Back

śrīmad bhagavad gīta trayodaśo‌உdhyāyaḥ

atha trayodaśo‌உdhyāyaḥ |


śrībhagavānuvāca |
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate |
etadyo vetti taṃ prāhuḥ kṣetraṅña iti tadvidaḥ || 1 ||

kṣetraṅñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |
kṣetrakṣetraṅñayorṅñānaṃ yattajṅñānaṃ mataṃ mama || 2 ||

tatkṣetraṃ yacca yādṛkca yadvikāri yataśca yat |
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu || 3 ||

ṛṣibhirbahudhā gītaṃ chandobhirvividhaiḥ pṛthak |
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ || 4 ||

mahābhūtānyahaṅkāro buddhiravyaktameva ca |
indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ || 5 ||

icchā dveṣaḥ sukhaṃ duḥkhaṃ saṅghātaścetanā dhṛtiḥ |
etatkṣetraṃ samāsena savikāramudāhṛtam || 6 ||

amānitvamadambhitvamahiṃsā kṣāntirārjavam |
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ || 7 ||

indriyārtheṣu vairāgyamanahaṅkāra eva ca |
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam || 8 ||

asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu |
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu || 9 ||

mayi cānanyayogena bhaktiravyabhicāriṇī |
viviktadeśasevitvamaratirjanasaṃsadi || 10 ||

adhyātmaṅñānanityatvaṃ tattvaṅñānārthadarśanam |
etajṅñānamiti proktamaṅñānaṃ yadato‌உnyathā || 11 ||

ṅñeyaṃ yattatpravakṣyāmi yajṅñātvāmṛtamaśnute |
anādimatparaṃ brahma na sattannāsaducyate || 12 ||

sarvataḥpāṇipādaṃ tatsarvato‌உkṣiśiromukham |
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati || 13 ||

sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || 14 ||

bahirantaśca bhūtānāmacaraṃ carameva ca |
sūkṣmatvāttadaviṅñeyaṃ dūrasthaṃ cāntike ca tat || 15 ||

avibhaktaṃ ca bhūteṣu vibhaktamiva ca sthitam |
bhūtabhartṛ ca tajṅñeyaṃ grasiṣṇu prabhaviṣṇu ca || 16 ||

jyotiṣāmapi tajjyotistamasaḥ paramucyate |
ṅñānaṃ ṅñeyaṃ ṅñānagamyaṃ hṛdi sarvasya viṣṭhitam || 17 ||

iti kṣetraṃ tathā ṅñānaṃ ṅñeyaṃ coktaṃ samāsataḥ |
madbhakta etadviṅñāya madbhāvāyopapadyate || 18 ||

prakṛtiṃ puruṣaṃ caiva viddhyanādi ubhāvapi |
vikārāṃśca guṇāṃścaiva viddhi prakṛtisambhavān || 19 ||

kāryakāraṇakartṛtve hetuḥ prakṛtirucyate |
puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve heturucyate || 20 ||

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān |
kāraṇaṃ guṇasaṅgo‌உsya sadasadyonijanmasu || 21 ||

upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ |
paramātmeti cāpyukto dehe‌உsminpuruṣaḥ paraḥ || 22 ||

ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha |
sarvathā vartamāno‌உpi na sa bhūyo‌உbhijāyate || 23 ||

dhyānenātmani paśyanti kecidātmānamātmanā |
anye sāṅkhyena yogena karmayogena cāpare || 24 ||

anye tvevamajānantaḥ śrutvānyebhya upāsate |
te‌உpi cātitarantyeva mṛtyuṃ śrutiparāyaṇāḥ || 25 ||

yāvatsañjāyate kiñcitsattvaṃ sthāvarajaṅgamam |
kṣetrakṣetraṅñasaṃyogāttadviddhi bharatarṣabha || 26 ||

samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram |
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati || 27 ||

samaṃ paśyanhi sarvatra samavasthitamīśvaram |
na hinastyātmanātmānaṃ tato yāti parāṃ gatim || 28 ||

prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ |
yaḥ paśyati tathātmānamakartāraṃ sa paśyati || 29 ||

yadā bhūtapṛthagbhāvamekasthamanupaśyati |
tata eva ca vistāraṃ brahma sampadyate tadā || 30 ||

anāditvānnirguṇatvātparamātmāyamavyayaḥ |
śarīrastho‌உpi kaunteya na karoti na lipyate || 31 ||

yathā sarvagataṃ saukṣmyādākāśaṃ nopalipyate |
sarvatrāvasthito dehe tathātmā nopalipyate || 32 ||

yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ |
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata || 33 ||

kṣetrakṣetraṅñayorevamantaraṃ ṅñānacakṣuṣā |
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param || 34 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

kṣetrakṣetraṅñavibhāgayogo nāma trayodaśo‌உdhyāyaḥ ||13 ||