Back

śrīmad bhagavad gīta caturdaśo‌உdhyāyaḥ

atha caturdaśo‌உdhyāyaḥ |


śrībhagavānuvāca |
paraṃ bhūyaḥ pravakṣyāmi ṅñānānāṃ ṅñānamuttamam |
yajṅñātvā munayaḥ sarve parāṃ siddhimito gatāḥ || 1 ||

idaṃ ṅñānamupāśritya mama sādharmyamāgatāḥ |
sarge‌உpi nopajāyante pralaye na vyathanti ca || 2 ||

mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham |
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata || 3 ||

sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ |
tāsāṃ brahma mahadyonirahaṃ bījapradaḥ pitā || 4 ||

sattvaṃ rajastama iti guṇāḥ prakṛtisambhavāḥ |
nibadhnanti mahābāho dehe dehinamavyayam || 5 ||

tatra sattvaṃ nirmalatvātprakāśakamanāmayam |
sukhasaṅgena badhnāti ṅñānasaṅgena cānagha || 6 ||

rajo rāgātmakaṃ viddhi tṛṣṇāsaṅgasamudbhavam |
tannibadhnāti kaunteya karmasaṅgena dehinam || 7 ||

tamastvaṅñānajaṃ viddhi mohanaṃ sarvadehinām |
pramādālasyanidrābhistannibadhnāti bhārata || 8 ||

sattvaṃ sukhe sañjayati rajaḥ karmaṇi bhārata |
ṅñānamāvṛtya tu tamaḥ pramāde sañjayatyuta || 9 ||

rajastamaścābhibhūya sattvaṃ bhavati bhārata |
rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā || 10 ||

sarvadvāreṣu dehe‌உsminprakāśa upajāyate |
ṅñānaṃ yadā tadā vidyādvivṛddhaṃ sattvamityuta || 11 ||

lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā |
rajasyetāni jāyante vivṛddhe bharatarṣabha || 12 ||

aprakāśo‌உpravṛttiśca pramādo moha eva ca |
tamasyetāni jāyante vivṛddhe kurunandana || 13 ||

yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt |
tadottamavidāṃ lokānamalānpratipadyate || 14 ||

rajasi pralayaṃ gatvā karmasaṅgiṣu jāyate |
tathā pralīnastamasi mūḍhayoniṣu jāyate || 15 ||

karmaṇaḥ sukṛtasyāhuḥ sāttvikaṃ nirmalaṃ phalam |
rajasastu phalaṃ duḥkhamaṅñānaṃ tamasaḥ phalam || 16 ||

sattvātsañjāyate ṅñānaṃ rajaso lobha eva ca |
pramādamohau tamaso bhavato‌உṅñānameva ca || 17 ||

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ |
jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ || 18 ||

nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati |
guṇebhyaśca paraṃ vetti madbhāvaṃ so‌உdhigacchati || 19 ||

guṇānetānatītya trīndehī dehasamudbhavān |
janmamṛtyujarāduḥkhairvimukto‌உmṛtamaśnute || 20 ||


arjuna uvāca |
kairliṅgaistrīnguṇānetānatīto bhavati prabho |
kimācāraḥ kathaṃ caitāṃstrīnguṇānativartate || 21 ||


śrībhagavānuvāca |
prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava |
ta dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati || 22 ||

udāsīnavadāsīno guṇairyo na vicālyate |
guṇā vartanta ityeva yo‌உvatiṣṭhati neṅgate || 23 ||

samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ |
tulyapriyāpriyo dhīrastulyanindātmasaṃstutiḥ || 24 ||

mānāpamānayostulyastulyo mitrāripakṣayoḥ |
sarvārambhaparityāgī guṇātītaḥ sa ucyate || 25 ||

māṃ ca yo‌உvyabhicāreṇa bhaktiyogena sevate |
sa guṇānsamatītyaitānbrahmabhūyāya kalpate || 26 ||

brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca |
śāśvatasya ca dharmasya sukhasyaikāntikasya ca || 27 ||


oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde

guṇatrayavibhāgayogo nāma caturdaśo‌உdhyāyaḥ ||14 ||