Back

śrīmad bhagavad gīta ekādaśo‌உdhyāyaḥ

atha ekādaśo‌உdhyāyaḥ |


arjuna uvāca |
madanugrahāya paramaṃ guhyamadhyātmasaṃṅñitam |
yattvayoktaṃ vacastena moho‌உyaṃ vigato mama || 1 ||

bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam || 2 ||

evametadyathāttha tvamātmānaṃ parameśvara |
draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama || 3 ||

manyase yadi tacchakyaṃ mayā draṣṭumiti prabho |
yogeśvara tato me tvaṃ darśayātmānamavyayam || 4 ||


śrībhagavānuvāca |
paśya me pārtha rūpāṇi śataśo‌உtha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni ca || 5 ||

paśyādityānvasūnrudrānaśvinau marutastathā |
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata || 6 ||

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram |
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi || 7 ||

na tu māṃ śakyase draṣṭumanenaiva svacakṣuṣā |
divyaṃ dadāmi te cakṣuḥ paśya me yogamaiśvaram || 8 ||


sañjaya uvāca |
evamuktvā tato rājanmahāyogeśvaro hariḥ |
darśayāmāsa pārthāya paramaṃ rūpamaiśvaram || 9 ||

anekavaktranayanamanekādbhutadarśanam |
anekadivyābharaṇaṃ divyānekodyatāyudham || 10 ||

divyamālyāmbaradharaṃ divyagandhānulepanam |
sarvāścaryamayaṃ devamanantaṃ viśvatomukham || 11 ||

divi sūryasahasrasya bhavedyugapadutthitā |
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ || 12 ||

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā |
apaśyaddevadevasya śarīre pāṇḍavastadā || 13 ||

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata || 14 ||


arjuna uvāca |
paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṅghān |
brahmāṇamīśaṃ kamalāsanasthamṛṣīṃśca sarvānuragāṃśca divyān || 15 ||

anekabāhūdaravaktranetraṃ paśyāmi tvāṃ sarvato‌உnantarūpam |
nāntaṃ na madhyaṃ na punastavādiṃ paśyāmi viśveśvara viśvarūpa || 16 ||

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejorāśiṃ sarvato dīptimantam |
paśyāmi tvāṃ durnirīkṣyaṃ samantāddīptānalārkadyutimaprameyam || 17 ||

tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam |
tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me || 18 ||

anādimadhyāntamanantavīryamanantabāhuṃ śaśisūryanetram |
paśyāmi tvāṃ dīptahutāśavaktraṃ svatejasā viśvamidaṃ tapantam || 19 ||

dyāvāpṛthivyoridamantaraṃ hi vyāptaṃ tvayaikena diśaśca sarvāḥ |
dṛṣṭvādbhutaṃ rūpamugraṃ tavedaṃ lokatrayaṃ pravyathitaṃ mahātman || 20 ||

amī hi tvāṃ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti |
svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ || 21 ||

rudrādityā vasavo ye ca sādhyā viśve‌உśvinau marutaścoṣmapāśca |
gandharvayakṣāsurasiddhasaṅghā vīkṣante tvāṃ vismitāścaiva sarve || 22 ||

rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam |
bahūdaraṃ bahudaṃṣṭrākarālaṃ dṛṣṭvā lokāḥ pravyathitāstathāham || 23 ||

nabhaḥspṛśaṃ dīptamanekavarṇaṃ vyāttānanaṃ dīptaviśālanetram |
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo || 24 ||

daṃṣṭrākarālāni ca te mukhāni dṛṣṭvaiva kālānalasaṃnibhāni |
diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa || 25 ||

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvanipālasaṅghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau sahāsmadīyairapi yodhamukhyaiḥ || 26 ||

vaktrāṇi te tvaramāṇā viśanti daṃṣṭrākarālāni bhayānakāni |
kecidvilagnā daśanāntareṣu sandṛśyante cūrṇitairuttamāṅgaiḥ || 27 ||

yathā nadīnāṃ bahavo‌உmbuvegāḥ samudramevābhimukhā dravanti |
tathā tavāmī naralokavīrā viśanti vaktrāṇyabhivijvalanti || 28 ||

yathā pradīptaṃ jvalanaṃ pataṅgā viśanti nāśāya samṛddhavegāḥ |
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ || 29 ||

lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ |
tejobhirāpūrya jagatsamagraṃ bhāsastavogrāḥ pratapanti viṣṇo || 30 ||

ākhyāhi me ko bhavānugrarūpo namo‌உstu te devavara prasīda |
viṅñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim || 31 ||


śrībhagavānuvāca |
kālo‌உsmi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ |
ṛte‌உpi tvāṃ na bhaviṣyanti sarve ye‌உvasthitāḥ pratyanīkeṣu yodhāḥ || 32 ||

tasmāttvamuttiṣṭha yaśo labhasva jitvā śatrūnbhuṅkṣva rājyaṃ samṛddham |
mayaivaite nihatāḥ pūrvameva nimittamātraṃ bhava savyasācin || 33 ||

droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca karṇaṃ tathānyānapi yodhavīrān |
mayā hatāṃstvaṃ jahi mā vyathiṣṭhā yudhyasva jetāsi raṇe sapatnān || 34 ||


sañjaya uvāca |
etacchrutvā vacanaṃ keśavasya kṛtāñjalirvepamānaḥ kirīṭī |
namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya || 35 ||


arjuna uvāca |
sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca |
rakṣāṃsi bhītāni diśo dravanti sarve namasyanti ca siddhasaṅghāḥ || 36 ||

kasmācca te na nameranmahātmangarīyase brahmaṇo‌உpyādikartre |
ananta deveśa jagannivāsa tvamakṣaraṃ sadasattatparaṃ yat || 37 ||

tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṃ nidhānam |
vettāsi vedyaṃ ca paraṃ ca dhāma tvayā tataṃ viśvamanantarūpa || 38 ||

vāyuryamo‌உgnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca |
namo namaste‌உstu sahasrakṛtvaḥ punaśca bhūyo‌உpi namo namaste || 39 ||

namaḥ purastādatha pṛṣṭhataste namo‌உstu te sarvata eva sarva |
anantavīryāmitavikramastvaṃ sarvaṃ samāpnoṣi tato‌உsi sarvaḥ || 40 ||

sakheti matvā prasabhaṃ yaduktaṃ he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ mayā pramādātpraṇayena vāpi || 41 ||

yaccāvahāsārthamasatkṛto‌உsi vihāraśayyāsanabhojaneṣu |
eko‌உthavāpyacyuta tatsamakṣaṃ tatkṣāmaye tvāmahamaprameyam || 42 ||

pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān |
na tvatsamo‌உstyabhyadhikaḥ kuto‌உnyo lokatraye‌உpyapratimaprabhāva || 43 ||

tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam |
piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum || 44 ||

adṛṣṭapūrvaṃ hṛṣito‌உsmi dṛṣṭvā bhayena ca pravyathitaṃ mano me |
tadeva me darśaya devarūpaṃ prasīda deveśa jagannivāsa || 45 ||

kirīṭinaṃ gadinaṃ cakrahastamicchāmi tvāṃ draṣṭumahaṃ tathaiva |
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte || 46 ||


śrībhagavānuvāca |
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt |
tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam || 47 ||

na vedayaṅñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ |
evaṃrūpaḥ śakya ahaṃ nṛloke draṣṭuṃ tvadanyena kurupravīra || 48 ||

mā te vyathā mā ca vimūḍhabhāvo dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam |
vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya || 49 ||


sañjaya uvāca |
ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītamenaṃ bhūtvā punaḥ saumyavapurmahātmā || 50 ||


arjuna uvāca |
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ || 51 ||


śrībhagavānuvāca |
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama |
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ || 52 ||

nāhaṃ vedairna tapasā na dānena na cejyayā |
śakya evaṃvidho draṣṭuṃ dṛṣṭavānasi māṃ yathā || 53 ||

bhaktyā tvananyayā śakya ahamevaṃvidho‌உrjuna |
ṅñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca parantapa || 54 ||

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava || 55 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

viśvarūpadarśanayogo nāmaikādaśo‌உdhyāyaḥ ||11 ||