Back

śrī guru stotram (guru vandanam)

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 1 ||

aṅñānatimirāndhasya ṅñānāñjanaśalākayā |
cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ || 2 ||

gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |
gurureva parambrahma tasmai śrīgurave namaḥ || 3 ||

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 4 ||

cinmayaṃ vyāpiyatsarvaṃ trailokyaṃ sacarācaram |
tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 5 ||

tsarvaśrutiśiroratnavirājita padāmbujaḥ |
vedāntāmbujasūryoyaḥ tasmai śrīgurave namaḥ || 6 ||

caitanyaḥ śāśvataḥśānto vyomātīto nirañjanaḥ |
bindunāda kalātītaḥ tasmai śrīgurave namaḥ || 7 ||

ṅñānaśaktisamārūḍhaḥ tattvamālāvibhūṣitaḥ |
bhuktimuktipradātā ca tasmai śrīgurave namaḥ || 8 ||

anekajanmasamprāpta karmabandhavidāhine |
ātmaṅñānapradānena tasmai śrīgurave namaḥ || 9 ||

śoṣaṇaṃ bhavasindhośca ṅñāpaṇaṃ sārasampadaḥ |
guroḥ pādodakaṃ samyak tasmai śrīgurave namaḥ || 10 ||

na guroradhikaṃ tattvaṃ na guroradhikaṃ tapaḥ |
tattvaṅñānātparaṃ nāsti tasmai śrīgurave namaḥ || 11 ||

mannāthaḥ śrījagannāthaḥ madguruḥ śrījagadguruḥ |
madātmā sarvabhūtātmā tasmai śrīgurave namaḥ || 12 ||

gururādiranādiśca guruḥ paramadaivatam |
guroḥ parataraṃ nāsti tasmai śrīgurave namaḥ || 13 ||

tvameva mātā ca pitā tvameva
tvameva bandhuśca sakhā tvameva |
tvameva vidyā draviṇaṃ tvameva
tvameva sarvaṃ mama deva deva || 14 ||