Back

śrī veṅkaṭeśvara vajra kavaca stotram

mārkaṇḍeya uvāca

nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ
prapadye veṅkaṭeśākhyāṃ tadeva kavacaṃ mama

sahasraśīrṣā puruṣo veṅkaṭeśaśśiro vatu
prāṇeśaḥ prāṇanilayaḥ prāṇāṇ rakṣatu me hariḥ

ākāśarāṭ sutānātha ātmānaṃ me sadāvatu
devadevottamopāyāddehaṃ me veṅkaṭeśvaraḥ

sarvatra sarvakāleṣu maṅgāmbājāniśvaraḥ
pālayenmāṃ sadā karmasāphalyaṃ naḥ prayacchatu

ya etadvajrakavacamabhedyaṃ veṅkaṭeśituḥ
sāyaṃ prātaḥ paṭhennityaṃ mṛtyuṃ tarati nirbhayaḥ

iti śrī veṅkaṭesvara vajrakavacastotraṃ sampūrṇam ||