Back

śrīmad bhagavad gīta daśamo‌உdhyāyaḥ

atha daśamo‌உdhyāyaḥ |


śrībhagavānuvāca |
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ |
yatte‌உhaṃ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||

na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ || 2 ||

yo māmajamanādiṃ ca vetti lokamaheśvaram |
asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate || 3 ||

buddhirṅñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ |
sukhaṃ duḥkhaṃ bhavo‌உbhāvo bhayaṃ cābhayameva ca || 4 ||

ahiṃsā samatā tuṣṭistapo dānaṃ yaśo‌உyaśaḥ |
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ || 5 ||

maharṣayaḥ sapta pūrve catvāro manavastathā |
madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ || 6 ||

etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ |
so‌உvikampena yogena yujyate nātra saṃśayaḥ || 7 ||

ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate |
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ || 8 ||

maccittā madgataprāṇā bodhayantaḥ parasparam |
kathayantaśca māṃ nityaṃ tuṣyanti ca ramanti ca || 9 ||

teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam |
dadāmi buddhiyogaṃ taṃ yena māmupayānti te || 10 ||

teṣāmevānukampārthamahamaṅñānajaṃ tamaḥ |
nāśayāmyātmabhāvastho ṅñānadīpena bhāsvatā || 11 ||


arjuna uvāca |
paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān |
puruṣaṃ śāśvataṃ divyamādidevamajaṃ vibhum || 12 ||

āhustvāmṛṣayaḥ sarve devarṣirnāradastathā |
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me || 13 ||

sarvametadṛtaṃ manye yanmāṃ vadasi keśava |
na hi te bhagavanvyaktiṃ vidurdevā na dānavāḥ || 14 ||

svayamevātmanātmānaṃ vettha tvaṃ puruṣottama |
bhūtabhāvana bhūteśa devadeva jagatpate || 15 ||

vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi || 16 ||

kathaṃ vidyāmahaṃ yogiṃstvāṃ sadā paricintayan |
keṣu keṣu ca bhāveṣu cintyo‌உsi bhagavanmayā || 17 ||

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana |
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me‌உmṛtam || 18 ||


śrībhagavānuvāca |
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me || 19 ||

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca || 20 ||

ādityānāmahaṃ viṣṇurjyotiṣāṃ raviraṃśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṃ śaśī || 21 ||

vedānāṃ sāmavedo‌உsmi devānāmasmi vāsavaḥ |
indriyāṇāṃ manaścāsmi bhūtānāmasmi cetanā || 22 ||

rudrāṇāṃ śaṅkaraścāsmi vitteśo yakṣarakṣasām |
vasūnāṃ pāvakaścāsmi meruḥ śikhariṇāmaham || 23 ||

purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim |
senānīnāmahaṃ skandaḥ sarasāmasmi sāgaraḥ || 24 ||

maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram |
yaṅñānāṃ japayaṅño‌உsmi sthāvarāṇāṃ himālayaḥ || 25 ||

aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ |
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ || 26 ||

uccaiḥśravasamaśvānāṃ viddhi māmamṛtodbhavam |
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam || 27 ||

āyudhānāmahaṃ vajraṃ dhenūnāmasmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || 28 ||

anantaścāsmi nāgānāṃ varuṇo yādasāmaham |
pitūṇāmaryamā cāsmi yamaḥ saṃyamatāmaham || 29 ||

prahlādaścāsmi daityānāṃ kālaḥ kalayatāmaham |
mṛgāṇāṃ ca mṛgendro‌உhaṃ vainateyaśca pakṣiṇām || 30 ||

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī || 31 ||

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham || 32 ||

akṣarāṇāmakāro‌உsmi dvandvaḥ sāmāsikasya ca |
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ || 33 ||

mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā || 34 ||

bṛhatsāma tathā sāmnāṃ gāyatrī chandasāmaham |
māsānāṃ mārgaśīrṣo‌உhamṛtūnāṃ kusumākaraḥ || 35 ||

dyūtaṃ chalayatāmasmi tejastejasvināmaham |
jayo‌உsmi vyavasāyo‌உsmi sattvaṃ sattvavatāmaham || 36 ||

vṛṣṇīnāṃ vāsudevo‌உsmi pāṇḍavānāṃ dhanañjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ || 37 ||

daṇḍo damayatāmasmi nītirasmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ ṅñānaṃ ṅñānavatāmaham || 38 ||

yaccāpi sarvabhūtānāṃ bījaṃ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṃ carācaram || 39 ||

nānto‌உsti mama divyānāṃ vibhūtīnāṃ parantapa |
eṣa tūddeśataḥ prokto vibhūtervistaro mayā || 40 ||

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā |
tattadevāvagaccha tvaṃ mama tejoṃ‌உśasambhavam || 41 ||

athavā bahunaitena kiṃ ṅñātena tavārjuna |
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat || 42 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

vibhūtiyogo nāma daśamo‌உdhyāyaḥ ||10 ||