||

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛk sarvadṛgvyāso vācaspatirayonijaḥ || 61 ||

trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
sanyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam| 62 ||

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 63 ||

anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ || 64 ||

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ || 65 ||

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā‌உvidheyātmā satkīrticchinnasaṃśayaḥ || 66 ||

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 67 ||

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho‌உpratirathaḥ pradyumno‌உmitavikramaḥ || 68 ||

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 69 ||

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviṣṇurvīro‌உnanto dhanañjayaḥ || 70 ||

brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |
brahmavid brāhmaṇo brahmī brahmaṅño brāhmaṇapriyaḥ || 71 ||

mahākramo mahākarmā mahātejā mahoragaḥ |
mahākraturmahāyajvā mahāyaṅño mahāhaviḥ || 72 ||

stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 73 ||

manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 74 ||

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 75 ||

bhūtāvāso vāsudevaḥ sarvāsunilayo‌உnalaḥ |
darpahā darpado dṛpto durdharo‌உthāparājitaḥ || 76 ||

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 77 ||

eko naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 78 ||

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 79 ||

amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 80 ||

tejo‌உvṛṣo dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ |
pragraho nigraho vyagro naikaśṛṅgo gadāgrajaḥ || 81 ||

caturmūrti ścaturbāhu ścaturvyūha ścaturgatiḥ |
caturātmā caturbhāvaścaturvedavidekapāt || 82 ||

samāvarto‌உnivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 83 ||

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 84 ||

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 85 ||

suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhṛdo mahāgarto mahābhūto mahānidhiḥ || 86 ||

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano‌உnilaḥ |
amṛtāśo‌உmṛtavapuḥ sarvaṅñaḥ sarvatomukhaḥ || 87 ||

sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodho‌உdumbaro‌உśvatthaścāṇūrāndhra niṣūdanaḥ || 88 ||

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranagho‌உcintyo bhayakṛdbhayanāśanaḥ || 89 ||

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 90 ||

bhārabhṛt kathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇo vāyuvāhanaḥ || 91 ||

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā‌உniyamo‌உyamaḥ || 92 ||

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho‌உrhaḥ priyakṛt prītivardhanaḥ || 93 ||

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 94 ||

ananto hutabhugbhoktā sukhado naikajo‌உgrajaḥ |
anirviṇṇaḥ sadāmarṣī lokadhiṣṭhānamadbhutaḥ || 95 ||

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ || 96 ||

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 97 ||

akrūraḥ peśalo dakṣo dakṣiṇaḥ, kṣamiṇāṃvaraḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 98 ||

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 99 ||

anantarūpo‌உnanta śrīrjitamanyurbhayāpahaḥ |
caturaśro gabhīrātmā vidiśo vyādiśo diśaḥ || 100 ||

anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 101 ||

ādhāranilayo‌உdhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 102 ||

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ || 103 ||

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yaṅño yaṅñapatiryajvā yaṅñāṅgo yaṅñavāhanaḥ || 104 ||

yaṅñabhṛd yaṅñakṛd yaṅñī yaṅñabhuk yaṅñasādhanaḥ |
yaṅñāntakṛd yaṅñaguhyamannamannāda eva ca || 105 ||

ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 106 ||

śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 107 ||

śrī sarvapraharaṇāyudha oṃ nama iti |

vanamālī gadī śārṅgī śaṅkhī cakrī ca nandakī |
śrīmānnārāyaṇo viṣṇurvāsudevo‌உbhirakṣatu || 108 ||

śrī vāsudevo‌உbhirakṣatu oṃ nama iti |

uttara bhāgaṃ

phalaśrutiḥ
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam| || 1 ||

ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet||
nāśubhaṃ prāpnuyāt kiñcitso‌உmutreha ca mānavaḥ || 2 ||

vedāntago brāhmaṇaḥ syāt kṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt || 3 ||

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām| || 4 ||

bhaktimān yaḥ sadotthāya śucistadgatamānasaḥ |
sahasraṃ vāsudevasya nāmnāmetat prakīrtayet || 5 ||

yaśaḥ prāpnoti vipulaṃ ṅñātiprādhānyameva ca |
acalāṃ śriyamāpnoti śreyaḥ prāpnotyanuttamam| || 6 ||

na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati |
bhavatyarogo dyutimān balarūpa guṇānvitaḥ || 7 ||

rogārto mucyate rogādbaddho mucyeta bandhanāt |
bhayānmucyeta bhītastu mucyetāpanna āpadaḥ || 8 ||

durgāṇyatitaratyāśu puruṣaḥ puruṣottamam |
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ || 9 ||

vāsudevāśrayo martyo vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam| || 10 ||

na vāsudeva bhaktānāmaśubhaṃ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṃ naivopajāyate || 11 ||

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ || 12 ||

na krodho na ca mātsaryaṃ na lobho nāśubhāmatiḥ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame || 13 ||

dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 14 ||

sasurāsuragandharvaṃ sayakṣoragarākṣasam |
jagadvaśe vartatedaṃ kṛṣṇasya sa carācaram| || 15 ||

indriyāṇi manobuddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ |
vāsudevātmakānyāhuḥ, kṣetraṃ kṣetraṅña eva ca || 16 ||

sarvāgamānāmācāraḥ prathamaṃ parikalpate |
ācaraprabhavo dharmo dharmasya prabhuracyutaḥ || 17 ||

ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam || 18 ||

yogoṅñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma ca |
vedāḥ śāstrāṇi viṅñānametatsarvaṃ janārdanāt || 19 ||

eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ |
trīṃlokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 20 ||

imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam |
paṭhedya iccetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 21 ||

viśveśvaramajaṃ devaṃ jagataḥ prabhumavyayam|
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam || 22 ||

na te yānti parābhavam oṃ nama iti |

arjuna uvāca
padmapatra viśālākṣa padmanābha surottama |
bhaktānā manuraktānāṃ trātā bhava janārdana || 23 ||

śrībhagavānuvāca
yo māṃ nāmasahasreṇa stotumicchati pāṇḍava |
so‌உhamekena ślokena stuta eva na saṃśayaḥ || 24 ||

stuta eva na saṃśaya oṃ nama iti |

vyāsa uvāca
vāsanādvāsudevasya vāsitaṃ bhuvanatrayam |
sarvabhūtanivāso‌உsi vāsudeva namo‌உstu te || 25 ||

śrīvāsudeva namostuta oṃ nama iti |

pārvatyuvāca
kenopāyena laghunā viṣṇornāmasahasrakam |
paṭhyate paṇḍitairnityaṃ śrotumicchāmyahaṃ prabho || 26 ||

īśvara uvāca
śrīrāma rāma rāmeti rame rāme manorame |
sahasranāma tattulyaṃ rāmanāma varānane || 27 ||

śrīrāma nāma varānana oṃ nama iti |

brahmovāca
namo‌உstvanantāya sahasramūrtaye sahasrapādākṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate sahasrakoṭī yugadhāriṇe namaḥ || 28 ||

śrī sahasrakoṭī yugadhāriṇe nama oṃ nama iti |

sañjaya uvāca
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ |
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama || 29 ||

śrī bhagavān uvāca
ananyāścintayanto māṃ ye janāḥ paryupāsate |
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham| || 30 ||

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām| |
dharmasaṃsthāpanārthāya sambhavāmi yuge yuge || 31 ||

ārtāḥ viṣaṇṇāḥ śithilāśca bhītāḥ ghoreṣu ca vyādhiṣu vartamānāḥ |
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhino bhavanti || 32 ||

kāyena vācā manasendriyairvā buddhyātmanā vā prakṛteḥ svabhāvāt |
karomi yadyatsakalaṃ parasmai nārāyaṇāyeti samarpayāmi || 33 ||

yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavet
tathsarvaṃ kṣamyatāṃ deva nārāyaṇa namo‌உstu te |
visarga bindu mātrāṇi padapādākṣarāṇi ca
nyūnāni cātiriktāni kṣamasva puruṣottamaḥ ||