Back

śrī rudraṃ namakam

śrī rudra praśnaḥ

kṛṣṇa yajurvedīya taittirīya saṃhitā
caturthaṃ vaiśvadevaṃ kāṇḍam pañcamaḥ prapāṭhakaḥ

oṃ namo bhagavate’ rudrāya ||
nama’ste rudra manyava’ utota iṣa’ve nama’ḥ | nama’ste astu dhanva’ne hubhyā’muta te nama’ḥ | yā ta iṣu’ḥ śivata’mā śivaṃ babhūva’ te dhanu’ḥ | śivā śa’ravyā’ yā tava tayā’ no rudra mṛḍaya | yā te’ rudra śitanūraghorā‌உpā’pakāśinī | tayā’ nastanu śanta’ma giri’śanbhicā’kaśīhi | yāmiṣu’ṃ giriśanta haste bibharṣyasta’ve | śivāṃ gi’ritra tāṃ ku’ru mā hig’ṃḥ puru’ṣaṃ jaga’t| śivena vaca’sā tvā giriśācchā’vadāmasi | yathā’ naḥ sarvamijjaga’dayakṣmagṃ suma asa’t | adhya’vocadadhivaktā pra’thamo daivyo’ bhiṣak | ahīg’-śca sarvā”ñjambhayantsarvā”śca yātudhānya’ḥ | asau yastāmro a’ruṇa uta babhruḥ su’maṅgaḷa’ḥ | ye cemāgṃ rudrā abhito’ dikṣu śritāḥ sa’hasraśo‌உvaiṣāg heḍa’ īmahe | asau yo’‌உvasarpa’ti nīla’grīvo vilo’hitaḥ | utaina’ṃ gopā a’dṛśan-nadṛ’śan-nudarya’ḥ | utainaṃ viśvā’ bhūni sa dṛṣṭo mṛ’ḍayāti naḥ | namo’ astu nīla’grīvāya sahasrākṣāya ḍhuṣe” | atho ye a’sya satvā’no‌உhaṃ tebhyo’‌உkarannama’ḥ | pramu’ñca dhanva’nas-tvamubhayorārtni’ yorjyām | yāśca te hasta iṣa’vaḥ pa tā bha’gavo vapa | avatatya dhanustvagṃ saha’srākṣa śate’ṣudhe | niśīrya’ śalyāṃ mukhā’ śivo na’ḥ sumanā’ bhava | vijyaṃ dhanu’ḥ kapardino viśa’lyo bāṇa’vāgm uta | ane’śan-nasyeṣa’va ābhura’sya niṣaṅgathi’ḥ | yā te’ hetir-mī’ḍuṣṭama haste’ babhūva’ te dhanu’ḥ | ta‌உsmān, viśvatas-tvama’yakṣma pari’bbhuja | nama’ste astvāyudhāyānā’tatāya dhṛṣṇave” | ubhābhyā’muta te namo’ hubhyāṃ tava dhanva’ne | pari’ te dhanva’no hetirasmān-vṛ’ṇaktu viśvata’ḥ | atho ya i’ṣudhistare asmannidhe’hi tam || 1 ||

śambha’ve nama’ḥ | nama’ste astu bhagavan-viśveśvarāya’ mahādevāya’ tryambakāya’ tripurāntakāya’ trikāgnilāya’ kālāgnirudrāya’ nīlakaṇṭhāya’ mṛtyuñjayāya’ sarveśva’rāya’ sadāśivāya’ śrīman-mahādeya nama’ḥ ||

namo hira’ṇya bāhave senye’ diśāṃ ca pata’ye namo namo’ vṛkṣebhyo hari’keśebhyaḥ paśūnāṃ pata’ye namo nama’ḥ saspiñja’rāya tviṣī’mate pathīnāṃ pata’ye namo namo’ babhluśāya’ vivyādhine‌உnnā’ṃ pata’ye namo namo hari’keśāyopatine’ puṣṭāṃ pata’ye namo namo’ bhavasya’ hetyai jaga’ṃ pata’ye namo namo’ rudrāyā’tavine kṣetrā’ṇāṃ pata’ye namo nama’ḥ tāyāha’ntyāya vanā’ṃ pata’ye namo namo rohi’tāya sthapata’ye vṛkṣāṇāṃ pata’ye namo namo’ mantriṇe’ vāṇiya kakṣā’ṇāṃ pata’ye namo namo’ bhuvantaye’ vārivaskṛtā-yauṣa’dhīṃ pata’ye namo nama’ uccair-gho’ṣāyākrandaya’te pattīnāṃ pata’ye namo nama’ḥ kṛtsnaya dhāva’te sattva’ṃ pata’ye nama’ḥ || 2 ||

namaḥ saha’mānāya nivyādhina’ āvyādhinī’ṃ pata’ye namo nama’ḥ kakubhāya’ niṣaṅgiṇe” steṃ pata’ye namo namo’ niṣaṅgiṇa’ iṣudhimate’ taska’rāṇāṃ pata’ye namo namo vañca’te parivañca’te stānāṃ pata’ye namo namo’ nicerave’ paricarāyāra’ṇyāṃ pata’ye namo nama’ḥ sṛvibhyo jighāg’ṃsadbhyo muṣṇatāṃ pata’ye namo namo’‌உsimadbhyo naktañcara’dbhyaḥ prakṛntāṃ pata’ye namo nama’ uṣṇīṣine’ giricarāya’ kuluñcāṃ pata’ye namo nama iṣu’madbhyo dhanvāvibhya’śca vo namo nama’ ātan-nebhya’ḥ pratidadhā’nebhyaśca vo namo nama’ āyaccha’dbhyo visṛjad-bhya’śca vo namo namo‌உssa’dbhyo vidya’d-bhyaśca vo namo nama āsī’nebhyaḥ śayā’nebhyaśca vo namo nama’ḥ svapadbhyo jāgra’d-bhyaśca vo namo namastiṣṭha’dbhyo dhāva’d-bhyaśca vo namo nama’ḥ sabhābhya’ḥ sabhāpa’tibhyaśca vo namo namo aśvebhyo‌உśva’patibhyaśca vo nama’ḥ || 3 ||

nama’ āvyādhinī”bhyo vividhya’ntībhyaśca vo namo nama uga’ṇābhyastṛgaṃ-hatībhyaśca’ vo namo namo’ gṛtsebhyo’ gṛtsapa’tibhyaśca vo namo namo vrāte”bhyo vrāta’patibhyaśca vo namo namo’ gaṇebhyo’ gaṇapa’tibhyaśca vo namo namo virū’pebhyo viśvarū’pebhyaśca vo namo namo’ mahadbhya’ḥ, kṣullakebhya’śca vo namo namo’ rathibhyo‌உrathebhya’śca vo namo namo rathe”bhyo ratha’patibhyaśca vo namo nama’ḥ senā”bhyaḥ senibhya’śca vo namo nama’ḥ, kṣattṛbhya’ḥ saṅgratṛbhya’śca vo namo namastakṣa’bhyo ratharebhya’śca vo namo’ namaḥ kulā’lebhyaḥ karmāre”bhyaśca vo namo nama’ḥ puñjiṣṭe”bhyo niṣādebhya’śca vo namo nama’ḥ iṣukṛdbhyo’ dhanvakṛd-bhya’śca vo namo namo’ mṛgayubhya’ḥ śvanibhya’śca vo namo namaḥ śvabhyaḥ śvapa’tibhyaśca vo nama’ḥ || 4 ||

namo’ bhavāya’ ca rudrāya’ ca nama’ḥ śarvāya’ ca paśupata’ye ca namo nīla’grīvāya ca śitikaṇṭhā’ya ca nama’ḥ kapardhine’ ca vyu’ptakeśāya ca nama’ḥ sahasrākṣāya’ ca śatadha’nvane ca namo’ giriśāya’ ca śipiviṣṭāya’ ca namo’ ḍhuṣṭa’māya ceṣu’mate ca namo” hrasvāya’ ca vāmanāya’ ca namo’ bṛhate ca varṣī’yase ca namo’ vṛddhāya’ ca saṃvṛdhva’ne ca namo agri’yāya ca prathamāya’ ca nama’ āśave’ cājirāya’ ca namaḥ śīghri’yāya ca śībhyā’ya ca nama’ ūrmyā’ya cāvasvanyā’ya ca nama’ḥ strotasyā’ya ca dvīpyā’ya ca || 5 ||

namo” jyeṣṭhāya’ ca kaniṣṭhāya’ ca nama’ḥ pūrvajāya’ cāparajāya’ ca namo’ madhyamāya’ cāpagalbhāya’ ca namo’ jaghanyā’ya ca budhni’yāya ca nama’ḥ sobhyā’ya ca pratisaryā’ya ca namo yāmyā’ya ca kṣemyā’ya ca nama’ urvaryā’ya ca khalyā’ya ca namaḥ ślokyā’ya cā‌உvanyā’ya ca namo vanyā’ya ca kakṣyā’ya ca nama’ḥ śravāya’ ca pratiśravāya’ ca nama’ āśuṣe’ṇāya śura’thāya ca namaḥ śūrā’ya cāvabhindate ca namo’ varmiṇe’ ca vadhine’ ca namo’ bilmine’ ca kavacine’ ca nama’ḥ śrutāya’ ca śrutase’nāya ca || 6 ||

namo’ dundubhyā’ya cāhananyā’ya ca namo’ dhṛṣṇave’ ca pramṛśāya’ ca namo’ tāya’ ca prahi’tāya ca namo’ niṣaṅgiṇe’ ceṣudhimate’ ca nama’s-kṣṇeṣa’ve cāyudhine’ ca nama’ḥ svāyudhāya’ ca sudhanva’ne ca namaḥ srutyā’ya ca pathyā’ya ca nama’ḥ ṭyā’ya ca pyā’ya ca namaḥ sūdyā’ya ca sarasyā’ya ca namo’ dyāya’ ca vaiśantāya’ ca namaḥ kūpyā’ya cāvaṭyā’ya ca namo varṣyā’ya cāvarṣyāya’ ca namo’ meghyā’ya ca vidyutyā’ya ca nama īdhriyā’ya cātapyā’ya ca namo vātyā’ya ca reṣmi’yāya ca namo’ vāstavyā’ya ca vāstupāya’ ca || 7 ||

namaḥ somā’ya ca rudrāya’ ca nama’stāmrāya’ cāruṇāya’ ca nama’ḥ śaṅgāya’ ca paśupata’ye ca nama’ ugrāya’ ca bhīmāya’ ca namo’ agrevadhāya’ ca dūrevadhāya’ ca namo’ hantre ca hanī’yase ca namo’ vṛkṣebhyo hari’keśebhyo nama’stāya nama’śśambhave’ ca mayobhave’ ca nama’ḥ śaṅkarāya’ ca mayaskarāya’ ca nama’ḥ śivāya’ ca śivata’rāya ca namastīrthyā’ya ca kūlyā’ya ca nama’ḥ ryā’ya cāryā’ya ca nama’ḥ pratara’ṇāya cottara’ṇāya ca nama’ āryā’ya cādyā’ya ca namaḥ śaṣpyā’ya ca phenyā’ya ca nama’ḥ sikatyā’ya ca prahyā’ya ca || 8 ||

nama’ iriṇyā’ya ca prapathyā’ya ca nama’ḥ kigṃśilāya’ ca kṣaya’ṇāya ca nama’ḥ kapardine’ ca pulastaye’ ca namo goṣṭhyā’ya ca gṛhyā’ya ca namas-talpyā’ya ca gehyā’ya ca nama’ḥ ṭyā’ya ca gahvareṣṭhāya’ ca namo” hṛdayyā’ya ca niveṣpyā’ya ca nama’ḥ pāgṃ savyā’ya ca rajasyā’ya ca namaḥ śuṣkyā’ya ca harityā’ya ca namo lopyā’ya colapyā’ya ca nama’ ūrmyā’ya ca rmyā’ya ca nama’ḥ parṇyāya ca parṇaśadyā’ya ca namo’‌உpaguramā’ṇāya cābhighnate ca nama’ ākhkhidate ca prakhkhidate ca namo’ vaḥ kirikebhyo’ degṃ hṛda’yebhyo namo’ vikṣīṇakebhyo namo’ vicinvat-kebhyo nama’ ānir hatebhyo nama’ āmīvat-kebhya’ḥ || 9 ||

drāpe andha’saspate dari’dran-nīla’lohita | eṣāṃ puru’ṣāṇāmeṣāṃ pa’śūnāṃ mā bhermā‌உro mo e’ṣāṃ kiñcanāma’mat | yā te’ rudra śitanūḥ śiviśvāha’bheṣajī | śirudrasya’ bheṣajī tayā’ no mṛḍa vase” || imāgṃ rudrāya’ tavase’ kapardine” kṣayadvī’rāya prabha’rāmahe matim | yathā’ naḥ śamasa’d dvipade catu’ṣpade viśva’ṃ puṣṭaṃ grāme’ asminnanā’turam | mṛḍā no’ rudrota no maya’skṛdhi kṣayadvī’rāya nama’sā vidhema te | yacchaṃ ca yośca manu’rāyaje pitā tada’śyāma tava’ rudra praṇī’tau | mā no’ mahānta’muta mā no’ arbhakaṃ mā na ukṣa’ntamuta mā na’ ukṣitam | mā no’‌உvadhīḥ pitaraṃ mota tara’ṃ priyā mā na’stanuvo’ rudra rīriṣaḥ | mā na’stoke tana’yena āyu’ṣino goṣuno aśve’ṣu rīriṣaḥ | rānmā no’ rudra bhāmito‌உva’dhīr-haviṣma’nto nama’sā vidhema te | ārātte’ goghna uta pū’ruṣaghne kṣayadvī’rāya sum-namasme te’ astu | rakṣā’ ca no adhi’ ca deva brūhyathā’ ca naḥ śarma’ yaccha dvibarhā”ḥ | stuhi śrutaṃ ga’rtasadaṃ yuvā’naṃ mṛganna bhīmamu’pahantumugram | mṛḍā ja’ritre ru’dra stavā’no anyante’ asmanniva’pantu senā”ḥ | pari’ṇo rudrasya’ hetir-vṛ’ṇaktu pari’ tveṣasya’ durmati ra’ghāyoḥ | ava’ sthimaghava’d-bhyas-tanuṣva mīḍh-va’stoya tana’yāya mṛḍaya | mīḍhu’ṣṭama śiva’mata śivo na’ḥ sumanā’ bhava | parame vṛkṣa āyu’dhannidhāya kṛttiṃ vasā’na āca’ra pinā’kaṃ bibhradāga’hi | viki’rida vilo’hita nama’ste astu bhagavaḥ | yāste’ sahasrag’ṃ hetayonyamasman-nivapantu tāḥ | sahasrā’ṇi sahasradhā bā’huvostava’ hetaya’ḥ | tāmīśā’no bhagavaḥ pa mukhā’ kṛdhi || 10 ||

sahasrā’ṇi sahasraśo ye rudrā adhi bhūmyā”m | teṣāg’ṃ sahasrayojane‌உvadhanvā’ni tanmasi | asmin-ma’hat-ya’rṇave”‌உntari’kṣe bhavā adhi’ | nīla’grīvāḥ śitikaṇṭhā”ḥ śarvā adhaḥ, kṣa’mācarāḥ | nīla’grīvāḥ śitikaṇṭhā divag’ṃ rudrā upa’śritāḥ | ye vṛkṣeṣu’ saspiñja’ nīla’grī vilo’hitāḥ | ye bhūm-adhi’patayo viśikhāsa’ḥ kapardi’naḥ | ye anne’ṣu vividhya’nti pātre’ṣu piba’to janān’ | ye pathāṃ pa’thirakṣa’ya ailabṛdā’ yavyudha’ḥ | ye rthāni’ pracara’nti sṛkāva’nto niṣaṅgiṇa’ḥ | ya etāva’ntaśca bhūyāg’ṃsaśca diśo’ rudrā vi’tasthire | teṣāg’ṃ sahasrayojane‌உvadhanvā’ni tanmasi | namo’ rudhrebhyo ye pṛ’thivyāṃ ye”‌உntari’kṣe ye divi yeṣāmannaṃ vāto’ var-ṣamiṣa’vas-tebhyo daśa prārdaśa’ dakṣiṇā daśa’ prar-daśo-dī’r-daśordhvās-tebhyo namaste no’ mṛḍayantu te yaṃ dviṣmo yaśca’ no dveṣṭi taṃ vo jambhe’ dadhāmi || 11 ||

trya’mbakaṃ yajāmahe sugandhiṃ pu’ṣṭivardha’nam | urvārukami’va bandha’nān-mṛtyo’r-mukṣīya mā‌உmṛtā”t | yo rudro agnau yo apsu ya oṣa’dhīṣu yo rudro viśvā bhuva’nā viveśa tasmai’ rudrāya namo’ astu | tamu’ ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśva’sya kṣaya’ti bheṣajasya’ | yakṣvā”mahe sau”manasāya’ rudraṃ namo”bhir-devamasu’raṃ duvasya | ayaṃ me hasto bhaga’vānayaṃ me bhaga’vattaraḥ | ayaṃ me” viśvabhe”ṣajo‌உyagṃ śivābhi’marśanaḥ | ye te’ sahasra’mayutaṃ pāśā mṛtyo martyā’ya hanta’ve | tān yaṅñasya’ ya sarvānava’ yajāmahe | mṛtyave svāhā’ mṛtyave svāhā” | prāṇānāṃ granthirasi rudro mā’ viśāntakaḥ | tenānnenā”pyāyasva ||
oṃ namo bhagavate rudrāya viṣṇave mṛtyu’rme hi ||

sadāśivom |

oṃ śāntiḥ śāntiḥ śānti’ḥ