Back

śrī rudraṃ camakam

oṃ agnā’viṣṇo sajoṣa’semāva’rdhantu ṃ gira’ḥ | dyumnair-vāje’bhirāga’tam | vāja’śca me prasavaśca’ me praya’tiśca me prasi’tiśca me dhītiśca’ me kratu’śca me svara’śca me śloka’śca me śrāvaśca’ me śruti’śca me jyoti’śca me suva’śca me prāṇaśca’ me‌உpānaśca’ me vyānaśca me‌உsu’śca me cittaṃ ca’ ma ādhī’taṃ ca me vākca’ me mana’śca me cakṣu’śca me śrotra’ṃ ca me dakṣa’śca me bala’ṃ ca ma oja’śca me saha’śca ma āyu’śca me jarā ca’ ma ātmā ca’ me tanūśca’ me śarma’ ca me varma’ ca me‌உṅgā’ni ca me‌உsthāni’ ca me parūg’ṃṣi ca me śarī’rāṇi ca me || 1 ||

jaiṣṭhya’ṃ ca ma ādhi’patyaṃ ca me manyuśca’ me bhāma’śca me‌உma’śca me‌உmbha’śca me jemā ca’ me mahimā ca’ me varimā ca’ me prathimā ca’ me varṣmā ca’ me drāghuyā ca’ me vṛddhaṃ ca’ me vṛddhi’śca me satyaṃ ca’ me śraddhā ca’ me jaga’cca me dhana’ṃ ca me vaśa’śca me tviṣi’śca me krīḍā ca’ me moda’śca me taṃ ca’ me janiṣyamā’ṇaṃ ca me ktaṃ ca’ me sukṛtaṃ ca’ me vittaṃ ca’ me vedya’ṃ ca me bhūtaṃ ca’ me bhaviṣyacca’ me sugaṃ ca’ me supathaṃ ca ma ddhaṃ ca ma ṛddhiśca me kluptaṃ ca’ me klupti’śca me matiśca’ me sumatiśca’ me || 2 ||

śaṃ ca’ me maya’śca me priyaṃ ca’ me‌உnumaśca’ me kāma’śca me saumanasaśca’ me bhadraṃ ca’ me śreya’śca me vasya’śca me yaśa’śca me bhaga’śca me dravi’ṇaṃ ca me yantā ca’ me dhartā ca’ me kṣema’śca me dhṛti’śca me viśva’ṃ ca me maha’śca me saṃvicca’ me ṅñātra’ṃ ca me sūśca’ me prasūśca’ me sīra’ṃ ca me layaśca’ ma taṃ ca’ me‌உmṛta’ṃ ca me‌உyakṣmaṃ ca me‌உnā’mayacca me vātu’śca me dīrghāyutvaṃ ca’ me‌உnamitraṃ ca me‌உbha’yaṃ ca me sugaṃ ca’ me śaya’naṃ ca me ṣā ca’ me sudina’ṃ ca me || 3 ||

ūrkca’ me nṛtā’ ca me paya’śca me rasa’śca me ghṛtaṃ ca’ me madhu’ ca me sagdhi’śca me sapī’tiśca me kṛṣiśca’ me vṛṣṭi’śca me jaitra’ṃ ca ma audbhi’dyaṃ ca me rayiśca’ me rāya’śca me puṣṭaṃ ca me puṣṭi’śca me vibhu ca’ me prabhu ca’ me bahu ca’ me bhūya’śca me rṇaṃ ca’ me rṇata’raṃ ca me‌உkṣi’tiśca me kūya’vāśca me‌உnna’ṃ ca me‌உkṣu’cca me vrīhaya’śca me yavā”śca me māṣā”śca me tilā”śca me mudgāśca’ me khalvā”śca me godhūmā”śca me masurā”śca me priyaṅga’vaśca me‌உṇa’vaśca me śyāmākā”śca me vārā”śca me || 4 ||

aśmā ca’ me mṛtti’kā ca me giraya’śca me parva’tāśca me sika’tāśca me vanas-pata’yaśca me hira’ṇyaṃ ca me‌உya’śca me sīsa’ṃ ca me trapu’śca me śyāmaṃ ca’ me lohaṃ ca’ me‌உgniśca’ ma āpa’śca me rudha’śca ma oṣa’dhayaśca me kṛṣṇapacyaṃ ca’ me‌உkṛṣṇapacyaṃ ca’ me grāmyāśca’ me paśava’ āraṇyāśca’ yaṅñena’ kalpantāṃ vittaṃ ca’ me vitti’śca me bhūtaṃ ca’ me bhūti’śca me vasu’ ca me vasatiśca’ me karma’ ca me śakti’śca me‌உrtha’śca ma ema’śca ma iti’śca me gati’śca me || 5 ||

agniśca’ ma indra’śca me soma’śca ma indra’śca me savitā ca’ ma indra’śca me sara’svatī ca ma indra’śca me ṣā ca’ ma indra’śca me bṛhaspati’śca ma indra’śca me mitraśca’ ma indra’śca me varu’ṇaśca ma indra’śca me tvaṣṭhā’ ca ma indra’śca me dhātā ca’ ma indra’śca me viṣṇu’śca ma indra’śca me‌உśvinau’ ca ma indra’śca me maruta’śca ma indra’śca me viśve’ ca me devā indra’śca me pṛthivī ca’ ma indra’śca me‌உntari’kṣaṃ ca ma indra’śca me dyauśca’ ma indra’śca me diśa’śca ma indra’śca me rdhā ca’ ma indra’śca me prajāpa’tiśca ma indra’śca me || 6 ||

agṃśuśca’ me raśmiśca me‌உdā”bhyaśca me‌உdhi’patiśca ma ugṃśuśca’ me‌உntaryāmaśca’ ma aindravāyavaśca’ me maitrāvaruṇaśca’ ma āśvinaśca’ me pratiprasthāna’śca me śukraśca’ me manthī ca’ ma āgrayaṇaśca’ me vaiśvadevaśca’ me dhruvaśca’ me vaiśvānaraśca’ ma ṛtugrahāśca’ me‌உtigrāhyā”śca ma aindrāgnaśca’ me vaiśvadevaśca’ me marutvatīyā”śca me māhendraśca’ ma ādityaśca’ me sāvitraśca’ me sārasvataśca’ me pauṣṇaśca’ me pātnīvataśca’ me hāriyojanaśca’ me || 7 ||

idhmaśca’ me barhiśca’ me vedi’śca me diṣṇi’yāśca me sruca’śca me camasāśca’ me grāvā’ṇaśca me svara’vaśca ma uparavāśca’ me‌உdhiṣava’ṇe ca me droṇakalaśaśca’ me vāyavyā’ni ca me pūtabhṛcca’ ma ādhavanīya’śca ma āgnī”dhraṃ ca me havirdhāna’ṃ ca me gṛhāśca’ me sada’śca me puroḍāśā”śca me pacatāśca’ me‌உvabhṛthaśca’ me svagāraśca’ me || 8 ||

agniśca’ me gharmaśca’ me‌உrkaśca’ me sūrya’śca me prāṇaśca’ me‌உśvamedhaśca’ me pṛthica me‌உdi’tiśca me diti’śca me dyauśca’ me śakva’rīraṅgula’yo diśa’śca me yaṅñena’ kalpantāmṛkca’ me sāma’ ca me stoma’śca me yaju’śca me kṣā ca’ me tapa’śca ma tuśca’ me vrataṃ ca’ me‌உhotrayo”r-dṛṣṭyā bṛ’hadrathantare ca me yaṅñena’ kalpetām || 9 ||

garbhā”śca me vatsāśca’ me tryavi’śca me tryavīca’ me dityavāṭ ca’ me dityauhī ca’ me pañcā’viśca me pañvī ca’ me trivatsaśca’ me trivatsā ca’ me turyavāṭ ca’ me turyauhī ca’ me paṣṭhavāṭ ca’ me paṣṭhauhī ca’ ma ukṣā ca’ me vaśā ca’ ma ṛṣabhaśca’ me vehacca’ me‌உnaḍvāṃ ca me dhenuśca’ ma āyu’r-yaṅñena’ kalpatāṃ prāṇo yaṅñena’ kalpatām-ano yaṅñena’ kalpavyāno yaṅñena’ kalpaṃ cakṣu’r-yaṅñena’ kalpag śrotra’ṃ yaṅñena’ kalpaṃ mano’ yaṅñena’ kalpaṃ vāg-yaṅñena’ kalpatām-ātmā yaṅñena’ kalpatāṃ yaṅño yaṅñena’ kalpatām || 10 ||

ekā’ ca me tisraśca’ me pañca’ ca me sapta ca’ me nava’ ca ma ekā’daśa ca me trayodaśa ca me pañca’daśa ca me saptada’śa ca me nava’daśa ca ma eka’vigṃśatiśca me trayo’vigṃśatiśca me pañca’vigṃśatiśca me sapta vig’ṃśatiśca me nava’vigṃśatiśca ma eka’trigṃśacca me traya’strigṃśacca me cata’s-raśca me‌உṣṭau ca’ me dvāda’śa ca me ṣoḍa’śa ca me vigṃśatiśca’ me catu’rvigṃśatiśca me‌உṣṭāvig’ṃśatiśca me dvātrig’ṃśacca me ṣaṭ-trig’ṃśacca me catvārigṃśacca’ me catu’ś-catvārigṃśacca me‌உṣṭāca’tvārigṃśacca me vāja’śca prasavaścā’pijaśca kratu’śca suva’śca rdhā ca vyaśni’yaś-cāntyāyanaś-cāntya’śca bhauvanaśca bhuva’naś-cādhi’patiśca || 11 ||

oṃ iḍā’ devahūr-manu’r-yaṅñanīr-bṛhaspati’rukthāmadāni’ śagṃsiṣad-viśve’-devāḥ sū”ktacaḥ pṛthi’vimātarmā mā’ higṃr-madhu’ maniṣye madhu’ janiṣye madhu’ vakṣyāmi madhu’ vadiṣyāmi madhu’matīṃ devebhyocamudyāsagṃśuśrūṣeṇyā”m manuṣye”bhyastaṃ mā’ devā a’vantu śobhāyai’ pitaro‌உnu’madantu ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||