Back

śrī sūktam

oṃ || hira’ṇyavarṇāṃ hari’ṇīṃ suvarṇa’rajatasra’jām | candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣmīmana’paminī”m |
yasyāṃ hira’ṇyaṃ vindeyaṃ gāmaśvaṃ puru’ṣānaham ||

aśvarvāṃ ra’thamadhyāṃ hastinā”da-prabodhi’nīm |
śriya’ṃ devīmupa’hvaye śrīrmā devīrju’ṣatām ||

ṃ so”smitāṃ hira’ṇyaprākārā’rdrāṃ jvala’ntīṃ tṛptāṃ tarpaya’ntīm |
padme sthitāṃ padmava’rṇāṃ tāmihopa’hvaye śriyam ||

candrāṃ pra’bhāsāṃ yaśa jvala’nṃ śriya’ṃ loke devaju’ṣṭāmurām |
tāṃ padminī’ṃ śara’ṇamahaṃ prapa’dye‌உlakṣmīrme’ naśyaṃ tvāṃ vṛ’ṇe ||

ādityava’rṇe tapaso‌உdhi’to vanaspatistava’ vṛkṣo‌உtha bilvaḥ |
tasya phalā’ni tapasānu’dantu yānta’yāśca’ hyā a’lakṣmīḥ ||

upaitu māṃ devasakhaḥ rtiśca maṇi’nā saha |
prādurbhūto‌உsmi’ rāṣṭre‌உsmin rtimṛ’ddhiṃ dadādu’ me ||

kṣutpi’sāma’lāṃ jyeṣṭhāma’lakṣīṃ nā’śamyaham |
abhū’timasa’mṛddhiṃ ca sarvāṃ nirṇu’da me gṛhāt ||

gandhadvārāṃ du’rādharṣānityapu’ṣṭāṃ kaṣiṇī”m |
īśvarīg’ṃ sarva’bhūṃ tāmihopa’hvaye śriyam ||

mana’saḥ kāmamākūtiṃ caḥ satyama’śīmahi |
paśūnāṃ pamanya’sya mayi śrīḥ śra’yaṃ yaśa’ḥ ||

kardame’na pra’jābhū mayi sambha’va kardama |
śriya’ṃ saya’ me kule tara’ṃ padmamāli’nīm ||

āpa’ḥ sṛjantu’ snigdāni ciklīta va’sa me gṛhe |
ni ca’ devīṃ taraṃ śriya’ṃ saya’ me kule ||

ārdrāṃ puṣkari’ṇīṃ puṣṭisuvarṇām he’malinīm |
ryāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

ārdrāṃ yaḥ kari’ṇīṃ yaṣṭiṃ pigalām pa’dmalinīm |
candrāṃ hiraṇma’yīṃ lakṣmīṃ jāta’vedo ma āva’ha ||

tāṃ ma āva’ha jāta’vedo lakṣīmana’paminī”m |
yasyāṃ hira’ṇyaṃ prabhū’taṃ gāvo’ syo‌உśvā”n, vindeyaṃ puru’ṣānaham ||

oṃ madevyai ca’ vidmahe’ viṣṇupatnī ca’ dhīmahi | tanno’ lakṣmīḥ pracodayā”t ||

śrī-rvarca’sva-māyu’ṣya-māro”gyamāvī’dhāt pava’mānaṃ mayate” | dhānyaṃ dhanaṃ paśuṃ bahupu’trabhaṃ śatasa”ṃvatsaraṃ rghamāyu’ḥ ||

oṃ śāntiḥ śāntiḥ śānti’ḥ ||